हिन्दीभाषायां संघर्षस्य आवश्यकता नास्ति,सेतुः निर्मायताम्

अभय शुक्ल/लखनऊ। दक्षिणभारतस्य विभिन्नेषु राज्येषु हिन्दीविरोधी राजनीतिः महाराष्ट्रे अपि अधिकाधिकं आक्रामकतां प्राप्तवती अस्ति, येन महाराष्ट्रे त्रिभाषानीतेः विघ्नः दुःखदः, खेदजनकः च अस्ति। अन्ते राजनैतिकदबावस्य, दीर्घकालीनस्य रस्सा कर्षणस्य, दुविधायाः च अनन्तरं महाराष्ट्रस्य देवेन्द्रफडणवी ससर्वकारेण विद्यालयेषु हिन्दीभाषायाः अध्यापनस्य विषये यू-टर्न् कृत्वा स्वपदं निवृत्तम् ज्ञातव्यं यत् केन्द्रसर्वकारस्य नीतेन हिन्दीभाषा प्रथम श्रेणीतः एव महाराष्ट्रस्य विद्यालयेषु तृतीयभाषारूपेण पाठनीया आसीत्। राजनैतिक आग्रहस्य पूर्वाग्रहस्य च कारणात् इदानीं एतत् सम्भवं न भविष्यति। अर्थात् महाराष्ट्र हिन्दीं तृतीयभाषामपि न स्वीकुर्वति। महाराष्ट्रे हिन्दीभाषायाः संकटः वस्तुतः गहन सामाजिक राजनैतिक विमर्शस्य भागः एव। न केवलं भाषा विज्ञानं, अपितु तादात्म्यं, तादात्म्यं, सह-अस्तित्वं च सम्बद्धम् अस्ति। यत्र भाषां सेतुमाध्यमं कर्तव्या, न तु विग्रहम्। यतः मराठी हिन्दी च यदा परस्परं मित्रतां प्राप्नुयुः तदा एव महाराष्ट्रस्य भारतस्य च भविष्यं उज्ज्वलं भविष्यति तदा एव महाराष्ट्रं राष्ट्रवादेन सह सम्बद्धं कृत्वा समग्रविकासं प्रति गन्तुं समर्थः भविष्यति। हिन्दीभाषां शस्त्ररूपेण उपयुज्य उद्धव ठाकरे राजठाकरे च मराठीसमर्थकराजनीतिं तादृश रीत्या तापितवन्तौ यत् सर्वकारस्य प्रयत्नाः घबराहटाः भवितुं आरब्धाः, तेषां निर्णयेषु पुनर्विचारः करणीयः आसीत् ठाकरे भ्रातृणां हिन्दीविरोधी आन्दोलनं दिने दिने उग्रं भवति स्म। सत्यमेव यत् भाषाराजनीतिः प्रत्येकस्य राज्यस्य कृते महत्त्वपूर्णा अस्ति तथा च कोऽपि दलः स्थानीय स्तरस्य स्वस्य प्रादेशिक भाषायाः विमुखीकरणं कर्तुं न शक्नोति। एतत् सर्वविदितं यत् यदा पूर्वं महाराष्ट्रे एकया समितिः हिन्दी भाषायाः अध्यापनस्य अनुशंसा कृतवती तदा उद्धव ठाकरे राज्यस्य मुख्यमन्त्री आसीत्। तस्मिन् समये हिन्दी-प्रकरणं बृहत् न आसीत्, परन्तु अद्यत्वे यदा ठाकरे विपक्षे अस्ति तदा अयं विषयः सर्वाधिक महत्त्वपूर्णः अभवत्। सम्भवतः एतत् लज्जाजनकं विषयं यत् यस्य राज्यस्य राजधानी सम्पूर्णस्यहिन्दी-चलच्चित्र-उद्योगस्य गृहम् अस्ति, यस्य राज्यस्य आर्थिक राजधानी इति गौरवं वर्तते, यत्र देशस्य सर्वेभ्यः जनाः निवसन्ति, यस्याः साझीकृत-संस्कृतेः गौरवः अस्ति, सा अधुना हिन्दी-भाषां परिहरति इति दृश्यते। अद्य उद्धव ठाकरे इत्ययं कथयति यत् देवेन्द्र फडणवीस-सर्वकारः मराठी-मनु-सत्कारेण हारितवान्, परन्तु सः तथ्यं गोपयति यत् सर्वकारः न हारितः, अपितु राष्ट्रभाषा हिन्दी, यया मुम्बई-नगरं स्वप्न-नगरं कृतम् अस्ति। भारतं विविधतायाः देशः अस्ति, अत्र भाषाः न केवलं संचारमाध्यमम्, अपितु