
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन सोमवासरे उत्तराखण्डपरिवहननिगमेन संचालिताः २० नवीनाः वातानुकूलिताः यूटीसी मिनी (टेम्पो ट्रैवलर्) ध्वजाः प्रदर्शिताः। एतेषु १० टेम्पो ट्रैवलर-वाहनानि देहरादून-मसूरी-मार्गे, दश टेम्पो-ट्रैवलर्-वाहनानिचहल्द्वानीनैनीताल-मार्गे चालयिष्यन्ति।अनेन नैनीताल-हल्द्वानी-देहरादून-मसूरी-योः मध्ये जामस्य समस्या अपि न्यूनीभवति। मुख्यमन्त्री उक्तवान् यत् यदि एषा उपक्रमः सफला भवति तर्हि एतादृशानां सेवानां संख्या अधिका भविष्यति। सः शिबिरकार्यालयात् जीटीसी-हेलपड्-पर्यन्तं टेम्पो-ट्रैवलर्-इत्यनेन अपि गतःराज्यस्य परिवहन व्यवस्थायाः सुदृढीकरणे वातानुकूलितः टेम्पो ट्रैवलरः महत्त्वपूर्णः सिद्धः भविष्यति इति मुख्यमन्त्री अवदत्। परिवहननिगमः त्रयः वर्षाणि यावत् लाभे
एतेन यात्रिकाणां कृते सुरक्षिताः, सुचारुः, किफायती च यात्रासुविधाः प्राप्यन्ते, राज्यस्य आर्थिक-पर्यटन-क्रियाकलापाः अपि वर्धयिष्यन्ति। राज्यस्य प्रत्येकं क्षेत्रंउत्तममार्गजालेन विश्वसनीययानसेवाभिः च सम्बद्धं कर्तुं सर्वकारः प्रयतते इति उक्तवान्। अद्यत्वे परिवहन विभागः डिजिटलटिकटिंग्, ऑनलाइन बुकिंग्, ट्रैकिंग् सिस्टम् इत्यादीनां सेवानां माध्यमेन जनसामान्यं सुलभयात्राम् अयच्छति। उत्तराखण्ड परिवहननिगमस्य सुदृढीकरणस्य दिशि निरन्तरकार्यं क्रियते। फलतः परिवहननिगमस्य लाभः त्रयः वर्षाणि यावत् अस्ति। मुख्यमन्त्री उक्तवान् यत् विद्युत्बसाः अपि शीघ्रमेव परिवहननिगमस्य बसबेडेषु समाविष्टाः भविष्यन्ति, यस्य कृते बसयानक्रयणप्रक्रिया प्रचलति। सर्वकारेण स्वकर्मचारिणां चालक-सञ्चालकानां च बहूनां समस्यानां समाधानं कृतम् अस्ति । डीए-वर्धनं भवतु, ७ वेतनआयोगस्य अनुशंसानाम् कार्यान्वयनम् अथवा निगमे भर्तीद्वारा मानवसंसाधनवर्धनं भवतु, तेषां कल्याणार्थं पूर्णप्रतिबद्धतापूर्वकं कार्यं क्रियते।