
नवदेहली। इजरायल्-देशेन बुधवासरे गाजा-नगरे हमास-सङ्घस्य युद्ध विराम-प्रस्तावस्य अनुमोदनं कृतम्। एषः प्रस्तावः कतारदेशेन दत्तः । अमेरिकीराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य विशेषप्रतिनिधिस्य स्टीव विट्कोफ् इत्यस्य युद्धविरामप्रस्तावस्य केचन बिन्दवः अपि अत्र समाविष्टाः सन्ति अधुना इजरायल्, अमेरिका, कतार च हमास-सङ्घस्य प्रतिक्रियायाः प्रतीक्षां कुर्वन्ति। जेरुसलेम-पोस्ट्-पत्रिकायाः समाचारः अस्ति यत् हमास-सङ्घः अपि शीघ्रमेव एतत् प्रस्तावम् अङ्गीकुर्वितुं शक्नोति। अस्मिन् विषये कतारदेशात् बहु दबावः अस्ति।बुधवासरे पूर्वं ट्रम्पः स्वस्य इति पोस्ट् मध्ये हमास-सङ्घं चेतवति स्म यत्-आशासे हमासः एतत् सौदान् स्वीकुर्यात्, अन्यथा तेषां कृते स्थितिः अधिका भविष्यति। युद्धविराम प्रस्तावस्य मुख्यबिन्दवः-अस्मिन् प्रस्तावे १० जीविताः इजरायल-बन्धकाः मुक्ताः भविष्यन्ति। इजरायल-देशस्य १८ मृतानां बन्धकानां शवः अपि प्रत्यागमिष्यति। ६० दिवसीयः युद्धविरामः भविष्यति, यस्मिन् युद्धस्य स्थायिरूपेण समाप्तेः विषये वार्ता भविष्यति।इजरायल् अवदत्-वयं युद्ध विरामस्य विषये गम्भीराः स्मःइजरायलस्य रणनीतिककार्याणां मन्त्री रॉन् डेर्मर्, स्टीव विट्कोफ् च इत्येतयोः मध्ये एकस्याः समागमस्य अनन्तरं अस्य प्रस्तावस्य अनुमोदनं कृतम्। ६० दिवसीययुद्धविरामस्य अनन्तरम् अपि युद्धस्य समाप्त्यर्थं वार्ता निरन्तरं कर्तुं इजरायल्-देशः सहमतः अस्ति।परन्तु गाजातः इजरायलसैनिकानाम् निवृत्तिविषये अद्यापि वार्ता प्रचलति। इजरायलस्य विदेशमन्त्री गिडियन सारः अवदत्-वयं बन्धक विमोचनं युद्धविरामं च गम्भीराः स्मः। वयं विट्कोफ् इत्यस्य प्रस्तावं स्वीकृतवन्तः, यथाशीघ्रं वार्तालापं आरभतुम् इच्छामः। इजरायल्-देशाय बी-२ विमानं दातुं अमेरिकी संसदे प्रस्तावितं विधेयकम् इजरायल-हमास-युद्धविरामस्य सम्भावनायाः मध्यं अमेरिकी-विधायकाः एकं विधेयकं प्रस्तावितवन्तः यत् राष्ट्रपतिः ट्रम्पः इजरायल्-देशाय बी-२ विमानं, बज्र्र-बस्टर-बम्बं च दातुं शक्नोति। यथा यदि इरान् परमाणुशस्त्राणि निर्मातुं प्रयतते तर्हि इजरायलस्य रक्षणं कर्तुं शक्यते। गाजादेशे २१ मासान् यावत् युद्धं कृत्वा ५६ सहस्राणि प्यालेस्टिनीजनाः मृताः हमास-इजरायलयोः मध्ये संघर्षः २१ मासान् यावत् प्रचलति। हमास-सङ्घः २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणं कृतवान्। इजरायल-देशस्य आँकडानुसारम् अस्मिन् आक्रमणे १२०० जनाः मृताः, २५१ जनाः बन्धकाः च अभवन्।