गंगाजलस्तर अपायस्तरात् ८ मीटर् अधः-प्रयागराज, एसडीएम तथा तहसीलदारेषु उत्तरदायित्वं दत्तं जलप्लावने चौकी इत्यनेन सह आश्रयस्य निर्माणस्य सज्जता आरब्धा

प्रयागराज:। प्रयागराजे गङ्गायाः यमुनायाश्च जलस्तरः वर्धमानः अस्ति। संकटस्तरात् ८ मीटर् अधः गङ्गा प्रवहति। अत्र संकटस्तरः ८४.७३ मीटर् अस्ति। फफामऊ गेज इत्यत्र गङ्गा नदी ७६.८० मीटर्, नैनी गेज इत्यत्र यमुना नदी ७५.५८ मीटर् यावत् प्रवहति। वस्तुतः उत्तराखण्डादिमण्डलेषु प्रचण्डवृष्ट्या गंगायमुनायोः जलस्तरः वर्धमानः अस्ति। यदि स्थितिः समाना एव तिष्ठति तर्हि जलप्लावनस्य जोखिमः अधिकं वर्धयितुं शक्नोति। वर्धमानं जलस्तरं दृष्ट्वा प्रशासनं अपि सचेष्टितम् अस्ति। जलप्रलयेन प्रभावितानां जनानां कृते आश्रय स्थानानि निर्मातुं निर्देशाः दत्ताः सन्ति। जलप्रलय स्तम्भान् अपि सक्रियं क्रियन्ते। व्हाट्सएप् इत्यत्र दैनिकं प्रतिवेदनं प्रेषयिष्यति सर्वे एसडीएम तहसीलदाराः स्वस्वतहसीलेषु जलस्तरस्य व्यक्तिगतरूपेण निरीक्षणं करिष्यन्ति। बाढकालपर्यन्तं प्रतिदिनं प्रभावित ग्रामेषु निरीक्षणं कुर्वन्तु तथा च नित्यं आपदाकार्यालयं तथा व्हाट्सएप ७५२४९२१३९० इत्यस्मै प्रतिवेदनं प्रदातुं शक्नुवन्ति। स्वस्वतहसीलेषु जलयुक्त क्षेत्राणां निरीक्षणं कृत्वा जलनिकासीयाः समुचितव्यवस्थां कुर्वन्तु। स्थापितेषुबाढ-आश्रयेषु ते चिकित्साविभागस्य, पशुपालन विभागस्य,राजस्वसम्बद्ध व्यवस्थायाः, सुरक्षायाः, प्रकाश व्यवस्थायाःइत्यादीनां कर्तव्ये हस्ताक्षरं कृत्वा सूचयिष्यन्ति तथा च एतत् सुनिश्चितं करिष्यन्ति यत् कर्तव्यनिष्ठाः अधिकारिणः कर्मचारी च स्वस्व-बाढ़-आश्रयेषु कर्तव्यं कुर्वन्ति वा न वा इति। केवलं त्रयाणां तहसीलानां प्रतिवेदनं दत्तम् अस्तिअधुना यावत् तहसील हण्डिया, मेजा, कोरावन तहसीलतः जिलादण्डाधिकारी कार्यालयं प्रति सम्पूर्णा प्रतिवेदना प्रेषिताअस्ति। बाढ आश्रयस्थानेषु कार्यरतानाम् उत्तरदायी अधिकारिणां कर्मचारिणां च सूची अवशिष्टानां तहसीलानां कृते उपलब्धा न कृता अस्ति। अस्य कारणात् सूचनानिर्माणे कार्ययोजनायाः प्रकाशने च विलम्बः भवति भारतसर्वकारेण विकसितानि आपदा-चेतावनी-सम्बद्धानि सचेत-एप्-इत्येतत् स्व-स्व-स्तरं स्थापयित्वातहसीलानांसर्वेषांआरके/आरआइ-लेखपालानां फ़ोनेषु संस्थाप्य ग्रामप्रधानस्य ग्रामजनानां च दूरभाषेषु स्थापनं सुनिश्चितं करणीयम् इति निर्देशः दत्तः अस्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page