सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य विभिन्न जातीयानां मध्ये परस्परसहकार्यं समन्वयं च वर्धयितुं वर्तते येन राष्ट्रियैकता सुदृढा भवितुमर्हति। अन्तिमरण नीतिः आरएसएसस्य अस्मिन् विशेषसमागमे भविष्यति यत् ४ जुलाईतः ६ जुलाईपर्यन्तं भविष्यति।अस्मिन् सत्रे संघस्य प्रमुखाः मोहन भागवतः, दत्तात्रेयहोसाबाले च सहिताः २३३ वरिष्ठाः अधिकारिणः भागं गृह्णन्ति। शताब्दी वर्षेसंघ प्रमुखस्य मोहनभागवतस्य चत्वारि विशेष कार्यक्रमाः दिल्ली, बेङ्गलूरु, मुम्बई, कोलकाता इत्यादिषु आयोजनं कर्तुं योजनां कृतवान् अस्ति। मुख्यतया संघस्य संगठनात्मक विस्तारविषये चर्चा भविष्यति।
राष्ट्रीय स्वयं सेवक संघस्य अखिल भारतीय प्रचार प्रमुखः सुनील अम्बेकरः गुरुवासरे पत्रकार सम्मेलने उक्तवान् यत् संगठनात्मक दृष्ट्या राष्ट्रीयस्वयंसेवकसंघस्य ४६ प्रान्ताः सन्ति। एतेषां सर्वेषां प्रान्तानां प्रमुखः सह प्रमुखः च अस्मिन् सत्रे उपस्थितः भविष्यति। कार्य विभाग प्रमुखाः अपि सभायां उपस्थिताः भविष्यन्ति। प्रशिक्षण कक्षाणां समाप्तेः अनन्तरं भवितुं प्रवृत्तायां अस्मिन् सत्रे प्रशिक्षणवर्गाणां विषये अपि चर्चा भविष्यति। ४० वर्षाणाम् अधः स्वयंसेवकानां ७५ वर्गाः, ४० तः ६० वर्षाणां मध्ये २५ वर्षाणां मध्ये स्वयं सेवकानां वर्गाः सम्पन्नाः सन्ति। एतेषां वर्गानां अनुभवस्य अपि समीक्षा भविष्यति। संघस्य प्रेरणायां ३२ भिन्नाः संस्थाः चाल्यन्ते। एतेषु भाजपा, एबीवीपी, भारतीय मजदूर संघ इत्यादीनि संस्थानि सन्ति। अस्मिन् सत्रे तेषां संस्था प्रमुखाः अपि भागं गृह्णन्ति।
संघशताब्दीवर्षस्य विशेषकार्यक्रमाः-विजयदशमीतः २ अक्टोबरतः नागपुरतः देशे सर्वत्र हिन्दु सम्मेलनानि आरभ्यन्ते। तदनन्तरंदेशे सर्वत्र हिन्दुसम्मेलनानां आयोजनं भविष्यति। तदनन्तरं स्वयं सेवकाः द्वारे द्वारे जनसम्पर्क-अभियानानि चालयिष्यन्ति। ते केनचित् साहित्येन सह जनान् मिलिष्यन्ति। परस्परं सौहार्दं, सहकार्यं च निर्वाहयितुम् जनानां मिलनं भविष्यति। समाजस्य विभिन्न वर्गस्य प्रमुख जनाः मिलित्वा महत्त्वपूर्ण विषयेषु जिल्हावाराः चर्चाः भविष्यन्ति। युवानां कृते विशेष कार्यक्रमाः क्रियन्ते। संघशताब्दी वर्षे राष्ट्रस्य महत्त्वस्य दृष्ट्या युवाभिः सह प्रमुख विषयेषु चर्चा भविष्यति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    नवदेहली। ब्रिटिश-राजनौसेनायाः युद्धविमानं एफ-३५ इति केरलस्य तिरुवनन्तपुरम्-अन्तर्राष्ट्रीयविमानस्थानके अद्यापि निरुद्धम् अस्ति। अनेकवारं मरम्मतं कृत्वा अपि विमानस्य उड्डयनस्य स्थितिः नास्ति। तस्य समाधानार्थं ब्रिटेनदेशात् अभियंतानां दलम् आगतं, परन्तु एतावता मरम्मतं सफलं न जातम।मीडिया-सञ्चारमाध्यमानां…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 6 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page