सांस्कृतिक परिचयस्य प्रतीकम् अपि सन्ति। परन्तु यदा भाषाः द्वन्द्वस्य विषयः भवन्ति तदा न केवलं भाषा संकटः, अपितु सामाजिकः, राजनैतिकः, सांस्कृतिकः च विषयः भवति महाराष्ट्रे अपि तथैव किञ्चित् दृश्यते, यत्र हिन्दीभाषायाः विषये अवाच्यः अवांछितः च विग्रहः प्रचलति। महाराष्ट्रे मराठीभाषा केवलं भाषा नास्ति, अपितु मराठीपरिचयस्य प्रतीकम् अस्ति। अनेके मराठीसङ्गठनानि राजनैतिकदलानि च मन्यन्ते यत् हिन्दीभाषायाः वर्धमानं वर्चस्वं मराठी संस्कृतेः कृते खतराम् उत्पन्नं कर्तुं शक्नोति।
फडणवीससर्वकारस्य नवीनतम घोषणया ज्ञायते यत् राज्यस्य विपक्षदलानां हस्ते हिन्दीभाषायाः विषयः शक्तिशाली राजनैतिकशस्त्रं भवति स्म। न केवलं सर्वे विपक्ष दलाः अस्मिन् विषये एकीकृताः आसन्, सभायाः मानसूनसत्रं कोलाहलपूर्णं कर्तुं नरकं प्रवृत्ताः आसन्, अपितु ठाकरे-भ्रातरः अपि हिन्दी-विरोधी-राजनीतेः स्वस्य परिचितं भूमिं पुनः प्राप्नुवन्ति इव आसन् यतः शिवसेना प्रमुखस्य बालासाहेब ठाकरे इत्यस्य प्रारम्भिकेषु दिनेषु हिन्दी भाषिणां विरोधाय अयं दलः विशेषतया प्रसिद्धः आसीत्। शिवसेना मुम्बई-महाराष्ट्रयोः नित्यं वर्धमानं हिन्दीभाषिणां जनसंख्यां मराठी-परिचयस्य कृते खतरा इति दृष्टवती । परन्तु तदनन्तरकाले विशेषतः नवदशकात् आरभ्य भाजपा-सङ्गठनेन शिवसेनायाः राजनीतिः अपि हिन्दीतः हिन्दु-रूपेण परिणता। एतादृशे परिस्थितौ मराठा राजनीत्याः हिन्दीविरोधी अवश्यमेव अपेक्षिता नासीत्। अद्यावधि केवलं तमिलनाडुः एव हिन्दी विरोधाय प्रसिद्धः आसीत्, परन्तु अधुना कर्नाटकेन सह महाराष्ट्रदेशः अपि तीक्ष्णहिन्दीविरोधी आन्दोलने सम्मिलितः अस्ति। विश्वस्य तृतीया सर्वाधिक भाषित भाषा हिन्दी स्वदेशे एव उपेक्षायाः राजनीतिस्य च शिकारः अस्ति। अधुना केन्द्रसर्वकारस्य अपि च हिन्दी समाजस्य अपि अधिकं सजगता भवितुमर्हति। हिन्दीभाषिणां राज्यानां स्वराजनैतिक-आर्थिक-शक्तिं एतावत् सुदृढां कर्तव्यं भविष्यति यत् अहिन्दीभाषिषु राज्येषु हिन्दीभाषा न्यूनातिन्यूनम् तृतीयभाषारूपेण स्वीकृता भवति। किं हिन्दीभाषिणां राज्यानां नेतारः अस्मात् पाठं ज्ञास्यन्ति परन्तु महाराष्ट्रे या प्रकारस्य दुःखदः भाषाराजनीतिःप्रचलति, तदर्थं निर्मितसमितिषु उपविष्टानां विशेषज्ञानाम् मतं पार्श्वे कृत्वा प्रादेशिकता राष्ट्रवादं जिगीषति इति भाति। महाराष्ट्रे हिन्दीभाषिणां वर्धमानं अनुपातं विचार्य शीघ्रं वा पश्चात् वा हिन्दीभाषां स्वीकुर्वन् लोकतान्त्रिकदृष्टिकोणः अस्ति। मुम्बई वा महाराष्ट्रं वा कुलजनसङ्ख्यायां हिन्दी भाषिणां वर्धमानः अनुपातः हिन्दीपक्षे एव अस्ति। २००१ तमे वर्षे जनगणनानुसारं मुम्बईनगरे हिन्दी भाषिणां संख्या २५.९ प्रतिशतं, मराठीभाषिणां ४२.९ प्रतिशतं च आसीत् यत्ा् २०११ तमे वर्षे क्रमशः ३०.