मुख्यसचिवः निर्देशं दत्तवान्, उक्तवान्- ई-डीपीआर, सेवापुस्तकस्य अद्यतनीकरणं, बायोमेट्रिक उपस्थितिः च कार्यान्वयनम्

देहरादून/वार्ताहर:। सचिवालये मुख्यसचिवः आनन्दबर्धनस्य अध्यक्षतायां सचिवसमित्याः सभा सम्पन्ना। अस्मिन् सत्रे मुख्यसचिवः राज्यसर्वकारस्य कर्मचारिणां समस्यानां विषयाणां च चर्चां कृत्वा राज्येन जनहितसम्बद्धानि योजनानि च चर्चां कृत्वा विविधाः मार्गदर्शिकाः दत्तवन्तः। सर्वाणि डीपीआर-पत्राणि ई-डीपीआर-मॉड्यूल-माध्यमेन निर्मितव्यानि मुख्यसचिवः मुख्यसचिवः सर्वेभ्यः सचिवेभ्यः स्वविभागाधीन कार्यस्य कृते ई-डीपीआर-मॉड्यूलं कार्यान्वितुं निर्देशं दत्तवान्। सः अवदत् यत् ई-डीपीआर-माध्यमेन डीपीआर-सज्जीकरणात् आरभ्य सर्वकार पर्यन्तं गमनपर्यन्तं कार्याणि ई-डीपीआर-माध्यमेन करणीयाः। सः अवदत् यत् ई-डीपीआर इत्यस्य कार्यान्वयनम्, निरीक्षणं च शत प्रतिशतम् अन्तर्जालद्वारा करणीयम्। मुख्य सचिवेन निर्देशः दत्तः यत् सर्वेषां कर्मचारिणां सेवा पुस्तिकायाः आँकडानां अद्यतनीकरणं यूके पीएफएमएस द्वारा करणीयम्। सः अवदत् यत् आईएफएमएस-दत्तांशस्य अज्र्ीकरणं शीघ्रमेव कर्तव्यम् इति। अस्य कृते -तन्त्रस्य सुदृढी करणस्य अपि आवश्यकता वर्तते। चतुर्थवर्गस्य कर्मचारिणां चालकानां च जीपीएफ-सम्बद्धानि आँकडानि निरन्तरं अद्यतनीकर्तुं सर्वेभ्यः विभागप्रमुखेभ्यः अपि निर्देशं दत्तवान् अस्ति। विभागेषु जिल्हेषु च ई-कार्यालयं बायोमेट्रिकं च शतप्रतिशतम् कार्यान्वितं भवेत् मुख्यसचिवः सर्वेभ्यः सचिवेभ्यः शीघ्रमेव स्वस्व विभागस्य अन्तर्गतं शतप्रतिशतम् ई-कार्यालयं कार्यान्वितुं निर्देशान् पुनः उक्तवान्। सः जिलास्तरीय कार्या लयानाम् अपि शीघ्रमेव ई-कार्यालयं प्रति स्थानान्तरणं कर्तुं निर्देशं दत्तवान् अस्ति। एतेन सह विभागेषु शतप्रतिशतम् बायोमेट्रिक-उपस्थितिः कार्यान्वितुं निर्देशाः अपि दत्ताः सन्ति। शुक्रवासरे सायएव जिलादण्डाधिकारिभिः सहविडियोसम्मेलनम् मुख्यसचिवः अवदत् यत् विभिन्नाः विभागाः विभिन्नदिनेषु विभिन्नसमयेषु विडियो सम्मेलनस्य आयोजनं कृत्वा जिलादण्डाधिकारिणः अनावश्यक रूपेण व्यस्तं कुर्वन्ति। एतस्याः समस्यायाः निराकरणाय तथा अन्येभ्यः महत्त्वपूर्ण कार्येभ्यः जिलादण्डाधिकारिणः मुक्ताः स्थापयितुं शुक्रवासरस्य सायंकालस्य समयः निर्धारितः अस्ति। सः अवदत् यत् विशेषपरिस्थितिं विहाय येषां विभागानां जिला दण्डाधिकारिभिः सह सभाः कर्तव्याः सन्ति ते प्रतिशुक्रवासरे सायं जिला दण्डाधिकारिभिः सह आयोजिते सभायां स्वविचारं प्रस्तुतुं शक्नुवन्ति।
सः अवदत् यत् सभानां कार्यसूचीविन्दवः पूर्वमेव जिला दण्डाधिकारिभिः सह साझाः करणीयाः। मुख्यसचिवः भारतीयप्रशासनिकसेवापदाधिकारिभिः प्रथमद्वितीयतृतीयनियुक्तिकार्यस्थलानां (विकासखण्डः, तहसीलस्य तथा जिला मुख्यालयस्य) स्वीकरणप्रक्रियायां त्वरिततां कर्तुं निर्देशं दत्तवान्। सः सर्वेभ्यः अधिकारिभ्यः अपि स्वविभागाधीनकेन्द्रराज्यसर्वकारस्य प्रमुखयोजनानां नियमितरूपेण समीक्षां कर्तुं निर्देशं दत्तवान्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page