पीएम मोदी इत्यस्य आप्रिâका-दक्षिण-अमेरिका-देशयोः भ्रमणेन वैश्विकदक्षिणं सुदृढं भविष्यति, भारतस्य वैश्विकप्रभावः वर्धते

अभय शुक्ल/लखनऊ। यदा अमेरिका चीन देशश्च वैश्विकमञ्चे परस्परं प्रतिकारं कर्तुं रूसस्य मित्रं भारतं स्वस्वशिबिरेषु आनेतुं च विविधाः भारतविरोधी युक्तयः क्रीडन्ति, तदा भारतं वैश्विकदक्षिणस्य अर्थात् तृतीयविश्वस्य देशेषु निरन्तरं स्वस्य धारणां सुदृढां कुर्वन् अस्ति, स्वनियोजित चरणैः रूसदेशमपि आश्चर्य चकितं करोति। अत एव पीएम नरेन्द्रमोदी विगत ११ वर्षेभ्यः निरन्तरं वैश्विकयात्राम् कुर्वन् भारतस्य वैश्विकस्थानं बहु सुदृढं कृतवान्। तस्य प्रयासः अस्ति यत् भारतेन विश्वस्य असङ्गतदेशेभ्यः दृढं नेतृत्वं प्रदातुं स्वेन सह सर्वेषां देशानाम् अपूर्व विकासः आनेतव्यः। एतेन सत्यस्य अहिंसायाः च वैश्विकभावना अपि सुदृढा भविष्यति। भवद्भ्यः वदामः यत् प्रधानमन्त्रिणा नरेन्द्रमोदी ९ दिवसीय विदेश यात्रायाः कृते २ जुलै दिनाङ्के घानाराजधानी अक्करानगरं प्रति प्रस्थितवान्। तस्य भ्रमणस्य उद्देश्यं वैश्विकदक्षिणेन सह, अटलाण्टिकस्य उभयतः च सह भारतस्य वैश्विकसाझेदारी, सम्बन्धं च सुदृढं कर्तुं अपि अस्ति। ज्ञातव्यं यत् प्रधानमन्त्रिणः अस्मिन् भ्रमणकालेघाना-त्रिनिदाद्-टोबैगो-देशयोः, अर्जेन्टिना- देशस्य, ब्राजील्-देशस्य, नामिबिया-देशस्य च भ्रमणं समावेशितम् अस्ति। पीएम मोदी इत्यनेन एतान् देशान् भारतस्य विदेशनीतेः महत्त्वपूर्णाः भागीदाराः इति वर्णितम्, ये ऐतिहासिक-सांस्कृतिक-आर्थिक-बहुपक्षीय-सहकार्यैःसह सम्बद्धाः सन्ति। विदेशयात्रायां पीएम मोदी आप्रिâका-दक्षिण-अमेरिका-देशयोः बहूनां देशानाम् भ्रमणं करिष्यति, यस्य स्वकीयं वैश्विकं महत्त्वं वर्तते। एतदतिरिक्तं सः ब्राजील्-देशेन आयोजिते ब्रिक्स-शिखरसम्मेलने अपि भागं गृह्णीयात्, यत्र सः वैश्विकदक्षिणसम्बद्धान् विषयान् उत्थापयिष्यति। तस्य भ्रमणेन वैश्विकदक्षिणे भारतस्य प्रभावः वर्धते इति स्पष्टम्।
प्राप्तसूचनानुसारं प्रधानमन्त्रिणा नरेन्द्रमोदी आप्रिâका देशस्य घानादेशस्य प्रथमं द्विपक्षीयं भ्रमणं जुलैमासस्य २-३ दिनाङ्केषु आरब्धवान्। सः विगत दशकत्रयेषु अत्र आगतः प्रथमः भारतीयप्रधानमन्त्री अस्ति। सः अवदत् यत् राष्ट्रपति-जोन-द्रामणि-महामा-महोदयस्य आमन्त्रणेन अहं जुलै-मासस्य २-३ दिनाङ्केषु घाना-देशं गमिष्यामि इति। घाना वैश्विक दक्षिणे बहुमूल्यः भागीदारः अस्ति तथा च आप्रिâका सङ्घस्य पश्चिमाप्रिâका राज्यानां आर्थिक समुदाये च महत्त्वपूर्णां भूमिकां निर्वहति। सः निवेशः, ऊर्जा, स्वास्थ्यं, सुरक्षा, विकास