
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै बुधवासरे घानादेशस्य सर्वोच्चसम्मानेन ‘द आफिसर आफ् द आर्डर् आफ् द स्टार आफ् घाना’ इति सम्मानेन पुरस्कृतः। एतदतिरिक्तं द्वयोः देशयोः ४ भिन्नाः सम्झौताः हस्ताक्षरिता सर्वोच्च सम्मान विषये पीएम मोदी अवदत्-घानादेशेन सम्मानितः मम कृते गौरवस्य विषयः अस्ति। ततः पूर्वं सः घानादेशस्य राष्ट्रपतिना जॉन् महामा इत्यनेन सह संयुक्तं वक्तव्यं प्रकाशितवान्। मोदी उक्तवान् यत् भारतं घाना च आतज्र्वादं मानवतायाः शत्रुरूपेण मन्यन्ते, तस्य विरुद्धं मिलित्वा कार्यं करिष्यामः।मोदी उक्तवान् यत् एषः युद्धस्य समयः नास्ति, परन्तु समस्यानां समाधानं संवादेन कूटनीतिद्वारा च कर्तव्यम्। संयुक्तराष्ट्रसङ्घस्यसुधारस्य विषये उभौ देशौ सर्वसम्मतौ स्तः एतेन सह पश्चिम एशिया-युरोप-देशयोः प्रचलति संघर्षेषु उभौ चिन्ताम् अव्यक्तौ पीएम मोदी उक्तवान् – ‘भारतस्य घाना-देशस्य च व्यापारः २५ सहस्रकोटिरूप्यकाणि अतिक्रान्तवान् अस्ति, आगामिषु ५ वर्षेषु तस्य दुगुणीकरणस्य लक्ष्यम् अस्ति।’ सः घानादेशस्य राष्ट्रपतिं जॉन् महामा इत्येतम् भारतं भ्रमणं कर्तुं आमन्त्रितवान्। भारतं फिन्टेक्-क्षेत्रे घाना-देशस्य समर्थनं करिष्यति, यूपीआई-माध्यमेन डिजिटल-व्यवहारस्य अनुभवं च साझां करिष्यति।
भारतं घानादेशस्य युवानां कृते तथाछात्रवृत्तिः दुगुणं करिष्यति तथा च ‘फीड घाना’ कार्यक्रमे सहायतां करिष्यति।भारतं घानासेना, समुद्रीसुरक्षा, रक्षासामग्री, साइबरसुरक्षा च प्रशिक्षणे मिलित्वा कार्यं करिष्यति।
भारतं जनऔषधि केन्द्र द्वारा घानादेशस्य जनानां कृते किफायती विश्वसनीय स्वास्थ्य सेवाः प्रदास्यति। टीका निर्माणे, रक्षासुरक्षा सहायतायां, साइबर सुरक्षायां च परस्पर सहकार्यं वर्धयिष्यामः।
भारतं घाना देशस्य युवानां व्यावसायिक शिक्षणाय कौशल विकास केन्द्रं निर्मास्यति। उभयदेशेषु चत्वारि महत्त्वपूर्णानि ज्ञापनपत्राणि हस्ताक्षरितानि। विदेशमन्त्रालयस्य सचिवः दम्मू रविः उक्तवान् यत् एतेषां सम्झौतानां कारणेन द्वयोः देशयोः सम्बन्धः अधिकं सुदृढः भविष्यति। प्रथमः सम्झौता-विदेश मन्त्रालय स्तरस्य संयुक्तायोग सभायाः स्थापना। द्वितीयः सम्झौता-उभयदेशः पारम्परिक चिकित्सा क्षेत्रे विशेषज्ञानाम् प्रशिक्षणं अनुभवं च साझां करिष्यति। तृतीयः सम्झौता-सांस्कृतिक क्रिया कलापैः सम्बद्धः, यः सांस्कृतिक कार्यक्रमानाम् पर्यटनस्य च प्रचारं करिष्यति। चतुर्थः सम्झौता-मानकनिर्धारणं (उत्पादानाम् सेवानां च गुणवत्ता नियमानां निर्धारणम्), येन आर्थिकसहकार्यं वर्धते। मोदी इत्यस्मै २१ बन्दुकेन सलामी दत्ता बुधवासरे पीएम नरेन्द्रमोदी आप्रिâकादेशस्य घानादेशं