
लखनऊ/वार्ताहर:। भारतस्य पूर्वमुख्यन्यायाधीशः डी.वाई.चन्द्रचूडः अवदत् यत्, ‘लोकसभा-विधान सभा-निर्वाचनयोः एकत्रैव आयोजनं संविधानस्य मूलभूत संरचनायाः उल्लङ्घनं न भवति।’ परन्तु प्रस्ताविते विधेयकेन निर्वाचन आयोगाय दत्तानां अधिकारानां विषये सः चिन्ताम् अव्यक्तवान्। पूर्वसीजे आइ इत्यनेन उक्तं यत् एतेन ईसीआई-सङ्घस्य विधानसभानां कार्यकालस्य विस्तारस्य न्यूनीकरणस्य वा अधिकारः प्राप्यते। ईसीआई एतां शक्तिं यस्मिन् परिस्थितौ उपयोक्तुं शक्नोति तत् परिभाषितव्यम्। न्यायमूर्तिः चन्द्रचूडः एकदेश-एकनिर्वाचनविषये संसदीय समित्याः समक्षं स्वस्य लिखितमतं प्रस्तौति। कानूनमन्त्री अर्जुनराम मेघवालः २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ दिनाङ्के लोकसभायां एक देश-एक निर्वाचन संविधान संशोधन विधेयकं प्रस्तावितवान्। न्यायाधीश चन्द्रचूडः अवदत् यत् उत्तम वित्तीय स्थिति युक्तानां राष्ट्रियदलानां प्रभावात् युगपत् निर्वाचनं कृत्वा क्षेत्रीयलघु दलानि हाशियानि कर्तुं शक्यन्ते। अस्य कृते निर्वाचन प्रचारेषु वित्त सम्बद्धाः नियमाः सुदृढाः भवेयुः। तस्मिन् एव काले पूर्वसीजेआइ रंजनगोगोई, पूर्वसीजेआइ जेएस खेहरः च ११ जुलै दिनाङ्के समितिना सह विधेयकस्य विषये चर्चां करिष्यन्ति। न्यायाधीशः गोगोई अपि मार्चमासे समितिया सह मिलितवान् अस्ति। तस्मिन् समये सः ईसीआई इत्यस्मै अत्यधिकं शक्तिं दातुं चिन्ताम् अपि प्रकटितवान्। पूर्व सीजेआइ यूयू ललित फरवरी मासे उपस्थितः आसीत्। चरणबद्ध रूपेण युगपत् निर्वाचनं कर्तुं अपि सः समर्थनं कृतवान्। परन्तु दीर्घकालं अवशिष्टानां सभानां समयं न्यूनीकर्तुं कानूनी आव्हानानां सामना कर्तुं शक्यते इति सः उक्तवान् आसीत्। निर्वाचनआयोगस्य प्रतिवेदनानुसारं यदि २०३४ तमे वर्षे ‘एकदेशः एकनिर्वाचनम’ इति नीतिः कार्यान्विता भवति तर्हि केवलं ईवीएम-क्रयणार्थं १.५ लक्षकोटिरूप्यकाणि व्ययितानि भविष्यन्ति। एषा राशिः कियत् इति केवलं तस्मात् एव अनुमानं कर्तुं शक्यते यत् २०२४ तमे वर्षे लोकसभा निर्वाचने अनुमानतः एकलक्ष कोटि रूप्यकाणि व्ययितानि आसन्। रामनाथ कोविन्द समित्या उक्तं यत् युगपत् निर्वाचनं कर्तुं केन्द्रीयसुरक्षाबलस्य ५० प्रतिशतं वृद्धिः कर्तव्या भविष्यति। तस्य अर्थः अस्ति यत् प्रायः ७ लक्षं कर्मचारिणां आवश्यकता भविष्यति। २०२४ तमे वर्षे निर्वाचने सुरक्षा बलस्य प्रायः ३.४० लक्षं कर्मचारीः, अधिकारिणः च कार्यरताः आसन्। चिन्तन समूहस्य इत्यस्य अध्ययनेन केचन रोचकाः तथ्याः प्रकाशिताः सन्ति- यदि लोकसभा-विधानसभा-निर्वाचनं मिलित्वा भवति तर्हि उभयत्र ७७ प्रतिशतं मतदाताः एकस्मिन् एव पक्षे मतदानं कुर्वन्ति। यदि निर्वाचनद्वयस्य मध्ये ६ मासस्य अन्तरं भवति तर्हि एकस्यैव दलस्य आहतस्य सम्भावना ६१प्रतिशतं यावत् न्यूनीभवति। यदि द्वयोः निर्वाचनयोः मध्ये ६ मासाभ्यः अधिकं अन्तरं भवति तर्हि एकस्यैव दलस्य आहतस्य सम्भावना ६१ प्रतिशतं तः न्यूना भवति।