साझेदारी इत्यादिषु क्षेत्रेषु द्विपक्षीय सहकार्यं वर्धयितुं आशां प्रकटितवान्। सः अवदत् यत् घाना देशस्य संसदे वक्तुं मम कृते गौरवः भविष्यति। भवद्भ्यः कथयामः यत् घाना देशस्य राष्ट्रपतिः जॉन् महामा २०१५ तमे वर्षे भारत-आप्रिâका-मञ्च-शिखरसम्मेलनाय भारतम् आगतः। सः तृतीयवारं २०२५ तमस्य वर्षस्यजनवरी मासे राष्ट्रपतित्वेन निर्वाचितः यतः घानादेशः भारतं प्रति बृहत्रूपेण मालस्य निर्यातं करोति तथा च पश्चिमाप्रिâका देशस्य द्रुततरं वर्धमानानाम् अर्थ व्यवस्थासु अन्यतमः अस्ति अतः व्यापारं निवेशं च वर्धयितुं देशद्वयं कार्यं क्रियते। घानादेशात् भारतस्य आयातस्य ७० प्रतिशतं सुवर्णं भवति। प्रधानमन्त्री मोदी महामा इत्यनेन सह द्विपक्षीयसाझेदारीयाः समीक्षांकरिष्यति तथा च आर्थिक-ऊर्जा-रक्षा-विकास-सहकारेण तस्याः अधिकं सुदृढीकरणस्य उपायानां विषये चर्चां करिष्यति।तस्मिन् एव काले प्रधानमन्त्री मोदी ३-४ जुलैदिनेषु त्रिनिदाद्-टोबैगो-देशं गमिष्यति । यतः कैरिबियनद्वीपे निवसतां कुलप्रवासीजनानाम् ४०-४५ प्रतिशतं जनाः त्रिनिदाद्-टोबैगो-देशे निवसन्ति। प्रधानमन्त्री कमलाप्रसाद बिस्सेसरः राष्ट्रपतिः क्रिस्टीनी कार्ला कङ्गलुः च भारतीयमूलस्य सन्ति। अतः नरेन्द्रमोदी इत्यस्य प्रधानमन्त्रीरूपेण त्रिनिदाद-टोबैगो-देशस्य प्रथमा यात्रा भविष्यति। पीएम मोदी भारतेन सह गहनं ऐतिहासिकं, सांस्कृतिकं, जनजन सम्बन्धं च साझां करोति इति अवदत्। सः अवदत् यत् अस्मिन् वर्षे प्रवासीभारतीयदिवसस्य मुख्यातिथिः राष्ट्रपतिः क्रिस्टीन् कार्ला कङ्गलुः, द्वितीयवारं कार्यभारं कुर्वती प्रधानमन्त्री कमला पेर्साद-बिस्सेसरः च मिलित्वा भविष्यामि। उल्लेखनीयं यत् प्रवासीसमुदायस्य दीर्घकालीनसम्बन्धान् स्मरणं कुर्वन् पीएम मोदी अवदत् यत् १८० वर्षपूर्वं भारतीयाः प्रथमवारं त्रिनिदाद-टोबैगो-देशं प्राप्तवन्तः। अस्माकं पूर्वजानां, ज्ञातिबन्धानां च विशेषबन्धनानां नूतनजीवनं दातुं एषा यात्रा अवसरं दास्यति। पीएम मोदी पोर्ट् आफ् स्पेनतः ब्यूनस आयर्स्नगरं गमिष्यति, यत् ५७ वर्षेभ्यः परं भारतीयप्रधानमन्त्री अर्जेन्टिनादेशस्य प्रथमा द्विपक्षीययात्रा भविष्यति। तस्मिन् एव काले १९९९ तमे वर्षस्य अनन्तरं भारतीयस्य पीएम-महोदयस्य प्रथमा द्विपक्षीययात्रा अपि एषा भविष्यति यतः पीएम मोदी २०२४ तमस्य वर्षस्य नवम्बरमासे गुयाना-देशं गतः यदि दृश्यते तर्हि केवलं अष्टमासेषु कैरिबियनद्वीपस्य द्वितीयं भ्रमणं भारतम् अस्य क्षेत्रस्य कियत्महत्त्वं ददातिइति सूचयति। भवद्भ्यः कथयामः यत् प्रायः १८० वर्षपूर्वं भारतीयाः प्रवासिनः अत्र त्रिनिदाद-टोबैगो-देशम् आगतवन्तः। द्वयोः देशयोः आर्थिकसम्बन्धाः सुदृढाः भवन्ति तथा च द्विपक्षीय व्यापारः २०२४-२५ वित्तीयवर्षे ३४१.