
देहरादून/वार्ताहर:। यमुनोत्री उपत्यकायां रात्रौ वर्षाकारणात् अनेकस्थानेषु यमुनोत्री राजमार्गः निरुद्धः अस्ति। स्यानाचट्टी-नगरस्य यमुना-नद्याः सरोवरस्य जल स्तरस्य वर्धमानस्य कारणात् अनेकेषां होटेलानां अधः तलाः डुबन्तः सन्ति। तेन सह स्यानाचट्टी नगरस्य यमुनोत्रीराजमार्गे निर्मितः मोटरसेतुः खतरे आगतः। यमुनोत्री राजमार्गे अनेकस्थानेषु मार्गः पूर्णतया क्षतिग्रस्तः अस्ति। आन्दोलनं स्थगितम् अस्ति। यमुनोत्री धाम सहिताः सार्धदर्जनग्रामाः तहसील मुख्यालयेन सह सम्पर्कं त्यक्तवन्तः। अपरपक्षे संगलाई हेल्गुगाड् इत्यत्र गङ्गोत्रीराजमार्गः निरुद्धः अस्ति। प्रातःकालादेव यात्रिकाः अत्र अटन्ति। तस्मिन् एव काले भटवाडी नगरे राजमार्गस्य प्रायः १० मीटर् दूरं पतितम् अस्ति।
सीएम उक्तवान्-यात्रिकाणां सुरक्षा प्राथमिकता अस्ति-तस्मिन् एव काले मुख्यमन्त्री पुष्करसिंहधामीः उक्तवान् यत् भविष्ये मौसमानुसारं यात्रा अग्रे नेष्यति। यात्राकाले अस्माकं प्राथमिकता सर्वेषां तीर्थयात्रिकाणां सुरक्षा एव इति उक्तवान्। अस्माकं सर्वे जिलाधिकारिणः, आपदा प्रबन्धन दलाः, एनडीआरएफ, एसडीआरएफ च पूर्णतया सज्जाः सन्ति। स्थानीय जनाः व्यवस्थायाः उदासीनता, प्रमादः च इति उक्तवन्तः। जयपालसिंह रावतः अवदत् यत् प्रथमतलं यमुनानद्याः जलं प्रविश्य सर्वे मालाः नष्टाः अभवन्। लक्षशः हानिः अभवत्। जनाःवदन्ति यत् यदि अद्यापि व्यवस्था न जागरति तर्हि स्याना चट्टी नगरस्य होटेलभवनस्य अपि च यमुनानद्याः निर्मितस्य मोटरसेतुस्य पतनं न निराकर्तुं शक्यते।