यथा यथा चारधाम-नगरे यात्रिकाणां संख्या न्यूनीभूता, तथैव अफलाइन-पञ्जीकरण-काउण्टर-इत्येतत् न्यूनीकृतम्, अधुना पारगमन-शिविरे १६ स्थानेषु पञ्जीकरणं भविष्यति

देहरादून/वार्ताहर:। चारधामयात्रायां यात्रिकाणां संख्यायां न्यूनतायाः अनन्तरं अफलाइन पञ्जीकरण गणकानां संख्या न्यूनीकृता अस्ति। आईएसबीटी इत्यस्य षट् काउण्टर् बन्दाः अभवन्। पारगमन शिबिरे १६ काउण्टर् चालिताः भविष्यन्ति। हर्बर्टपुरे अपि काउण्टर् न्यूनीकृताः सन्ति। नयागांवस्य काउण्टरः बन्दः अस्ति। दिनद्वयात् अफलाइन पञ्जीकरणानां संख्या द्विसहस्राणाम् अधः न्यूनीभूता अस्ति। अस्मिन् वर्षे चर्धामयात्रा ३० एप्रिलतः आरब्धा, यात्रिकाणां धामं गन्तुं पञ्जीकरणं अनिवार्यं कृतम् अस्ति। यात्रिकाः ऑनलाइन, अफलाइन च पञ्जीकरणं कर्तुं शक्नुवन्ति। अफलाइन पञ्जीकरणार्थं विभिन्नेषु स्थानेषु काउण्टर् उद्घाटिताः सन्ति। ऋषिकेश नगरे कुलम् ३० काउण्टराणि उद्घाटितानि आसन्। अस्मिन् पारगमनशिबिरे २४ काउण्टर्, आईएसबीटी-मध्ये षट् च उद्घाटिताः। आईएसबीटी इत्यस्य काउण्टर्-इत्येतत् बन्दं कृतम् अस्ति। अधुना पारगमनशिबिरे १६ काउण्टरेषु पञ्जीकरणं भविष्यति। अधुना यावत् पञ्जीकरणार्थं२५चलदलानिनियोजितानि आसन। पञ्चपर्यन्तं न्यूनीकृतम् अस्ति। नयागांवस्य अफलाइन पञ्जीकरण काउण्टरः पिहित: अस्ति, हरबर्टपुरे तु षट् काउण्टरस्य स्थाने केवलं द्वयोः काउण्टरयोः पञ्जीकरणं भविष्यति। पारगमनशिबिरे त्रयः बृहत्, प्रायः २२ लघु तंबूः स्थापिताः सन्ति । यात्रिकाणां सीमितसंख्यायाः कारणात् एते तंबूः अपि निष्कासिताः सन्ति चारधाम यात्रा प्रबन्धन नियन्त्रण अतः केषुचित् स्थानेषु गणकाः पिधाय केषुचित् स्थानेषु न्यूनीकृताः सन्ति। ये काउण्टर् उद्घाटिताः सन्ति तेषु पूर्ववत् २४ घण्टाः पञ्जीकरणस्य सुविधा भविष्यति।आवश्यकतचेतगणकाः वर्धिताः भविष्यन्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page