६ मिलियन डॉलर पर्यन्तं प्राप्तवान्। तस्मिन् एव काले जुलै-मासस्य ४-५ दिनाङ्केषु पीएम मोदी दक्षिण-अमेरिका देशस्य अर्जेन्टिनादेशस्य भ्रमणं करिष्यति। विगत ५७ वर्षेषु भारतस्य प्रधानमन्त्रिणः प्रथमा द्विपक्षीय यात्रा भविष्यति। यत्र सः अर्जेन्टिनादेशस्य राष्ट्रपतिना जेवियर माइले इत्यनेन सह मिलित्वा रक्षा, कृषि, खनन, तेलगैस, ऊर्जा च इति क्षेत्रे सहकार्यंवर्धयितुंसम्भावनानांविषयेवदिष्यति। अर्जन्टीना-देशःलैटिन-अमेरिका-देशस्यप्रमुखः आर्थिक-साझेदारः, जी-२०-सङ्घस्य निकट-सहयोगी च इति वर्णयन् सः अवदत् यत् अहं राष्ट्रपति- जेवियर-माइले-महोदयेन सह मिलितुं उत्सुकः अस्मि, यस्यअपि अहं गतवर्षे मिलितवान्। कृषिः, महत्त्वपूर्ण खनिजाः,ऊर्जा, व्यापारः, पर्यटनं, प्रौद्योगिकी, निवेशः च इत्यादिषु क्षेत्रेषु परस्परं लाभप्रदं सहकार्यं वर्धयितुं वयं केन्द्रीभविष्यामः।ज्ञातव्यं यत् पूर्वं २०२४ तमस्य वर्षस्य नवम्बर्-मासे ब्राजील्-देशे आयोजिते जी-२०-शिखरसम्मेलनस्य समये द्वयोः नेतारयोः मिलनं जातम्। भारत-अर्जेन्टिना-देशयोः खनिज-संसाधन-क्षेत्रेविशेषतः लिथियम-क्षेत्रे सहकार्यं वर्धितम् अस्ति पारम्परिक ऊर्जास्रोतानां उपभोगं न्यूनीकर्तुं स्वच्छ ऊर्जायाः उत्पादनं वर्धयितुं च लिथियमस्य अतीव महत्त्वपूर्णा भूमिका अस्ति। अर्जन्टीना भारताय सोयाबीनस्य, सूर्यपुष्पतैलस्य च प्रमुखः आपूर्तिकर्ता अस्ति। भारतं २०२४ तमे वर्षे अर्जेन्टिना देशस्य पञ्चमः बृहत्तमः व्यापारिकः भागीदारः निर्यात गन्तव्यः च आसीत्। अपरपक्षे ५-८ जुलैपर्यन्तं पीएम मोदी रियो डी जनेरियोनगरे ब्रिक्स-शिखर सम्मेलनस्य समये ब्राजीलस्य राष्ट्रपतिः लूला दा सिल्वा इत्यनेन सह मिलति। शिखर सम्मेलनस्य अनन्तरं राष्ट्रपतिः सिल्वा पीएम मोदी इत्यस्य कृते विशेषभोजनस्य आयोजनं करिष्यति। ब्रिक्स-शिखरसम्मेलने पीएम मोदी वैश्विक शासन सुधारस्य, शान्ति सुरक्षायाः, बहुपक्षीय संस्थानां सुदृढीकरणस्य, एआइ-इत्यस्य उत्तरदायी प्रयोगस्य, जलवायु परिवर्तनस्य खतरान् न्यूनीकर्तुं आवश्यक पदार्थानाम्, वैश्विक स्वास्थ्यस्य च विषये चर्चां करिष्यति। ब्रिक्स-मध्ये भारतस्य महत्त्वपूर्ण-भूमिकायाः उपरि बलं दत्त्वा पीएम-मोदी अवदत् यत् संस्थापकसदस्यत्वेन भारतं ब्रिक्स्-इत्येतत्उदयमानानाम्अर्थव्यवस्थानां मध्ये सहकार्यस्य महत्त्वपूर्णं मञ्चं मन्यते। वयं मिलित्वा अधिकशान्ति पूर्णं, समानं, न्याय्यं, लोकतान्त्रिकं, सन्तुलितं