
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे दक्षिण आप्रिâका देशस्य नामिबियादेशस्य भ्रमणं करोति। नामिबियादेशस्य राष्ट्रपतिः डॉ. नेतुम्बोनन्दी-न्दैतवाहः राजधानी विन्धोक् इत्यस्मिन् राज्यसदने प्रधानमन्त्री मोदी इत्यस्य स्वागतं कृतवान्। तौ नेतारौ हस्तप्रहारेन परस्परं अभिनन्दितवन्तौ। पीएम मोदी इत्यस्मै २१ बन्दुकेन सलामी दत्ता। सः सम्मानस्य रक्षकं प्राप्तवान् विन्धोक् विमानस्थानके पारम्परिकनृत्येन मोदी स्वागतं कृतम् पीएम कलाकारैः सह ढोलकं अपि वादयति स्म। प्रधानमन्त्रिणः मोदी इत्यस्य नामिबियादेशस्य प्रथम यात्रा, भारतस्य प्रधानमन्त्रिणः तृतीययात्रा च अस्ति। २७ वर्षाणाम् अनन्तरं भारतस्य प्रधानमन्त्री नामिबियादेशस्य भ्रमणं कुर्वन् अस्ति ततः पूर्वं १९९८ तमे वर्षे तत्कालीनः पीएम अटलबिहारी वाजपेयी नामिबियादेशं गतवान् आसीत्। १९९० तमे वर्षे तत्कालीनः पीएम वी.पी.सिंहः, पूर्वप्रधानमन्त्री राजीवगान्धी इत्यादयः बृहत्नेतारः नामिबियादेशस्य प्रथमस्वातन्त्र्यदिने तत्र गतवन्तः आसन्। नामिबिया देशस्य राष्ट्रपतिनेतुम्बो नन्दी-न्दैतवाहस्य आमन्त्रणेन पीएम मोदी राज्ययात्रायै गतः।
पीएम मोदी राष्ट्रपतिः नेतुम्बो नन्दी-न्दैतवाहः च हीराणां, आवश्यक खनिजानां, यूरेनियमस्य आपूर्तिं च चर्चां करिष्यन्ति इति अपेक्षा अस्ति। एतदतिरिक्तं मोदी नामिबिया देशस्य संसदं सम्बोधयिष्यति। मोदी इत्यस्य नामिबिया-भ्रमणं जुलै-मासस्य द्वितीय-दिनात् १० जुलै-पर्यन्तं ५-राष्ट्र-भ्रमणस्य भागः अस्ति, यस्मिन् घाना-देशः, त्रिनिदाद्-टोबैगो-देशः,अर्जेन्टिना-देशः, ब्राजील्-देशः, नामिबिया-देशः च सन्ति नामिबियादेशः हीरक-युरेनियम-ताम्र-फॉस्फेट्-आदिभिः खनिजैः समृद्धः देशः अस्ति। नामिबियादेशे विश्वस्य बृहत्तमः समुद्रीयहीराणां भण्डारः अस्ति। अत्र समुद्रस्य अधः ८ कोटि कैरेट्-अधिकं हीरकं वर्तत। परन्तु नामिबिया देशः प्रत्यक्षतया भारतं प्रति कच्चा हीराणां निर्यातं न करोति।अपि तु लण्डन्, एण्टवर्प् इत्यादिभिः वैश्विक व्यापार केन्द्रैः भारतीयतटं प्राप्नुवन्ति। पीएम मोदी इत्यस्य भ्रमणेन हीराणां प्रत्यक्षक्रयणविक्रयणयोः भूमिः सज्जीकर्तुं साहाय्यं कर्तुं शक्यते।