क्षेत्रीय लघु दलाः प्रभाविताः भविष्यन्ति-पूर्व सीजेआइ
न्यायमूर्तिः चन्द्रचूडः अवदत् यत् एकत्रैव निर्वाचनं कृत्वा क्षेत्रीयाः लघुदलाः च उत्तमवित्तीय स्थितीनां राष्ट्रिय दलानां प्रभावात् हाशियाः भवितुम् अर्हन्ति। अस्य कृते निर्वाचन प्रचारेषु वित्त सम्बद्धाः नियमाः सुदृढाः भवेयुः। तस्मिन् एव काले पूर्वसीजेआइ रंजनगोगोई, पूर्वसीजे आइ जेएस खेहरः च ११ जुलै दिनाङ्के समितिना सह विधेयकस्य विषये चर्चां करिष्यन्ति। न्यायाधीशः गोगोई मार्चमासे समितिया सह बैठकं कृतवान् अस्ति। तस्मिन् समये सः ईसीआई-सङ्घस्य कृते अत्यधिकं शक्तिं दातुं चिन्ताम् अपि प्रकटितवान् आसीत्। पूर्व सीजेआइ यूयू ललित फरवरीमासे उपस्थितः आसीत्। सः चरणबद्ध रूपेण युगपत् निर्वाचनं कर्तुं अपि समर्थनं कृतवान्। परन्तु येषां सभानां अधिकः कार्यकालः अवशिष्टः अस्ति तेषां समयं न्यूनीकर्तुं कानूनी आव्हानानां सामना कर्तुं शक्यते इति सः उक्तवान् आसीत्।
एकत्रितनिर्वाचनं कृत्वा ४ बृहत् लाभाः
रामनाथकोविन्दसमित्या एकत्र निर्वाचनं करणस्य पक्षे एतानि तर्काः स्वप्रतिवेदने दत्ताः…
१. शासने निरन्तरता भविष्यति-देशस्य विभिन्नेषु भागेषु निर्वाचनचक्रस्य प्रचलनस्य कारणात् राजनैतिक दलानां, तेषां नेतारणाम्, सर्वकाराणां च ध्यानं केवलं निर्वाचनेषु एव तिष्ठति। युगपत् निर्वाचनं कृत्वा सर्वकाराणां ध्यानं विकासात्मक क्रियाकलापं जनकल्याणनीतीनां कार्यान्वयनञ्च भविष्यति।
२. नीतिपक्षाघातः स्थगितः भविष्यति-निर्वाचनकाले आदर्शाचारसंहितायां कार्यान्वयनेन नियमित प्रशासनिक क्रियाकलापाः विकासकार्यं च बाधितं भवति । एकत्रित निर्वाचनं कृत्वा आदर्शाचारसंहितायां दीर्घकालं यावत् कार्यान्वयनस्य अवधिः न्यूनीकरिष्यते, येन नीतिपक्षा घातः न्यूनीकरिष्यते।
३. अधिकारिणः कार्ये एव ध्यानं दातुं शक्नुवन्ति-निर्वाचनस्य कारणात् पुलिस सहितानाम् अनेक विभागानाम् पर्याप्त सङ्ख्यायाः कर्मचारिणां स्थापनं कर्तव्यम् अस्ति । एकत्रितनिर्वाचनं कृत्वा पुनः पुनः परिनियोजनस्य आवश्यकता न्यूनीभवति, यस्य कारणात् सर्वकारीयाधिकारिणः स्वस्य मूलदायित्वं प्रति ध्यानं दातुं शक्नुवन्ति।
४. आर्थिकभारः न्यूनीकरिष्यते-एकत्रित निर्वाचनं कृत्वा वित्तीय व्ययस्य महती न्यूनता भवितुम् अर्हति । यदा यदा निर्वाचनं भवति तदा तदा जनशक्ति-उपकरण-सुरक्षा-उपायानां प्रबन्धने महती व्ययः भवति। एतदतिरिक्तं राजनैतिक दलानां अपि बहु व्ययः कर्तव्यः भवति ।