२ प्रतिशतं ४१ प्रतिशतं च वर्धितम्। महाराष्ट्रे अस्मिन् एव काले मराठीभाषिणां जनसंख्या ७६ प्रतिशतात् ७३.४ प्रतिशतं यावत् न्यूनीभूता, तदा हिन्दीभाषिणां अनुपातः तः वर्धितः ७.३ प्रतिशततः ९.५ प्रतिशतं यावत्। अत एव हिन्दीभाषायाः आरोपणस्य एषः निर्णयः न केवलं उद्धवः राजठाकरे च आक्रामकरूपेण अग्रे आनयत्, अपितु २० वर्षेभ्यः परं उद्धवः राजठाकरे च एकस्मिन् मञ्चे एकत्र आगमनस्य वार्ता महाराष्ट्रस्य राजनीतिषु हलचलं जनयतिस्म। मराठीभाषा-संस्कृतेः विषये सहमतौ उद्धव-राजठाकरे-योः राजनैतिक-प्रोत्साहनं प्राप्तम् इति कारणतः ५ जुलै-दिनाङ्के भवितुं शक्नुवन्त्याः हिन्दीविजय-सभायाः विषये महाराष्ट्र-जनाः दृष्टिपातं कुर्वन्ति। एतत् महाराष्ट्रस्य राजनीतिषु नूतनं मोडं मन्यते, परन्तु तत्सहकालं प्रश्नः अस्ति यत् उद्धवस्य राजठाकरे च राजनैतिकरसायनशास्त्रं कियत्कालं यावत् स्थास्यति।हिन्दी बनाम मराठी विवादस्य प्रायः राजनैतिकवर्णः दत्तः अस्ति। केचन स्थानीयदलाः हिन्दी भाषिणः प्रवासिनः विशेषतया उत्तरप्रदेशस्य बिहारस्य च लक्ष्यं कृत्वा हिन्दीभाषायां परोक्षरूपेण आक्रमणं कृतवन्तः। अनेन न केवलं भाषानामधेयेन जनानांमध्ये दूरीवर्धिता, अपितु महाराष्ट्रस्य समावेशी प्रतिबिम्बं अपि आहतं जातम्। महाराष्ट्रस्य बह्वीषु क्षेत्रेषु विशेषतः मुम्बई, ठाणे, पुणे, नासिक इत्यादिषु क्षेत्रेषु हिन्दीभाषिणः समुदायस्य बहुसंख्या निवसन्ति। महाराष्ट्रस्य अर्थव्यवस्थायां, व्यापारे, निर्माणे,सेवाक्षेत्रे च एते जनाः महत्त्वपूर्णां भूमिकां निर्वहन्ति। परन्तु यदा तेषां भाषा द्वितीयश्रेणी इति मन्यते, अथवा तेषां भेदभावः भवति तदा संविधानस्य भावनायाः विरुद्धं भवति,‘विविधतायां एकता’ इति। भारतीयसंविधानस्य अष्टम-अनुसूचौ हिन्दी-मराठी-द्वयोः अपि मान्यता अस्ति। हिन्दी भारतस्य राजभाषा, मराठी महाराष्ट्रस्य राजभाषा च अस्ति। कस्मिन् अपि राज्ये भाषायाः आदरः करणीयः, परन्तु तस्याः नाम्ना अन्यभाषाणां अपमानं न संवैधानिकं नैतिकं च। भाषिकसह-अस्तित्वाय महाराष्ट्रे मराठीभाषायाः सर्वोच्चस्थानं प्राप्तव्यं, परन्तु हिन्दीभाषायाः अपि सम्मानः प्राप्तव्यः, एषः संतुलनः स्वस्थस्य लोकतन्त्रस्य आधारः अस्ति। विद्यालयेषु त्रयाणां भाषाणां – मराठी, हिन्दी, आङ्ग्लभाषा च यथायोग्यं महत्त्वं दत्त्वा बालकेषु बहुभाषिकदृष्टिकोणं विकसितुं शक्यते। भाजपा-केन्द्रसर्वकारं च कोणं कर्तुं भाषा-धर्म-जाति-सम्बद्धं आक्रामकं मनोवृत्तिं स्वीकृत्य विभिन्नाः राजनैतिकदलाः देशे अशान्तिं, अराजकतां, द्वेषं च यथा प्रसारयन्ति तत् चिन्ताजनकम् अस्ति।
महाराष्ट्रे हिन्दीविरोधः आश्चर्यजनकः अस्ति। स्वातन्त्र्यस्य अमृतकालं प्राप्य अपि हिन्दीभाषायाः यथायोग्यं स्थानं न प्राप्तम् इति विडम्बना दुर्भाग्यं च ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page