इजरायल-कब्जायाः समाप्तिः, गाजा-नगरस्य नाकाबन्दी, सहस्राणि प्यालेस्टिनी-जनाः मुक्ताः च इति आग्रहाय हमास-सङ्घः एतत् आक्रमणं कृतवान्। गाजा-देशस्य स्वास्थ्यमन्त्रालयः कथयति यत् अक्टोबर्-मासस्य ७ दिनाज्र्स्य अनन्तरं इजरायल-सैन्य-आक्रमणेषु५६सहस्राधिकाः प्यालेस्टिनी-जनाः मृताः सन्ति गाजा-देशे युद्धस्य मध्यं ५ लक्षं जनाः बुभुक्षायाः त्रासस्य सामनां कुर्वन्ति। १२ दिनाङ्के संयुक्तराष्ट्रसङ्घः गाजा देशस्य स्थितिविषये प्रतिवेदनं प्रस्तुतवान्।अस्य अनुसारं यदि इजरायल्-देशः प्रतिबन्धान् न दूरीकरोति तर्हि गाजा-देशस्य प्रत्येकं ५ जनानां मध्ये १ जनः बुभुक्षायाः शिकारः भवितुम् अर्हति । अपि च २१ लक्षजनानाम् दुर्भिक्षस्य सामना कर्तव्यः भवेत् ।ट्रम्पस्य शपथग्रहणात् एकदिनपूर्वं युद्धविरामः अभवत्ट्म्पस्य शपथग्रहणात् एकदिनपूर्वं १९ जनवरी दिनाङ्के इजरायल-हमास-देशयोः मध्ये युद्धविरामः अभवत् । यस्मिन् पक्षद्वयं परस्परं बन्धकान् त्रयः चरणान् मुक्तुं सहमतौ ।प्रथमचरणस्य युद्धविरामस्य समाप्तिः मार्चमासस्य प्रथमे दिने अभवत् ।प्रथमे चरणे हमास-सङ्घटनेन ३३ बन्धकान् मुक्ताः,येषु ८ मृतशरीराः अपि सन्ति । तस्मिन् एव काले इजरायल्-देशेन २ सहस्राणि प्यालेस्टिनी-बन्दिनः मुक्ताः ।
इजरायल-हमास-देशयोः युद्धविरामस्य द्वितीयचरणस्य विषये वार्ता अद्यापि न आरब्धा।१८ मार्च दिनाङ्के इजरायल्-देशः युद्धविरामं भङ्गयित्वा गाजा-देशस्य अनेकेषु क्षेत्रेषु आक्रमणं कृतवान् । इजरायल्-देशः आक्रमणस्य योजनां कुर्वन्तः आतज्र्वादिनः लक्ष्यं कृतवान् इति दावान् अकरोत् तस्मिन् एव काले हमास-सङ्घः अवदत् यत् नेतन्याहू-संस्थायाः पुनः युद्धस्य आरम्भस्य निर्णयः इजरायल-बन्धकानाम् मृत्युदण्डः इव अस्ति ।
हमास-इजरायल-युद्धं ४ बिन्दुषु अवगच्छन्तु…
गाजा-देशे १९४८ तमे वर्षात् अयं संघर्षः प्रचलति ।२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा हमास-सङ्घः इजरायल्-देशे आक्रमणं कृतवान् तदा तस्य घोरं रूपं प्राप्तम् । यस्मिन् ८१५ नागरिकाः सहितं ११९५ इजरायलीयाः विदेशीयाः च नागरिकाः मारिताः ।हमास-सङ्घः २५१ इजरायल-देशस्य जनान् बन्धकरूपेण गृहीतवान् । इजरायलस्य कब्जा, गाजा-नगरस्य नाकाबन्दी, सहस्राणि प्यालेस्टिनी-बन्दीनां मुक्तिः च आग्रहाय हमास-सङ्घः एतत् आक्रमणं कृतवान् ।तस्य प्रतिक्रियारूपेण इजरायल् गाजा-देशे बम-प्रहारं आरब्धवान्, २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के भू-आक्रमणं च कृतवान् ।इजरायल-देशः कथयति यत् तस्य उद्देश्यं हमास-सङ्घस्य उन्मूलनं, बन्धकानाम् मुक्तिः च अस्ति
अस्मिन् युद्धे ६१ सहस्राधिकाः प्यालेस्टिनीजनाः मारिताः, येषु अधिकांशः महिलाः बालकाः च आसन् । इजरायले १२०० तः अधिकाः जनाः मारिताः । गाजादेशस्य ८०ज्ञ् जनाः विस्थापिताः, अधिकांशः आधारभूतसंरचना नष्टः च अस्ति ।