च बहुध्रुवीयं विश्वव्यवस्थां प्राप्तुं प्रयत्नशीलाः स्मः। शिखर सम्मेलनकाले सः अनेकैः विश्वनेतृभिः सह मिलित्वा भविष्यति इति पुष्टिं कृतवान् ब्राजीलस्य भ्रमणं ब्रासिलियादेशस्य द्विपक्षीय राज्ययात्रायाः सह निरन्तरं भविष्यति, यत् प्रायः षड्दशकेषु भारतीय प्रधानमन्त्री प्रथमयात्रा अस्ति। सः अवदत् यत् एषा यात्रा ब्राजील्-देशेन सह अस्माकं निकट-साझेदारी-सुदृढां कर्तुं, मम मित्र-राष्ट्रपति-लुइज्-इनासिओ-लुला-दा-सिल्वा-सहितं वैश्विक-दक्षिण-प्राथमिकतानां उन्नतिं कर्तुं च अवसरं प्रदास्यति। शिखर सम्मेलनात् विहाय सः अनेकेषां देशानाम् नेताभिः सह द्विपक्षीय समागमं करिष्यति इति कथ्यते।
ब्राजील देशस्य आधिकारिकयात्रायाः कालखण्डे सः राष्ट्रपतिलूला इत्यनेन सह व्यापार, रक्षा, ऊर्जा, अन्तरिक्षं, प्रौद्योगिकी, कृषिः, स्वास्थ्यं च इति क्षेत्रे सामरिक साझेदारी सुदृढां कर्तुं पदानां विषये चर्चां करिष्यति। दक्षिण अमेरिकादेशे ब्राजील् भारतस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति। ९ जुलै दिनाङ्के प्रधानमन्त्री प्रथमवारं नामिबियादेशस्य यात्रां करिष्यति। अस्मिन् काले पीएम मोदी तत्र संसदं सम्बोधयिष्यति। सः नामिबियादेशं गच्छन् तृतीयः भारतीयप्रधानमन्त्री भविष्यति। पीएम मोदी इत्यस्य भ्रमणस्य अन्तिमः विरामः नामिबियादेशः भविष्यति, यस्य सः विश्वसनीयः भागीदारः इति वर्णितवान्। मोदी इत्यनेन उक्तं यत् सः राष्ट्रपतिं नेतुम्बो नन्दी-न्दैतवाहं मिलित्वा अस्माकं जनानां, अस्माकं क्षेत्राणां, व्यापकस्य वैश्विकदक्षिणस्य च हिताय सहकार्यस्य नूतनं मार्गचित्रं सज्जीकर्तुं उत्सुकः अस्ति। सः नामिबिया-संसदस्य संयुक्तसत्रे अपि सम्बोधयिष्यति। भवद्भ्यः वदामः यत् २००० तमे वर्षे द्वयोः देशयोः द्विपक्षीयव्यापारः केवलं ३० लक्षं डॉलरः एव आसीत्, यः अधुना प्रायः ६० कोटि डॉलरं प्राप्तवान् अस्ति । भारतीयकम्पनयः नामिबियादेशस्य खनन, निर्माणं, हीरकप्रक्रियाकरणं, सेवाक्षेत्रे निवेशं कृतवन्तः । बहुदेशयात्रायाः परिणामानां विषये वदन् पीएम मोदी अवदत् यत् मम विश्वासः अस्ति यत् पञ्चदेशेषु मम भ्रमणेन वैश्विकदक्षिणे अस्माकं मैत्रीबन्धनं सुदृढं भविष्यति, अटलाण्टिकस्य उभयतः अस्माकं साझेदारी गभीरं भविष्यति, ब्रिक्स, आप्रिâकासङ्घः, इकोवास्, कैरिकॉम इत्यादिषु बहुपक्षीयमञ्चेषु अस्माकं सहभागिता वर्धते च।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 6 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 6 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page