
देहरादून। बीकेटीसी अध्यक्ष द्विवेदी मुख्यमन्त्री धामी इत्यनेन सह मिलित्वा केदारनाथ धामस्य दर्शनं१३.१५लक्षाधिकाः भक्ताः, बद्रीनाथ धामस्य १०.९२ लक्षाधिकाः भक्ताः च गताः इति अवदत्। उभयोः धामयोः सह बीकेटीसी-अन्तर्गतं अन्येषु ४५ मन्दिरेषु भक्तानां संख्या वर्धिता अस्ति। बद्री-केदारमन्दिरसमितिअध्यक्ष हेमन्त द्विवेदी मुख्यमन्त्री पुष्करसिंहधामी यात्रा व्यवस्थां प्रबन्धनं च मिलित्वा चर्चां कृतवन्तः। बुधवासरे सीएम- निवास स्थाने सभायां बीकेटीसी-अध्यक्षः बद्रीनाथ-केदारनाथ धाम-स्थलेतीर्थ यात्रिकाणां कृते प्रदत्तानां सुविधानां, दर्शन-व्यवस्थानां च विषये मुख्यमन्त्रींसूचितवान्। लक्षं भक्ताः बद्रीनाथ धामस्य भ्रमणं कृतवन्तः। उभयोः धामयोः सह बीकेटीसी-अन्तर्गतेषु अन्येषु ४५ मन्दिरेषु भक्तानां संख्या वर्धिता अस्ति। मन्दिरेषु भक्तानां कृते सुलभं दर्शनं क्रियते।