बिहारस्य कानूनव्यवस्थायाः २४३ सीटानां च विषये चिराग पासवान महोदयेन वक्तव्यं-केवलं वक्तव्यं वा भविष्यस्य राजनीतिस्य संकेतः?

अभय शुक्ल/लखनऊ। बिहारे राजदनेता तेजस्वी यादवतः आरभ्य विपक्षगठबन्धने सम्बद्धाः सर्वे राजनैतिक दलाः राज्यस्य कानूनव्यवस्थायाः स्थितिं दृष्ट्वा नीतीशकुमारस्य सर्वकारं घोररूपेण लक्ष्यं कुर्वन्ति। अपरपक्षे लालू यादव-राबरीदेवी इत्यस्य जङ्गल राजस्य विषये निरन्तरं बिहारस्य जनान् स्मारयन्तः जदयू-भाजपा-नेतारः सर्वकारस्य पक्षे तर्कं कुर्वन्ति। परन्तु एनडीए गठबन्धनस्य भागः, केन्द्रे नरेन्द्रमोदीसर्वकारस्य मन्त्री च चिराग पासवानस्य वक्तव्येन एनडीए गठबन्धने विशेषतया जदयू-नेतृषु हलचलः उत्पन्नः अस्ति। बिहारस्य राजधानी पटना इत्यस्य आलीशानक्षेत्रे एकस्य बृहत्व्यापारिणः गोपाल खेमका इत्यस्य हत्यायाः विषये लोकजनशक्तिपक्षस्य प्रमुखः केन्द्रीयमन्त्री च चिराग पासवानः स्वस्य गठबन्धनसर्वकारं घोररूपेण लक्ष्यं कृतवान्। चिराग पासवानः अतीव कठोररूपेण एतां हत्यां चिन्ताजनकं कथयन् अवदत् यत् एषा हत्या बिहारस्य कानून व्यवस्था पूर्णतया पतिता इति सूचकम् अस्ति। चिरागस्य दलेन तस्य वक्तव्यस्य विडियो सामाजिक माध्यमेषु अपि साझाः कृतः।
चिरागः प्रत्यक्षतया नीतीशसर्वकारे आक्रमणं कृत्वा अवदत् यत्,’बिहारे यथा अपराधः वर्धितः, विधिव्यवस्था च यथा पतितः, तथैव चिन्ताजनकः विषयः अस्ति। अहं केवलं व्यापारिणः हत्यायाः विषये न वदामि, यद्यपि एषा अपि चिन्ताजनकः विषयः यतः एषा घटना एकस्मिन् स्थाने घटिता यत् पटनादेशस्य आलीशानक्षेत्रम् अस्ति। यत्र पुलिस-स्थानकं, अधिकारिणां गृहाणि च दूरे सन्ति १०० मीटर्।यदि अत्र एतादृशी घटना घटते तर्हि कल्पयतु यदि बिहारे एकः अपि हत्या काण्डः भवति तर्हि सः त्रुटिः कुत्र अभवत्, अस्माभिः तत् सम्यक् कर्तव्यं तथा च कठोरतमं कार्यवाही कृत्वा अस्माभिः उदाहरणं स्थापयितव्यं यत् भविष्ये एतादृशाः घटनाः न भवन्ति। चिराग पासवानस्य एतत् वचनं विपक्ष नेतृणां वक्तव्येषु अधिकं बलं ददाति इव दृश्यते यत् लालू-राबरी इत्यस्य जङ्गलराजस्य विषये वदन् नीतीश कुमारः बिहारस्य कानूनव्यवस्थां सम्भालितुं समर्थः नास्ति, अपराधिनः निर्भयाः अभवन्, सुशासनं च सर्वथा पतितम् अस्ति। एतादृशे सति बृहत्तमः प्रश्नः उत्पद्यते यत् केन्द्रसर्वकारस्य मन्त्री चिराग पासवानस्य कथनस्य अर्थः किम? सः किं इच्छति चिराग पासवानः स्वस्य वक्तव्येनबिहारस्य नीतीश सर्वकारस्य कृते असहजस्थितिं सृजति इति प्रथमवारं न भवति। अस्मात् पूर्वमपि सः बहुवारं बिहारस्य नियमव्यवस्थां पतितं इति बहुवारं वर्णितवान् अस्मिन् वर्षे अक्टोबर्-नवम्बरमासे बिहारे सम्भावित विधानसभा निर्वाचनानां विषये चिराग पासवानः एनडीए गठबन्धनस्य सम्मुखे अपि दुविधां सृजति। एकतः सः बिहारस्य मुख्यमन्त्री नीतीश कुमारस्य