रक्षाक्षेत्रे प्रौद्योगिकीविकासः निरन्तरं भवेत्

रक्षाबजटे सर्वकारस्य मुख्यं ध्यानं घरेलुनिर्माणस्य वर्धनं भवति येन आयातेषु निर्भरता न्यूनीभवति। २०२३-२४ वित्तवर्षे रक्षाउत्पादनं प्रायः १.२७ लक्षकोटिरूप्यकाणां अभिलेख स्तरं प्राप्तवान्। उल्लेखनीयं यत् भारतं बृहत्तमेषु रक्षा आयातकेषु देशेषु अन्यतमम् अस्ति, परन्तु मोदी-सर्वकारस्य आगमनानन्तरं आन्तरिक-उत्पादने विशेषं ध्यानं दीयते। वर्षत्रये आन्तरिकविपण्यतः क्रीतवस्तूनाम् सूचीयां १२.३ सहस्राधिकानि वस्तूनि समाविष्टानि सन्ति। अद्यैव रक्षामन्त्री राजनाथसिंहः घोषितवान् यत् सैन्य वस्तूनाम् निर्यातं वर्तमानस्य २१,०८३ कोटिरूप्यकाणां कृते २०२८-२९ यावत् ५० सहस्ररूप्यकाणां यावत् वर्धयितुं लक्ष्यं निर्धारितम् अस्ति। भारतीय सशस्त्रसेनाः आगामिषु पञ्चषड्वर्षेषु क्रयणार्थं १३० अरब डॉलरं व्यययितुं शक्नुवन्ति। अस्य वित्त वर्षस्य बजटे रक्षाक्षेत्रस्य कृते ६.२१ लक्षकोटिरूप्यकाणि विनियोजितानि सन्ति। उल्लेखनीयं यत् बहुवर्षेभ्यः बजटे अधिकतमं आवंटनं अस्मिन् क्षेत्रे गच्छति। एतत् बजटव्ययस्य प्रायः १३ प्रतिशतं भवति, परन्तु सकल राष्ट्रीय उत्पादस्य द्वयोः प्रतिशतात् न्यूनम्। एतत् आवंटनं गतवित्तीय वर्षस्य अपेक्षया ४.७२ प्रतिशतं अधिकम् अस्ति। अस्मिन् २७.६७ प्रतिशतं क्रयणार्थं, १४.८२ प्रतिशतं परिपालनार्थं सज्जतायै च, ३०.६८ प्रतिशतं वेतनभत्तेः, २२.७२ प्रतिशतं पेन्शनार्थं, ४.११ प्रतिशतं च रक्षामन्त्रालयस्य अन्तर्गतं नागरिकसंस्थानां कृते आवंटितम् अस्ति वैश्विक भूराजनीतिक तनावान्, द्वन्द्वान् च दृष्ट्वा भारतस्य अपि सम्यक् सज्जतायाः आवश्यकता वर्तते। वास्तविक नियन्त्रण रेखायाः हिन्द महासागर क्षेत्रे च चीनस्य क्रियाकलापाः भारतस्य कृते गम्भीरं रक्षा चुनौत्यं वर्तते। नियन्त्रण रेखायाः पार्श्वे आव्हानानि सन्ति। रक्षाबजटे एतानिआव्हाना निगृहीताः इतिभासते,परन्तु अधिक विनियोगस्य आवश्यकता अद्यापि वर्तते। अर्थव्यवस्थायाः मन्दतायाः अभावेऽपि चीनदेशः २०१५ तः रक्षाव्ययस्य दुगुणं कृतवान्!