प्राप्तवान्। घानादेशस्य राष्ट्रपतिः जॉन् महामा राजधानी अक्रोन गरस्य विमानस्थानके तस्य स्वागतं कृतवान्। पीएम मोदी इत्यस्मै २१ बन्दुकैः सलामीं कृत्वा सम्मान रक्षकं दत्तम्। तदनन्तरं मोदी होटेलम् अगच्छत्, तत्र भारतीय समुदायस्य जनाः तस्य स्वागतं कृतवन्तः। भारतीय वेषेण होटेलस्य बहिः आगताः विद्यालयस्य बालकाः मोदीं प्रति संस्कृतेन श्लोकं पाठयन्ति स्म। अनन्तरं सः राजधानी अक्करा-नगरस्य जुबली-गृहे घाना-राष्ट्रपतिना सह द्विपक्षीय-वार्ताम् अकरोत् । भारतेन घानादेशाय ६ लक्षं म्दन्ग्् टीकाः दत्ताः आसन्भारतं घाना च अन्तर्राष्ट्रीयमञ्चेषु परस्परं प्रबलसमर्थकौ स्तः उभयदेशाः गैर-संलग्न-आन्दोलनस्य सदस्याः सन्ति, संयुक्तराष्ट्रसङ्घ-सदृशेषु संस्थासु च मिलित्वा कार्यं कुर्वन्ति। संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः स्थायिसदस्यतायाः भारतस्य दावे घाना देशः समर्थितः अस्ति ।जलवायुपरिवर्तनं, आतज्र्वादः इत्यादिषु वैश्विकविषयेषु उभयदेशः परस्परं तिष्ठतः। भारतेन कोविड्-१९ महामारीकाले घानादेशाय टीकाः चिकित्सासाहाय्यं च दत्तम् आसीत्। भारतेन घानादेशाय ६ लक्षं म्दन्ग्् टीकाः दत्ताः आसन्। गान्धिनःआदर्शानांअनुसरणंकृत्वा घानादेशः स्वातन्त्र्यं प्राप्तवान् क्वामे न्क्रुमाहः घानादेशस्य महान् नेता आसीत्, यः ‘आप्रिâकादेशस्य महात्मागान्धी’ इति अपि प्रसिद्धः आसीत्। सः अमेरिकादेशे अध्ययनं कुर्वन् गान्धीजी इत्यस्य विचारान् पठितवान्, तेभ्यः बहु प्रभावितः च अभवत्।तदनन्तरं घानादेशम् आगत्य सः कन्वेन्शन पीपुल्स पार्टी इति दलस्य निर्माणं कृत्वा देशे स्वतन्त्रतासङ्घर्षस्य आरम्भं कृतवान् अस्य कृते न्क्रुमाहः अहिंसा, एकता, नागरिका ज्ञापालनम् इत्यादीनां गान्धीयपद्धतीनां प्रयोगं कृतवान् । न्क्रुमाहस्य मतं आसीत् यत् गान्धी भारते यथा कृतवान् तथा हिंसां विना ब्रिटिश शासन विरुद्धं शान्तिपूर्णं आन्दोलनं कृत्वा एव घानादेशः स्वतन्त्रः भवितुम् अर्हति इति। न्क्रुमाहः १९५० तमे वर्षे ‘सकारात्मककार्याणि’इतिनाम्ना राष्ट्रव्यापी हड़तालस्य आह्वानं कृतवान्। एतदर्थं तस्य कारागारं गन्तुम् अभवत्, परन्तु एतेन तस्य लोकप्रियता अधिका अभवत्। १९५७ तमे वर्षे मार्चमासस्य ६ दिनाङ्के न्क्रुमाहस्य नेतृत्वे घानादेशः आप्रिâकादेशस्य प्रथमः देशः अभवत् यः ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तवान्।घानादेशस्य स्वातन्त्र्यस्य प्रभावः समग्रः आप्रिâकादेशः अभवत्।अतःअन्येषु देशेषु अपि स्वातन्त्र्यस्य आग्रहः तीव्रः अभवत्। कतिपयवर्षेभ्यः अनन्तरं नाइजीरिया, केन्या, तंजानिया इत्यादयः बहवः देशाः ब्रिटिश-प्रâेञ्च-बेल्जियम-उपनिवेशवादात् स्वातन्त्र्यं प्राप्तवन्तः।