प्रदेशस्य ७५ जनपदेषु प्राथमिकशिक्षकैः विरोधः-विलयनीतिः ओपीएस च अन्येषु च बहवः याचनाः विषये सीएम सम्बोधितः ज्ञापनम्

प्रयागराज:। वार्ताहर:। उत्तरप्रदेश प्राथमिक शिक्षक सङ्घस्य आह्वानेन मंगलवासरे प्रयागराजनगरस्य सर्व शिक्षा अभियान कार्यालये मण्डलस्य सहस्राणि शिक्षकाः धर्नाविरोधं कृतवन्तः। राज्यनेतृत्वस्य आन्दोलनात्मक कार्यक्रमस्य भागः आसीत्, यस्य अन्तर्गतं विद्यालयानां विलयः, १५० तः न्यूनानां छात्राणां प्राथमिकविद्यालयानाम्, १०० तः न्यूनानां छात्राणां उच्चप्राथमिक विद्यालयानाम् मुख्याध्यापक पदानां उन्मूलनम् इत्यादीनां निर्णयानां विरुद्धं स्वराः उत्थापिताः आसन् धरनायां वदन् जिलाध्यक्ष श्री श्रीवास्तवः अवदत्-सर्वकारस्य विलयनीतिः परिषद्शिक्षा व्यवस्थां विनाशं प्रति नेति।
अस्य कारणात् न केवलं छात्राणां अध्ययनार्थं स्वगृहात् दूरं गन्तव्यं भविष्यति, अपितु सहस्राणां पाककर्तृणां सेवा अपि समाप्तं भविष्यति। शिक्षकानां दीर्घकालं यावत् लम्बित विषयाणां अपि अवहेलना क्रियते, येषु पुरातन पेंशन योजना (ओपीएस), नगदरहित चिकित्सा सुविधा, मृतानां आश्रितानां नियुक्तिः, पदोन्नतिः, बीएलओ-शुल्कात् मुक्तिः, ग्रीष्मकालीन विद्यालयस्य समयस्य परिवर्तनं, पदोन्नतवेतन परिमाणं च इत्यादीनि माङ्गल्यानि सन्ति। १० बिन्दुयुक्तं माङ्गपत्रं डी.एम विरोधस्य अन्ते जिला दण्डाधिकारिणः प्रतिनिधिं प्रति १० बिन्दुयुक्तं माङ्गपत्रं प्रदत्तम्, यस्मिन् माननीय मुख्यमन्त्री योगी आदित्यनाथं सम्बोधयन् विलय प्रक्रिया तत्क्षणं स्थगयितुं प्राथमिक शिक्षा सम्बद्धानां कर्मचारिणां समस्यानां शीघ्रमेव समाधानं करणीयम् इति अनुरोधः कृतः। शिक्षक नेतृभिः सह जन प्रतिनिधिः, माध्यमिक शिक्षक सङ्घस्य, शिक्षामित्रस्य, प्रशिक्षकाः, अन्य कर्मचारि संस्थानां जनाः अपि विरोधे उपस्थिताः आसन्। संघः चेतयति यत् यदि शीघ्रमेव सर्वकारः अस्मिन् विषये किमपि सकारात्मकं कार्यं न करोति तर्हि आगामिषु दिनेषु आन्दोलनं तीव्रं भविष्यति तथा च राज्यनेतृत्वस्य प्रत्येकस्मिन् निर्णये मण्डल प्रयागराजः अग्रणीः भविष्यति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 19 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 13 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 12 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 12 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 11 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 11 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page