केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

नवदेहली। ब्रिटिश-राजनौसेनायाः युद्धविमानं एफ-३५ इति केरलस्य तिरुवनन्तपुरम्-अन्तर्राष्ट्रीयविमानस्थानके अद्यापि निरुद्धम् अस्ति। अनेकवारं मरम्मतं कृत्वा अपि विमानस्य उड्डयनस्य स्थितिः नास्ति। तस्य समाधानार्थं ब्रिटेनदेशात् अभियंतानां दलम् आगतं, परन्तु एतावता मरम्मतं सफलं न जातम।मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अधुना सैन्य मालवाहक विमानद्वारा युद्धविमानं खण्डखण्डं ब्रिटेनदेशं प्रति नेष्यति।युद्धविमानस्य केरलस्य तिरुवनन्तपुरम-अन्तर्राष्ट्रीय विमान स्थानके जूनमासस्य १४ दिनाङ्के रात्रौ आपत्कालीन-अवरोहणं जातम् । अवरोहणानन्तरं विमानस्य तकनीकी दोषः ज्ञातः, यस्मात् कारणात् सः पुनः गन्तुं न शक्तवान् विमानं १३ दिवसान् यावत् विमानस्थानके निरुद्धम् अस्ति ९१८ कोटिरूप्यकाणां मूल्यस्य एतत् विमानं ब्रिटिश राजनौसेनायाः एच् एम एस प्रिन्स् आफ् वेल्स कैरियर स्ट्राइक ग्रुप् इत्यस्य भागः अस्ति। विश्वस्य उन्नततमेषु युद्धविमानेषु अन्यतमम् इति मन्यते। एच् एम एस विशेषज्ञाः उक्तवन्तः यत् जेट्-विमानस्य मरम्मतार्थं ब्रिटेनस्य अभियांत्रिकी-दलस्य साहाय्यस्य आवश्यकता भविष्यति। ब्रिटिशसेवायां लाइटनिङ्ग् इति नाम्ना प्रसिद्धं एफ-३५ मॉडल् युद्धविमानस्य लघु-उड्डयन/ऊर्ध्वाधर-अवरोहण इति प्रकारः अस्ति, यत् लघुक्षेत्र-आधारात् वायु-सक्षम-जहाजात् च कार्यं कर्तुं डिजाइनं कृतम् अस्ति एफ-३५बी इति एकमेव पञ्चमपीढीयाः युद्धविमानं यस्य उड्डयनं लघुउड्डयनं, ऊर्ध्वाधर-अवरोहण क्षमता च अस्ति। यत् लघु-डेक्, साधारण-आधार-जहाजात् च कार्याणि कर्तुं आदर्शं करोति इत्यस्य विकासः लॉकहीड् मार्टिन् कम्पनी इत्यनेन कृतः अस्ति। अस्य विमानस्य निर्माणं २००६ तमे वर्षे आरब्धम्। २०१५ तमे वर्षात् अमेरिकी वायुसेनायाः अन्तर्गतम् अस्ति। पञ्चकोणस्य इतिहासे एतत् महत्तमं विमानम् अस्ति। अमेरिकादेशः एफ-३५ युद्ध विमानस्य कृते औसतेन ८२.५ मिलियन डॉलर व्यययति। समाचारानुसारं एतत् चोरीविमानं ब्रिटेनस्य एच् एम एस प्रिन्स् आफ् वेल्स वाहकप्रहार समूहस्य भागः अस्ति। भारत-प्रशांत क्षेत्रे कार्यं कुर्वन् आसीत्, अद्यैव भारतीय नौसेनायाः सह संयुक्तं समुद्री-अभ्यासं सम्पन्नम्। सूत्रेषु उक्तं यत् केन्द्र सर्वकारात् अनुमोदनं प्राप्त्वा ईंधनस्य पूरणकार्यं आरभ्यते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page