भारतस्य रक्षाबजटं बहुदेशानां सकलराष्ट्रीयउत्पादात् बृहत्तरम् अस्ति…राजनाथः डीआरडीओ इत्यस्य कार्यक्रमे अवदत्

नवदेहली। केन्द्रीय रक्षामन्त्री राजनाथसिंहः डीआरडी ओद्वाराआयोजितंनियन्त्रकसम्मेलनंसम्बोधितवान्। अस्मिन् समये राजनाथः अवदत् यत् यदि भवान् अस्माकं रक्षा बजटं पश्यति तर्हि विश्वस्य केषाञ्चन देशानाम् सकल राष्ट्रीय उत्पादात् बृहत्तरम् अस्ति। यदा जनानां कष्टेन अर्जितस्य धनस्य बृहत् भागः रक्षा मन्त्रालयाय आवंटितः भवति तदा अस्माकं दायित्वं बहुविधं वर्धते। अस्माकं प्रभावी विकासस्य आवश्यकता वर्तते। सः अवदत् यत् अस्माकं रक्षाव्ययः एतादृशः भवेत् यत् न केवलं बजटं वर्धते, अपितु वयं तस्य उपयोगं सम्यक् प्रकारेण अपि कर्तुं शक्नुमः-समीचीनसमये समीचीन प्रयोजनाय समुचितनियोजनद्वारा।रक्षामन्त्री अवदत् यत् रक्षा-अधिग्रहण परिषद् प्रथमवारं उाश्-पोर्टलतः पूंजीक्रयणस्य अनुमतिं दत्तवती, यत् प्रशंसनीयं सोपानम् अस्ति। मया इदमपि कथितं यत् विभागः रक्षाकर्मचारिणां कृते व्यापकवेतन व्यवस्थायां केन्द्रीकृत दत्तांश कोश प्रबन्धने च कार्यं कुर्वन् अस्ति। सः अवदत् यत् विश्वं अस्माकं रक्षाक्षेत्रं प्रति पश्यति। सिन्दूर-कार्यक्रमस्य समये अस्माकं सैनिकैः यत् शौर्यं दर्शितं, तथैव अस्माभिः अस्माकं घरेलु-उपकरणानाम् क्षमता यथा प्रदर्शिता, तस्य कारणेन अस्माकं स्वदेशीय-रक्षा-उत्पादानाम् आग्रहः वर्धितः। विश्व सैन्यव्ययः २०२४ तमे वर्षे २.७ खरब डॉलरात् अधिकं यावत् वर्धितः-एतादृशः विशालः विपण्यः अस्मान् प्रतीक्षते। राजनाथसिंहः अवदत् यत् अहं मन्ये यत् अस्माकं अस्य विभागस्य दायित्वं केवलं कागदपत्रे लेखापालनं यावत् सीमितं नास्ति, अपितु देशस्य सुरक्षासंरचनायाः महत्त्वपूर्णः भागः अस्ति। यदा भवन्तः स्वकार्यं प्रामाणिकतया सामर्थ्येन च कुर्वन्ति तदा तस्य प्रभावः सीमायां नियोजितसैनिकानाम् उपरि गच्छति। तेषां पृष्ठतः एकः दृढः व्यवस्था अस्ति, या प्रत्येकस्मिन् परिस्थितौ तेषां समर्थनं करिष्यति इति तेषां विश्वासः अस्ति। रक्षालेखाविभागस्य नूतनं आदर्शवाक्यं स्वयमेव बहु किमपि वदति इति सः अवदत्। अधुना अस्याः संस्थायाः आदर्शवाक्यम् अस्ति-सतर्कः, चपलः, अनुकूलः। एते शब्दाः स्वयमेव भवतः कार्यसंस्कृतेः सारः सन्ति। रक्षामन्त्री अवदत् यत् कस्मिन् अपि संस्थायां परिवर्तनकारीसुधारं आनेतुं द्वौ उपायौ स्तः। बहुवारं वयं पश्यामः यत् बहवः संस्थाः बाह्यप्रतिवेदनानां माध्यमेन एतत् कार्यं कुर्वन्ति। यस्मिन् कदाचित् परामर्शदातृ कम्पनीनां साहाय्यं अपि गृह्यते कदाचित् एतत् दायित्वं कस्मैचित् सेवानिवृत्तस्य वरिष्ठाधिकारिणे न्यस्तं भवति। एतत् साधु वस्तु, कदाचित् एतेषु संस्थासु केचन नूतनाः ताजाः विचाराः आनयति, तथा च निश्चितरूपेण तेषां उत्पादकताम् वर्धयति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page