
देहरादून। पर्यावरण संवेदनशील उत्तराखण्डे (कंपनसेटरी अफारेस्टेशन फंड मैनेजमेंट एवं प्लानिंग अथारिटी) कोषस्य उपयोगः वनानां स्थायि प्रबन्धनार्थं, वानिकी विकासाय, पर्यावरण सन्तुलनार्थं, वननिर्भर समुदायस्य कल्याणाय च करणीयः। मुख्यमन्त्री पुष्करसिंह धामी मंगलवासरे सचिवालये कैम्पा-सङ्घस्य शासकीयसंस्थायाः सभायां अधिकारिभ्यः एतानि निर्देशानि दत्तवान्। सः वनानां अग्निप्रकोपस्य निवारणायआधुनिक प्रौद्योगिक्याः समावेशस्य अपि च सामुदायिक सहभागितायाः माध्यमेन व्यापक रणनीतिं निर्मातुं अपि बलं दत्तवान्। मुख्यमन्त्री कैम्पाकोषात् चालितानां योजनानां गुणवत्ता, समय सापेक्षता, प्रभाव शीलता च सुनिश्चित्य नियमितरूपेण समीक्षां कर्तुं निर्देशं दत्तवान्। रोपणस्य विषये मुख्यमन्त्री उक्तवान् यत् एतत् कार्यं केवलं रोपरोपणं यावत् सीमितं न भवेत् अपितु वनस्पतयः जीवितस्य दरस्य विषये अपि विशेषं ध्यानं दातव्यम्। सः प्रकृतिपर्व हरेला इति राज्ये बृहत्प्रमाणेन रोपणं, तस्मिन् फलदायी औषधीय महत्त्वस्य वनस्पतयः रोपणं च कृतवान् सः अवदत् यत् रोपणे जनसहभागिता सुनिश्चित्य जनान् मातुः नाम्ना वृक्षं रोपयितुं प्रेरिताः भवेयुः। चिप्को-आन्दोलनस्य नेतृत्वं कृतवती गौरादेवी इत्यस्याः जन्मशताब्द्यां सर्वेषु वन विभागेषु फलदायी वनस्पतिजातीनां रोपणं कर्तुं वन विभागस्य अधिकारिभ्यः अपि निर्देशंदत्तवान्। वनमन्त्री सुबोध उनियालः स्वरोजगारं आजीविकाधारितं च कार्यक्रमं कृत्वा स्थानीय समुदायं वनसंरक्षणस्य कार्येण सह सम्बद्धं कर्तुं निर्देशं दत्तवान्। अनेन वनसम्पत्त्याः स्थायिप्रयोगे संरक्षणे च जनसहभागिता वर्धते इति सः अवदत्। सभायां इत्यस्य अद्यपर्यन्तं कार्यस्य उपलब्धीनां च विषये अस्मिन् वर्षे कार्ययोजनायाः विषये च प्रस्तुतिद्वारा सूचना दत्ता।