
देहरादून/वार्ताहर:। पंचायत निर्वाचने तथा च वर्ष २०२७ विधानसभा निर्वाचने, वर्ष २०२९ तमे वर्षे भवितुं शक्नुवन्तः लोकसभा निर्वाचने च भूस्खलित विजयस्य संकल्पेन भाजपा प्रान्त परिषदः बैठकः समाप्तः अस्मिन् अवसरे मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् उत्तराखण्डं सर्वोत्तमराज्यं कर्तुं विकल्पं विना संकल्पेन सर्वकारः अग्रे गच्छति। कार्यं वदति इति सः अवदत्। यदा कार्यं भूमौ दृश्यते तदा जनानां विश्वासः स्वयमेव आशीर्वादरूपेण प्राप्स्यति। भाजपा प्रदेशाध्यक्षस्य राष्ट्रियपरिषदः सदस्यानां च निर्विरोध निर्वाचनस्य निर्णयानन्तरं मंगलवासरे होटेल सनपार्क इन् इत्यत्र दलस्य प्रान्तीयपरिषदः सभा आहूता तस्याः अनुमोदनंप्राप्तुं। सभायां मुख्यमन्त्री धामी नवनिर्वाचितं प्रदेशाध्यक्षंराष्ट्रियपरिषदःसदस्यान्च अभिनन्दितवान्। सः अवदत् यत् सः राज्याध्यक्षः भट्टः च भाजप्यां कुतः सामान्यकार्यकर्ता कुत्र गच्छति इति उदाहरणम् अस्ति। भट्टस्य प्रशंसां कुर्वन् सः अवदत् यत् तस्य नेतृत्वे वयं एकस्य पश्चात् अन्यस्य निर्वाचने भूस्खलन विजयं प्राप्तुं सफलाः अस्मत्। तस्य विजयस्य क्रमेण श्रमिकाणां विश्वासः, तेषां सुख दुःखयोः भागं ग्रहीतुं प्रवृत्तः च पुनः राष्ट्रपतित्वेन निर्वाचितः अभवत् मुख्यमन्त्री आशां प्रकटितवती यत् राज्याध्यक्ष भट्टस्य नेतृत्वे वयं पंचायतस्य अनन्तरं विधानसभा निर्वाचने केन्द्रस्य राज्यस्य च योजनाः सामान्य जनपर्यन्तं नेतुम् सफलाः भविष्यामः। केन्द्रे मोदी सर्वकारस्य, राज्यसर्वकारस्य च उपलब्धीनां उल्लेखं कृतवान्सः अवदत् यत् वयं विकल्पं विना संकल्पेन उत्तराखण्डस्य विकासं निरन्तरं करिष्यामः। पार्टीयां अस्मिन् संकल्पे अग्रे गच्छन् पंचायत निर्वाचनानन्तरं विधानसभा-लोकसभा निर्वाचनेषु भाजपा विशाल विजयं प्राप्स्यति। सः विपक्षस्य काङ्ग्रेसं लक्ष्यं कृत्वा अवदत् यत् ये श्वः यावत् पराजयस्य भयात् पंचायत निर्वाचनं न करणीयम् इति आरोपं कुर्वन्ति स्म, ते निर्वाचनस्य घोषणा मात्रेण न्यायालयं गतवन्तः। यदा न्यायालयेन निर्वाचनं कर्तुं हरितसंकेतः दत्तः तदा अधुना सा एव काङ्ग्रेसः प्रतिकूलमौसमस्य उल्लेखं कृत्वा निर्वाचनात् पलायनं करोति। सत्यं तु एतत् यत् काङ्ग्रेसः आरम्भादेव पंचायतनिर्वाचनस्य पक्षे न आसीत्। केन्द्रीयपर्यवेक्षकरूपेण उपस्थितः केन्द्रीयराज्यमन्त्री हर्षमल्होत्रा ??अवदत् यत् अद्य देशे सार्धद्विसहस्राणि राजनैतिकदलानि सन्ति, परन्तु आन्तरिक निर्वाचनं केवलं भाजपायां एव भवति। अत्र १७ कोटिसदस्यानां दलस्य बूथतः राष्ट्राध्यक्षपर्यन्तं निर्वाचनं शान्तिपूर्वकं अनुशासनेन च भवति। राज्यस्य धामी-सर्वकारस्य अपि प्रशंसाम् अकरोत्।
भाजपा प्रदेशप्रभारी दुष्यन्तकुमारगौतमः अवदत् यत् कार्यकर्तानां अथकप्रयत्नानाम् कारणात् राज्ये क्रमशः द्वितीयवारं भाजपासर्वकारस्य निर्माणं जातम्। संस्थायां एतां परम्परां प्रयोजयन् महेन्द्रभट्टः राज्याध्यक्षपदे पुनः पुनः कृतः अस्ति। अधुना तृतीयवारं राज्ये सर्वकारं आनेतुं सर्वेषां एकत्र आगन्तुं भवति। नवनिर्वाचितः प्रदेशाध्यक्षः भट्टः पंचायतनिर्वाचने भूस्खलित विजयस्य दावान् कृत्वा श्रमिकान् पूर्णतीव्रतापूर्वकं एकत्र आगन्तुं आह्वानं कृतवान्। सः अवदत् यत् २०२७ तमस्य वर्षस्य विधानसभानिर्वाचने अस्माभिः सर्वैः एकीकृत्य हैट्रिकं कर्तव्यं तदपि ६० इति लक्ष्यं कृत्वा एतत् लक्ष्यं असम्भवं नास्ति, यतोहि राज्यस्य जनाः केन्द्रे मोदीसर्वकारस्य, राज्यस्य धामीसर्वकारस्य च विकासकार्यं मुक्तनेत्रेण पश्यन्ति।
केन्द्रीय राज्यमंत्री अजय ताम्ता, पूर्व मुख्यमंत्री रमेश पोखरियाल निशंक, विजय बहुगुणा एवं तिरथ सिंह रावत, सांसद एवं पूर्व मुख्यमंत्री त्रिवेन्द्र सिंह रावत, सांसद अजय भट्ट एवं मलयलक्ष्मी शाह, भाजपा के प्रदेश सहप्रभारी रेखा वर्मा, पूर्व प्रदेश अध्यक्ष मदन कौशिक एवं बिशन सिंह चुफल, राज्यसभा सदस्य नरेश बंसल, प्रदेश निर्वाचन अधिकारी खजन दास, सह निर्वाचन अधिकारी पुष्कर कला ने भी अपने विचार व्यक्त किये। कुलदीप कुमार ने सभा संचालन किया।
भट्टस्य संगठनात्मककौशलस्य पुनः दलस्य लाभः भविष्यति
धामीसर्वकारस्य मन्त्रिभिः सह दलनेतृभिः द्वितीयवारं भाजपाप्रदेशाध्यक्षत्वेन निर्वाचितस्य महेन्द्रभट्टस्य अभिनन्दनं कृतम् अस्ति। मन्त्रिमण्डलमन्त्री सतपालमहाराजः भट्टेन सह मिलित्वा अभिनन्दनं कृतवान्, तस्य अनुभवः, संगठनात्मककौशलं च दलं नूतनानि ऊर्ध्वतानि नेतुम् सहायकं भविष्यति इति अवदत्। मन्त्रिमण्डलमन्त्री रेखा आर्यः अपि भट्टस्य द्वितीयकार्यकालस्य अभिनन्दनं कृतवान् ।