अमरनाथ यात्रायाः प्रथमः यात्रिकाणां समूहः प्रस्थितवान्-एलजी मनोज सिन्हा इत्यनेन जम्मूनगरे अमरनाथयात्रायाः ध्वजः कृतः, अधुना यावत् ३.५ लक्षं भक्ताः पञ्जीकरणं कृतवन्तः

नवदेहली। अमरनाथयात्रायाः प्रथमः समूहः बुधवासरे जम्मूतः प्रस्थितवान्। एतस्मिन् समये भक्ताः ‘हर हर महादेव’, ‘बम बम भोले’ इति जपं कुर्वन्ति स्म। यात्रा आधिकारिकतया ३ जुर्लातः आरभ्यते। तस्मिन् एव काले पञ्जाबप्रदेशस्य पठानकोटतः तीर्थयात्रिकाणां समूहः अपि प्रेषितः। इतः भक्ताः बालतालमार्गेण बाबा बर्फानीगुहां प्राप्नुयुः। ३८ दिवसीयं यात्रा पहलगाम-बाल्टाल-मार्गयोः द्वयोः मार्गयोः भविष्यति। रक्षाबन्धनदिने अगस्त मासस्य ९ दिनाङ्के यात्रायाः समापनम् भविष्यति। गतवर्षे ५२ दिवसान् यावत् यात्रा अभवत्, ५ लक्षं भक्ताः पवित्रगुहायाम् आगतवन्तः। अस्मिन् वर्षे एतावता ३.५ लक्षाधिकाः तीर्थयात्रिकाः पञ्जीकरणं कृतवन्तः। तत्काल पञ्जीकरणार्थं जम्मू-नगरस्य सरस्वती धाम, वैष्णवी धाम, पंचायतभवन, महाजनसभा इत्यत्र केन्द्राणि उद्घाटितानि सन्ति। एतेषु केन्द्रेषु प्रतिदिनं द्विसहस्रं भक्तानां पञ्जीकरणं क्रियते।
यात्रायाः मार्गद्वयम् अस्ति-
१. पहलगाममार्गः-अस्मात् मार्गात् गुहां प्राप्तुं ३ दिवसाः भवन्ति, परन्तु एषः मार्गः सुलभः अस्ति। यात्रायां तीव्रारोहणं नास्ति। पहलगामतः प्रथमं विराम स्थानं चन्दनवाडी अस्ति। आधारशिबिरात् १६ कि.मी दूरे अस्ति। आरोहणम् इतः आरभ्यते। त्रयः कि.मी. आरोहणानन्तरं यात्रा पिस्सु-शिखरं प्राप्नोति। इतः पदातिना यात्रा सायंकालपर्यन्तं शेषनागं प्राप्नोति। एषा यात्रा प्रायः ९ कि.मी. परदिने शेषनागतः तीर्थयात्रिकाः पञ्चतरणीं गच्छन्ति। शेषनागतः प्रायः १४ कि.मी दूरे अस्ति।पञ्चतरणीतःकेवलं ६कि.मी दूरे अयं गुहा अस्ति।
२. बालतालमार्गः – यदि भवतः समयः न्यूनः अस्ति तर्हि बालतालमार्गेण बाबा अमरनाथदर्शनं गन्तुं शक्यते। अस्मिन् केवलं १४ कि.मी.पर्यन्तं आरोहणं कर्तव्यं भवति, परन्तु अतीव तीव्रम् आरोहणम् अस्ति, अतः अस्मिन् मार्गे वृद्धानां कष्टं भवति। अस्मिन् मार्गे संकीर्णाः मार्गाः, भयानकाः मोडाः च सन्ति।
यात्रायां किं किं मनसि स्थापयितव्यम्…
यात्रायां मेडिकल प्रमाणपत्रं, ४ पासपोर्ट आकारस्य फोटो, आधार कार्डं, आरएफआईडी कार्डं, यात्रा आवेदनपत्रं च स्वस्य समीपे एव रक्षन्तु। शारीरिक सुष्ठुतायै प्रतिदिनं ४ तः ५ किलोमीटर्पर्यन्तं पादचालनस्य अभ्यासं कुर्वन्तु । प्राणायाम इत्यादीनि श्वसनयोगं व्यायामं च कुर्वन्तु। यात्रायां ऊनीवस्त्रं, वर्षाकोटं, पदयात्रायष्टिः, जलपुटं, आवश्य कौषधानां पुटं च स्वेन सह स्थापयन्तु। अमरनाथ यात्रिकाणां प्रथमः समूहः अनन्तनागमण्डलस्य काजीगुण्डं प्राप्तवान् अस्ति। स्थानीयजनाः तीर्थ यात्रिकाणां उपरि पुष्पवृष्टिं कृत्वा स्वागतं कृतवन्तः, सुरक्षित यात्रायाः कामना अपि कृतवन्तः। तीर्थयात्रिकाणां सुरक्षायाः कृते कठोरव्यवस्था कृता अस्ति। अस्मिन् कार्ये स्थानीयजनाः अपि सहकार्यं कुर्वन्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page