चीनदेशेन २०२४-२५ मध्ये रक्षाक्षेत्रस्य कृते २३१.३६ अब्ज डॉलरं विनियोजितम् अस्ति। मोदीसर्वकारेण स्वस्य बजटे प्रायः ७५ अरब डॉलरं विनियोजितम्, यत् चीनदेशात् आगतानां आव्हानानां विचारेण पर्याप्तं नास्ति। प्रथमे कार्यकाले मोदीसर्वकारेण रक्षाक्षेत्रे १८-१९ प्रतिशतं, द्वितीय कार्यकाले च १३-१४ प्रतिशतं व्ययः कृतः आसीत्। रक्षा क्षेत्रस्य अपेक्षा अस्ति यत् केन्द्रसर्वकारस्य कुलव्ययस्य न्यूनातिन्यूनं २५ प्रतिशतं रक्षा क्षेत्रे विशेषतः आधुनिकी करणे, परिपालने च व्ययितव्यम्। सामान्यतया रक्षाबजटस्य बृहत् भागः (५० प्रतिशतात् अधिकः) वेतनभत्ते, पेन्शनयोः कृते व्यय्यते अग्निवीरयोजनायाः कार्यान्वयनस्य मुख्यकारणं पेन्शन भारस्य न्यूनीकरणम् इति भ्रान्तिः। रक्षा अर्थशास्त्रज्ञाः रेखांकितवन्तः यत् एषा योजना पेन्शनस्य खाते केवलं प्रायः १०५४ कोटिरूप्यकाणां रक्षणं करिष्यति। यदि सर्वकारः वेतनं, भत्तां, पेन्शनं च ठोसरक्षाबजटात् पृथक् करोति तर्हि अस्मिन् क्षेत्रे बहु विकासः भविष्यति। अन्येषां केन्द्रसर्वकार कर्मचारिणां वेतन भत्ता, पेन्शन च सह एतत् मदं योजयितव्यम्। अग्निवीर योजनायाः भारी आलोचनायाः कारणात् सेनायाः प्रस्तावान् स्वीकृत्य सर्वकारः एतां नीतिं परिवर्तयितुं शक्नोति। अस्याः योजनायाः विषये आक्रोशस्य परिणामेषु प्रभावः अभवत् इति निर्वाचन विश्लेषकाः अनुमानयन्ति। अतः समीक्षासमित्याः अनुशंसाः स्वीकृत्य सर्वकारः योजनायां परिवर्तनं करिष्यति इति प्रबलसंभावना वर्तते। केषुचित् भाजपाशासित राज्येषु अग्निवीरस्य कृतेकेषुचित् वर्गेषु १० प्रतिशतं आरक्षणस्य प्रावधानं कृतम् अस्ति।
रक्षाक्षेत्रेण सह सम्बद्धौ उद्देश्यद्वयं – आत्मनिर्भरता निर्यातं च – साधयितुं सर्वकारेण कार्यं निरन्तरं कर्तव्यं यतः भारतेन आयातकत्वेन न तु निर्यातकत्वेन स्वस्य प्रतिबिम्बं स्थापितं। भारतस्य रक्षानिर्यातः गतवित्तवर्षे २१,०८३ कोटिरूप्यकाणां अभिलेखस्तरं प्राप्तवान्। २०२२-२३ वित्तवर्षस्य अपेक्षया एतत् ३२.५ प्रतिशतं अधिकम् अस्ति।
सांख्यिकी दर्शयति यत् २०१३-१४ वित्तवर्षस्य तुलने विगतदशवर्षेषु रक्षानिर्यातस्य ३१ गुणा वृद्धिः अभवत्। सार्वजनिकनिजीरक्षाकम्पनयः सहितं रक्षाउद्योगः रक्षानिर्यातस्य सर्वोच्चस्तरं प्राप्तुं बहु परिश्रमं कृतवान् अस्ति। अस्मिन् निजीक्षेत्रस्य भागः ६० प्रतिशतं, सर्वकारीयक्षेत्रस्य भागः ४० प्रतिशतं च अभवत्। भारतेन स्वदेशीय-उत्पादनस्य वर्धनस्य, प्रौद्योगिकी-विकासस्य च नीतिः निरन्तरं कर्तव्या येन आयातेषु अस्माकं आश्रयः न्यूनीकर्तुं शक्यते, अर्थव्यवस्था च गतिं प्राप्नुयात्। २०२७ तमे वर्षे भारतीय अर्थव्यवस्थां पञ्च खरब-डॉलर्-पर्यन्तं नेतुम् रक्षानिर्यातस्य महती भूमिका भवितुम् अर्हति। परन्तु रक्षाक्षेत्रे आत्मनिर्भरतायाः लक्ष्यं प्राप्तुं किञ्चित् समयःभवितुं शक्नोति।चीन-पाकिस्तानजम्मू-क्षेत्रेआतज्र्वादीनां आक्रमणानां वर्धमानं खतरान् दृष्ट्वा भारतेन आयातात्, घरेलु-उत्पादनात्चदूरंगत्वारक्षा-आधुनिकीकरणस्य, स्वदेशीय-उत्पादनस्य वर्धनस्य च द्वयोः मोर्चयोः कार्यं कुर्वन् स्थातव्यं भविष्यति। एतानि उद्देश्यानि प्राप्तुं, सुदृढं राष्ट्रियसुरक्षां च निर्वाहयितुम्, मोदीसर्वकारेण प्रतिवर्षं केन्द्रसर्वकारस्य कुलव्ययस्य न्यूनातिन्यूनं २५ प्रतिशतं रक्षणार्थं व्ययितव्यम्। (एतानि लेखकस्य व्यक्तिगतमतानि सन्ति।)

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page