
नवदेहली। बाङ्गलादेशस्य सेनाप्रमुखः जनरल् वकार-उज्-जमानः अधुना कट्टरपंथी इस्लामिक दलानां प्रति झुकावः दृश्यते। एतेषु जमात-ए-इस्लामी, इस्लामी आन्दोलन बाङ्गलादेशः, खिलफात मजलिसः, मुत्ताहिदे मजलिस-ए-अमालः, तञ्जिमुल् उलेमा इत्यादयः दलाः सन्ति ते सर्वे कट्टरपंथी गठबन्धनरूपेण उद्भवन्ति, एकीकृतरूपेण च आनुपातिक प्रतिनिधित्वव्यवस्थायाः (मतप्रतिशतस्य आधारेण आसनवितरणं) आग्रहं कुर्वन्ति। यदि एषा आग्रहः न स्वीकृता तर्हि निर्वाचनस्य बहिष्कारं करिष्यामः इति तेषां चेतावनी दत्ता अस्ति। मुख्य विपक्ष दलः बाङ्गलादेशराष्ट्रवादीदलः आन्तरिक चुनौत्यस्य सामनां कुर्वन् अस्ति। दलम् अधुना यावत् उम्मीदवारस्य निर्णयं कर्तुं न शक्तवान् तथा च प्रत्येकस्मिन् आसने बहवः दावेदाराः सन्ति इति कारणतः विरोधाभासाः गभीराः भवन्ति। एतादृशे सति दलं नेता तारिकरहमानस्य सम्भाव्यं पुनरागमनं संकटात् पुनः उत्थापनस्य अन्तिमा आशा इति मन्यते। प्रस्तावितायाः निर्वाचनव्यवस्थायाः विषये बीएनपी-अन्तर्गतं भेदाः।मुख्यसलाहकारस्य नेतृत्वे राष्ट्रिय सहमति आयोगेन संविधानसुधारआयोगेन च द्विसदन संसदस्य अनुशंसा कृता अस्ति। निम्नसदने ४०० आसनानि भविष्यन्ति, प्रथमपास्ट् द पोस्ट व्यवस्थायां पूर्ववत् निर्वाचनं भविष्यति। उच्चसदने १०० आसनानि भविष्यन्ति, येषां निर्णयः निम्नसदनस्य निर्वाचने दलैः प्राप्तमतप्रतिशतस्य आधारेण भविष्यति। कट्टरपंथीसङ्घः अस्मिन् विषये सहमतः अस्ति, परन्तु एतेषु ३ विषयेषु बीएनपी असहमतः अस्ति। कट्टरपंथी आनुपातिक प्रतिनिधित्व व्यवस्थायाः आग्रहं कुर्वन्ति, यस्मिन् निम्नसदनस्य निर्वाचने कश्चन दलः यत् मतं प्राप्नोति, तत् एव प्रतिशतं उच्चसदने प्राप्नोति।बीएनपी-अस्याः व्यवस्थायाः विरोधं करोति। दलं इच्छति यत् उच्च सदनस्य आसनानां आवंटनं महिलानां आरक्षितासनपङ्क्तौ अर्थात् निम्नसदनस्य दलस्य विजयस्य अनुपातेन भवेत्, न तु मतप्रतिशतस्य आधारेण। सामरिकदबावस्य राजनीतिः-आनुपातिक प्रतिनिधित्व व्यवस्थां कार्यान्वितुं ते एकत्र निर्वाचनस्य बहिष्कारस्य धमकीम् अयच्छन्ति येन बीएनपी-उपरि दबावः सृज्यते। दबावस्य राजनीतिः स्वीकार्यः नास्ति, ब्लैकमेलिंग् एव। कट्टरपंथी फरवरी २०२६ पर्यन्तं निर्वाचनाय सज्जाः न सन्ति ते निर्वाचन प्रक्रियायाः परामर्शाधारितं कर्तुम् इच्छन्ति। बीएनपी – बीएनपी २०२६ तमस्य वर्षस्य फरवरीमासे निर्वाचनं कर्तुं सिद्धान्ततः सहमतः अस्ति, तेषां तस्मिन् दबावः एव स्थापयितव्यः बीएनपी-नेता तारिकः बाङ्गलादेशं प्रति प्रत्यागन्तुं शक्नोति बीएनपी-सङ्घस्य कृते राहतस्य विषयः अस्ति यत् दलस्य कार्यवाहकः अध्यक्षः तारिक-रहमानःजुलै-मासे अगस्त-मासे वा बाङ्गलादेशं प्रति प्रत्यागन्तुं शक्नोति। एतेन दलस्य राजनैतिक-अनिश्चिततायाः कालः समाप्तः भविष्यति तस्य पुनरागमनं ऐतिहासिकं कर्तुं बीएनपी-संस्थायाः सज्जता कृता अस्ति। गुलशान्-नगरस्य बीएनपी-प्रमुखस्य खालेदा-जिया इत्यस्याः फिरोजा-बंगलस्य समीपे अपि नूतनं गृहं अलङ्कृतं भवति। विश्वासः अस्ति यत् तारिकः स्वपरिवारेण सह तस्मिन् निवसितुं शक्नोति। मानवताविरुद्धेषु अपराधेषु हसीनाविषये सुनवायी अगस्तमासस्य ३ दिनाज्रत् आरभ्यते पूर्व प्रधानमन्त्रीशेखहसीनाविरुद्धं मानवताविरुद्धा पराधानां प्रकरणं प्रचलति। तस्य सङ्गमे पूर्वगृहमन्त्री असदुज्ज मान खानः, पुलिस प्रमुखः अब्दुल्लाह अल मामुनः च आरोपिताः सन्ति। तेषु सर्वेषु २०२४ तमे वर्षे छात्रान्दोलनं दमनार्थं हत्यायाः अत्याचारस्य च आरोपाः सन्ति।मामुनः आरोपं स्वीकृतवान् अस्ति। अस्य प्रकरणस्य सुनवायी २०२५ तमस्य वर्षस्य अगस्तमासस्य ३ दिनाज्रत् आरभ्यते।अस्माकं कृते वदामः यत् हसीना गतवर्षे (२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के) देशं त्यक्तवती।