देहरादून-मसूरी रोपवे निर्माणकार्यं गतिं सङ्गृह्णाति, अधिकांशस्य गोपुरस्य आधारकार्यं सम्पन्नम्

देहरादून। बहुप्रतीक्षिते दून-मसूरी-रोपवे-परियोजनायां अधिकांशगोपुरानां स्थापनाकार्यं सम्पन्नम् अस्ति। परियोजनायाः २६ गोपुरेषु २४ गोपुरेषु आधारकार्यं सम्पन्नम् अस्ति। अधुना तेषु नट्स्-बोल्ट्, पोल्स् च स्थापिताःभविष्यन्ति।मसूरी-नगरस्यउपरितन-टर्मिनल्-स्थानकस्य कार्यं द्रुतगत्या प्रचलति। पुरकुलनगरस्य निम्नटर्मिनलस्थानकस्य कार्यं ९० प्रतिशतं सम्पन्नम् अस्ति। निम्न टर्मिनल स्टेशनस्य समाप्तिकार्यं शीघ्रमेव आरभ्यते। एतदतिरिक्तं पुरकुलस्थे पार्किङ्ग स्थाने चतुर्थतलस्य निर्माणं प्रचलति। उत्तराखण्ड पर्यटन विकास मण्डलेन पर्यटनस्य दृष्ट्या मसूरी नगरस्य यात्रां सुलभं कर्तुं २०२४ तमस्य वर्षस्य आरम्भे सार्वजनिक निजीसाझेदारी-मोडस्य अन्तर्गतं मसूरी-स्काईवार-कम्पनीद्वारा ३०० कोटिरूप्यकाणां व्ययेनदून-मसूरी-रोपवे-परियोजनायाःनिर्माणं आरब्धम् रज्जुमार्गस्यअधः टर्मिनल्-स्थानकं पुरकुल-ग्रामे निर्मितं भवति, उपरितन-अन्तस्थानकं तु मसूरी-नगरस्य गान्धी-उद्याने निर्मितं भविष्यति। पुरकुलनगरे पर्यटकानां वाहनस्थापनार्थं १० मंजिला पार्किङ्गं निर्मायते। यत्र एकस्मिन् समये द्विसहस्राधिकानि वा नानि निक्षिप्तुं शक्यन्ते। अपि च पर्यटकाः स्वस्य ताजगीं प्राप्तुं भोजनालयस्य, शौचालयस्य इत्यादीनां सुविधां प्राप्नुयुः। अद्यकाले प्रचण्डवृष्ट्या निर्माणकार्यं किञ्चित्पर्यन्तं प्रभावितं भवति। निर्माणसामग्री जले स्थातुं न शक्नोति, श्रमः अपि कार्यं कर्तुं असमर्थः भवति । परन्तु वर्षा स्थगितस्य अनन्तरं पुनः कार्यस्य गतिः गृह्णीयात्। पर्यटनविभागस्य दावानुसारं २०२६ तमस्य वर्षस्य अन्ते निर्माणं सम्पन्नं भविष्यति वनविभागस्य अनुमतिं प्राप्य गोपुरं २२, २३ च अटत् दून-मसूरी रोपवे परियोजनायाः २२, २३ च गोपुरस्य क्षेत्रे वृक्षाः वनस्पतयः च आगच्छन्ति । तानि कटयितुं पर्यटनविभागेन वनविभागात् अनुमतिः गृहीता अस्ति। अनुमतिं प्राप्य २२, २३ गोपुरस्य आधारकार्यं वृक्षाणां कटनेन शीघ्रमेव आरभ्यते इति विभागस्य दावाः।
रज्जुमार्गे ५५ केबिनानि स्थापितानि भविष्यन्ति-पर्यटकाः रज्जुमार्गेण केवलं १५निमेषेषु एव मसूरी-नगरंप्राप्तुंशक्नुवन्ति। रज्जुमार्गस्य पाशाः, केबिनानि च प्रâान्सदेशात् आदेश्यन्ते। एकस्मिन् केबिने एकस्मिन् समये १० जनानां उपविष्टुं क्षमता भविष्यति। प्रारम्भे ५५ केबिनानि आगमिष्यन्ति भविष्ये केबिनानां संख्या वर्धिता भविष्यति। रज्जुमार्गस्य केबिनस्य अधिकतमवेगः प्रतिसेकेण्ड् षट् मीटर् भविष्यति। रज्जुमार्गेण मसूरी-नगरस्य यात्रा अत्यन्तं साहसिककार्यैः, पर्यटकानां कृते सुन्दर दृश्यैः च परिपूर्णा भविष्यति। रज्जुमार्गेण पर्यटन विभागस्य राजस्वं वर्धयिष्यते। एतेन सह पुरकुलग्रामे अपि स्थानीयरोजगारस्य प्रचारः भविष्यति। दून- मसूरी-रज्जुमार्गस्य निर्माणं द्रुतगत्या प्रचलति। अधिकांश गोपुराणां आधारकार्यं सम्पन्नम् अस्ति। वनविभागस्य अनुमतिं प्राप्य केवलं द्वयोः गोपुरयोः निर्माणं स्थगितम् अस्ति। तेषां निर्माणं शीघ्रमेव आरभ्यते। २०२६ तमस्य वर्षस्य अन्ते निर्माणं सम्पन्नं भविष्यति ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page