विशेषतः यतो हि भारतस्य बहवः हीरकप्रक्रियाकरणकम्पनयः पूर्वमेव नामिबियादेशे कार्यं कुर्वन्ति। भारतेन नामिबियादेशे खननम्, निर्माणं, हीरक प्रक्रियाकरणं, सेवा च इत्यादिषु अनेक क्षेत्रेषु ८० कोटि डॉलरात् अधिकं (प्रायः ६,६०० कोटि रूप्यकाणि) निवेशः कृतः अस्ति हीरकान् विहाय नामिबियादेशः कोबाल्ट्, लिथियम, दुर्लभपृथिवीतत्त्वैः खनिजैः च समृद्धः अस्ति,येभारतायस्वच्छशक्तिं प्रति गन्तुं अत्यावश्यकाः सन्ति नामिबियादेशः यूरेनियमस्य प्रमुखः उत्पादकः अपि अस्ति, यत् भारतस्य नागरिक परमाणु ऊर्जा कार्यक्रमे साहाय्यं कर्तुं शक्नोति।विश्वस्य वन्यचीतानां सर्वाधिकं जनसंख्यायुक्तः देशः नामिबियादेशः अस्ति। २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्के भारत सर्वकारेण नामिबिया-सर्वकारेण सह औपचारिक सम्झौतेन ८ आप्रिâका-चीता-पक्षिणां प्रथम-समूहस्य आदेशः दत्तः। एतेषु ५ महिलाः ३ पुरुषाः च आसन्, येषां वयः तदा द्वयोः षड्वर्षयोः मध्ये आसीत्। ९ दिवसान् यावत् क्वारेन्टाइनं कृत्वा पीएम मोदी मध्यप्रदेशस्य कुनो राष्ट्रियनिकुञ्जे चीतान् मुक्तवान्। पीएम मोदी ने एक चीता आशा के नाम किया। आशा २०२४ तमस्य वर्षस्य डिसेम्बरमासे त्रीणि शावकानि जनयति स्म ।नामिबियादेशात् भारतं प्रति चीतानां स्थानान्तरणं विश्वस्य प्रथमं अन्तर महाद्वीपीयं चीतास्थापनम् आसीत्। आप्रिâका देशस्य चीताजातिः भारते मृगयायां, वनानां कटनेन च ७० वर्षाणि यावत् विलुप्तवती आसीत्। आप्रिâकादेशस्य चीता-पक्षिणः १९५२ तमे वर्षे आधिकारिकतया विलुप्ताः इति घोषिताः।भारतं एकमात्रं देशं यत्र नामिबियादेशेन प्रत्यक्षतया चीता-पक्षिणः पुनः वन्यजीवेषु प्रवेशार्थं स्थानान्तरिताः। यद्यपि केचन चीताः अस्थायीरूपेण अमेरिका-यूरोप-देशयोः संस्थासु वैज्ञानिक-अध्ययनार्थं, चिडियाघरानाम्, जनसंख्या-प्रबन्धनार्थं वा प्रेषिताः, तथापि एते सर्वे अत्यल्प-परिमाणे संरक्षणार्थं च आसन्। भारत-नामिबिया-देशयोः द्विपक्षीयव्यापारे विगतकेषु वर्षेषु उल्लासः अभवत् २०२४-२५ तमे वर्षे पक्षद्वयस्य मध्ये प्रायः ४,८५८ कोटिरूप्यकाणां व्यापारः अभवत्। भारतस्य निर्यातः २,७९८ कोटिरूप्यकाणि, नामिबिया देशात् आयातः २,०६१ कोटिरूप्यकाणि च आसीत्।
२०२२-२३ वित्तवर्षे द्वयोः देशयोः व्यापारः प्रायः २,३२० कोटिरूप्यकाणांभवति स्म, यस्मात् भारतस्य निर्यातः २,००४ कोटिरूप्यकाणि आसीत्। २०२३ तमे वर्षे एप्रिल-नवम्बर-मासयोः मध्ये द्वयोः देशयोः मध्ये प्रायः सार्धसहस्रकोटिरूप्यकाणां व्यापारः अभवत्, यत्र १७८प्रतिशतं वृद्धिः अभवत्। ८ मासेषु भारतस्य निर्यातः प्रायः३,४८८ कोटिः, नामिबियातः आयातः च प्रायः १,९६२ कोटिः आसीत्। २४ मार्चपर्यन्तं उभयतः ?६,७३५ कोटिरूप्यकाणां व्यापारः अभवत्, यस्मात् भारतस्य निर्यातः ३,७८५ कोटिरूप्यकाणि आसीत्।