
नवदेहली। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः युक्रेनदेशाय शस्त्राणां आपूर्ति निषेधस्य विषये अप्रसन्नतां प्रकटितवान्। रक्षामन्त्रालयस्य पञ्चदश पक्षः ट्रम्पं न सूचयित्वा आपूर्तिं स्थगितवान् आसीत्।एतेन निर्णयेन आश्चर्यचकितः ट्रम्पः सोमवासरे पुनः युक्रेनदेशं प्रति शस्त्राणि प्रेषयितुं आदेशं दत्तवान्।गतसप्ताहे पञ्चदशपक्षेण घोषितं यत् अमेरिकादेशः सम्प्रति युक्रेनदेशाय वायुरक्षाक्षेपणानि, परिशुद्धनिर्देशिततोपखानानि, पैट्रियट्, हेल्फायरक्षेपणानि इत्यादीनां केषाञ्चन आवश्यकशस्त्राणां आपूर्तिं स्थगयति। अस्य पृष्ठतः कारणं अमेरिकादेशस्य स्वस्य स्टॉक् मध्ये एतेषां शस्त्राणां अभावः अस्ति इति उक्तम्। यस्मिन् अमेरिकी रक्षासचिवः पीट् हेग्सेथः हस्ताक्षरितवान्।परन्तु ट्रम्पः अस्य निर्णयस्य विषये पूर्वमेव न सूचितः आसीत। एपी-प्रतिवेदनानुसारं सः तत् श्वेतभवनेन सह वार्तालापं विना कृतं सोपानम् इति वर्णितवान्एपी-रिपोर्ट्-अनुसारं ट्रम्पः मन्त्रिमण्डलस्य सत्रे रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्यस्य उपरि अपि आक्रमणं कृतवान्। सः अवदत्, ट्रम्पः अवदत् यत् सः शीघ्रमेव युद्धस्य समाप्तिम् इच्छति परन्तु पुटिन् इत्यस्य कारणेन शान्तिवार्ता अग्रे न गच्छति।ट्रम्पः रूसदेशं तैल-उद्योगेन सह सम्बद्धानां प्रतिबन्धानां विषये चेतवति। सः अपि अवदत् यत् सः एकस्य प्रस्तावस्य विषये विचारं कुर्वन् अस्ति यस्य अन्तर्गतं भारत-चीन-सदृशेषु देशेषु रूस-तैलं क्रीणन् ५००ज्ञ् शुल्कं आरोपितं भविष्यति। रूस-युक्रेनयोः युद्धं २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २४ दिनाज्रत् आरभ्य प्रचलति ।युक्रेन-देशाय सैन्यसाहाय्यं प्रदातुं अमेरिकादेशः एकमात्रः बृहत्तमः देशः अस्ति। युद्धस्य आरम्भात् एव अमेरिकादेशेन युक्रेनदेशे वायुरक्षा व्यवस्थाः, ड्रोन्, रॉकेट्-प्रक्षेपकाः, रडार्, टज्र्ः, अनेकानि रडारविरोधीशस्त्राणि च प्रदत्तानि सन्ति युक्रेनदेशः अमेरिका-युरोपदेशयोः अधिकसैन्यसहायतां याचितवान् आसीत्। युक्रेनदेशस्य वायुरक्षाव्यवस्था, ड्रोन्-उत्पादनं च वर्धयितुं आवश्यकम् इति ज़ेलेन्स्की इत्यनेन उक्तम् आसीत्। युक्रेनदेशेन यूरोपीयसहयोगिभिः अमेरिकनकम्पनीभिः सह ड्रोन्-उत्पादनार्थं सम्झौताः कृताः। यस्य कारणात् अस्मिन् वर्षे युक्रेनदेशः कोटिकोटिः ड्रोन्-इत्येतत् प्राप्स्यति। ज़ेलेन्स्की सोमवासरे टेलिग्राम-माध्यमेन लिखितवान् यत्, ‘जीवनरक्षणार्थं वायुरक्षा सर्वाधिकं महत्त्वपूर्णा अस्ति’ इति।सः अवदत्-अस्मिन् इन्टरसेप्टर् ड्रोन्-इत्यस्य विकासः, उत्पादनं च अपि अन्तर्भवति, येन रूसस्य दीर्घदूरपर्यन्तं गन्तुं शहेद-ड्रोन्-विमानाः रोधयितुं शक्यन्ते। ड्रोन्-इत्यस्य उपयोगेन युक्रेन-देशेन सैनिकानाम् अभावस्य क्षतिपूर्तिः अपि कृता। सोमवासरे रूसदेशः युक्रेनदेशे वायुप्रहारं तीव्रं कृतवान्। रूसी आक्रमणेषु ११ नागरिकाः मृताः, ८० तः अधिकाः घातिताः च, येषु सप्त बालकाः अपि सन्ति।
युक्रेन देशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन उक्तं यत् रूसदेशेन गतसप्ताहे एकसहस्राधिकाः ड्रोन्, ३९ क्षेपणास्त्राः, प्रायः एकसहस्रं ग्लाइड् बम्बाः च प्रहारिताः।
युक्रेनदेशे सैन्यनियुक्तिकेन्द्रेषु अपि रूसदेशेन आक्रमणं कृत्वा खार्किव्-नगरे, जापोरिजिया-नगरे च १७ जनाः घातिताः । रूसदेशः ९१ युक्रेनदेशस्य ड्रोन्-विमानानि पातितवान् इति दावान् अकरोत् ।