उत्तराखण्डे नद्यः, धाराः च व्याप्ताः सन्ति, प्रचण्डवृष्टेः अलर्टः निर्गत:-भूस्खलनेन १०० तः अधिकाः मार्गाः पिहिता:, मध्यप्रदेशस्य माता-पुत्री ऋषिकेशस्य गङ्गायां व्याप्ताः

देहरादून/वार्ताहर:। उत्तराखण्डे मानसूनस्य विनाशः अद्यापि वर्तते। प्रचण्डवृष्ट्या नद्यः, धाराः च व्याप्ताः सन्ति। अलकनन्दनदी अपि संकटचिह्नस्य उपरि प्रवहति। तत्सह अनेकस्थानेषु भूस्खलनेन यातायातस्य बाधा भवति। राज्ये १२४ तः अधिकाः मार्गाः बन्दाः सन्ति। तेषांउद्घाटनस्य कार्यं प्रचलति।
अद्यत्वे अपि राज्यस्य अधिकांशेषु भागेषु प्रचण्ड वृष्टिः इति मौसमविभागेन अलर्टः जारीकृतः। विशेष तया देहरादून, नैनीताल, चम्पावत, पिठौरागढ़, बागेश्वर नगरेषु भारी वर्षाणां विषये ऑरेंज अलर्ट जारीकृतम् अस्ति। यदा राज्यस्य अन्येषु मण्डलेषु अपि केषुचित् स्थानेषु प्रचण्डवृष्टेः सम्भावना वर्तते।
मौसमविभागस्य अलर्टस्य अनन्तरं स्थानीयप्रशासनं आपदाप्रबन्धनदलं च उच्चसचेतनायां वर्तते। अत्यन्तं संवेदनशीलक्षेत्रेषु एनडीआरएफ, एसडीआरएफ इत्यादीनि दलाः नियोजिताः सन्ति।
चारधाम यात्रा अपि प्रचण्डवृष्ट्या भूस्खलनेन च निरन्तरं प्रभाविता भवति। चारधाम यात्रामार्गस्य बन्दीकरणात् विभिन्न स्थानेषु यात्रिकाः स्थगिताः सन्ति। सर्वेषां कृते सुरक्षिते स्थाने स्थातुं आह्वानं क्रियते। मंगलवासरे वर्षायां किञ्चित् राहतं प्राप्य बुधवासरस्य प्रातःकाला देव देहरादून-समीपस्थेषु क्षेत्रेषु वर्षा निरन्तरं प्रचलति। केषुचित् स्थानेषु जीवनं बाधितं भवति। देहरादूनस्य प्रसिद्धस्य तपकेश्वर महादेव मन्दिरस्य मुख्यद्वारे स्थितस्य शतवर्ष पुरस्यपीपलवृक्षस्य आधा भागः भग्नः अभवत् यस्य कारणात् समीपे निर्मितं प्रसाद-दुकानं पूर्णतया क्षतिग्रस्तम् अस्ति। तेन सह दुकानदारः अपि क्षतिग्रस्तः अभवत्। पीपल वृक्षस्य यः भागः भग्नः अस्ति सः अत्यन्तं विशालः अस्ति। तस्य आघातेन स्कूटरस्य, एकस्य कारस्य च क्षतिः अभवत्। मन्दिरप्रशासनेनपुलिस सहायेन भग्न वृक्षस्य भागाः अपसारिताः। अपरपक्षे ऋषिकेशस्य ब्रह्मपुरीरामत पस्थली समीपे गङ्गानद्याः मध्यप्रदेशस्य माता पुत्री च व्याप्तौ। उभौ प्रातःकाले गङ्गायाः स्नानार्थं पलायितौ आस्ताम्। घाटे स्नानं कुर्वन्तःअन्ये जनाः एतस्य विषये पुलिस सूचितवन्तः। सूचनाप्राप्त मात्रेण एसडीआरएफ-दलेन्तत्रैव अन्वेषण कार्यक्रमः आरब्धः। उभयोः अद्यापि अनुसन्धानं न कृतम्। सूचनानुसारं मध्यप्रदेशात् आगतानां मनु उपाध्यायस्य पत्नी पुत्री च प्रातःकाले गंगाघाटे स्नानार्थम् आगतवन्तौ। प्रायः सार्धषष्ट्याः वादने रामतपस्थली आश्रमस्य घाटे गङ्गायाः प्रबल प्रवाहेन उभौ अपि वाहितौ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    वार्ताहर:-कुलदीपमैन्दोला। कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृत भाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्ड शासनस्य एकः विशिष्टः शैक्षिकशिष्टमण्डलं शैक्षिक भ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षा मन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः। एते…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page