आधिकारिक निवास स्थाने केन्द्रीयगृहमन्त्री अमित शाहस्य सान्निध्ये सीटसाझेदारीविषये सभायां भागं गृह्णाति, निर्वाचने एनडीए गठबन्धनस्य विजयं कर्तुं निरन्तरं वदति, बिहारे मुख्यमन्त्री कुर्सी रिक्तं नास्ति इति वदति, अपरतः बिहारस्य सर्वेषु २४३ आसनेषु निर्वाचनं कर्तुं घोषयति। चिराग पासवानस्य विरोधाभास पूर्णवक्तव्यैः बिहार राजनीतिः जटिला अभवत्। केवलं तस्य केचन वक्तव्याः अपि च तस्य भ्रातुः लोकसभा सांसदस्य अरुण भारतीयाः च कथनानि अवलोकयन्तु। एकतः चिरागः यदा वदति यत् बिहारे मुख्यमन्त्रिणः कुर्सी रिक्तं नास्ति, अपरतः सः स्वयमेव विधानसभानिर्वाचनं प्रतिस्पर्धयितुं घोषितवान्। एतदेव न, सः बिहारं विकसितं बिहारं कर्तुं बिहारं गन्तुं वदति। पुनः छपरायां सः विधान सभा निर्वाचनं प्रतिस्पर्धयितुं स्वस्य अभिप्रायं पुनः उत्तäवा अवदत् यत् ‘अद्य अस्मात् सारणस्य पवित्र भूमितः अहं भवतां सर्वेषां पुरतः गच्छामि यत् आम्, अहं निर्वाचनं प्रतिस्पर्धयिष्यामि। अहं बिहारस्य जनानां कृते, मम भ्रातृणां कृते, मम मातृणां कृते, मम भगिनीनां कृते निर्वाचनं प्रतिस्पर्धयिष्यामि तथा च बिहारे एतादृशी व्यवस्था निर्मास्यामि, एतादृशीबिहारं निर्मास्यति।’ सत्यमेव राज्यं विकासमार्गे अग्रे नेतुम्।’ ततः पूर्वं तस्य भ्राता लोकसभासांसदः च अरुण भारतीः शहाबादक्षेत्रात् चिराग पासवानस्य उम्मीदवारीं सूचयन् एकं भिडियो प्रकाशितवान् आसीत्। अरुण भारती अपि चिराग पासवानेन दलस्य मुख्य चाबुकं कृतवान् अस्ति तथा च सः अपि निरन्तरं वक्तव्यं ददाति यत् बिहारः चिराग पासवानं आह्वयति। एतादृशे सति प्रश्नः उद्भवति यत् यदि बिहारः एनडीए गठबन्धनस्य भागः चिराग पासवानं आह्वयति तर्हि नीतीशकुमारः कुत्र गमिष्यति तथा च यदि बिहारे मुख्यमन्त्रिणः कुर्सी रिक्तं न भवति (यथा चिराग पासवानः स्वयमेव बहुवारं उक्तवान्) तर्हि सः केवलं विधायकत्वं प्राप्तुं केन्द्रे मोदीसर्वकारे मन्त्री-सांसदपदं त्यत्तäवा गमिष्यति वा एनडीए-गठबन्धने स्वपक्षस्य कस्यापि परिस्थितौ ३० अधिकानि आसनानि न प्राप्नुयुः इति ज्ञात्वा अपि एकतः चिराग पासवानः बिहारस्य सर्वेषु २४३ आसनेषु प्रतिस्पर्धां कर्तुं दावान् करोति तथा च तत्सह एनडीए-गठबन्धनस्य विजयं सुनिश्चित्य अपि वदति। स्पष्टं यत् चिराग पासवानः स्वयमेव बिहारविधान सभा निर्वाचन विषये भ्रमितः अस्ति अथवा भाजपा-जदयू-योः अन्तिमक्षण पर्यन्तं दुविधायां स्थापयितुम् इच्छति। यतः यदि सः केवलं गठबन्धने अधिकतमं आसनं प्राप्तुं एतादृशानि विरोधा भास पूर्णानि वचनानि ददाति तर्हि दीर्घकालं यावत् तस्य भारं वहितुं शक्नोति। परन्तु चिरागः स्वस्य वक्तव्यैः बिहारे एतादृशी स्थितिः अवश्यमेव सृजति यत् तस्य्ा मित्रपक्षः तं शङ्केन, विरोधिनः च आशापूर्वकं पश्यन्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page