अन्तरिक्षदत्तांशः उत्तराखण्डस्य कृते अतीव उपयोगी सिद्धः भवति, राज्यस्य विकासे महत्त्वपूर्णः अस्ति

नवदेहली। सीएम धामी इत्यनेन उक्तं यत् अद्यत्वे अन्तरिक्ष प्रौद्योगिकी केवलं अनुसन्धानं यावत् सीमितं नास्ति अपितु संचारस्य, कृषिस्य, मौसमस्य पूर्वानुमानस्य, आपदाप्रबन्धनस्य, शिक्षायाः, स्वास्थ्यस्य, आधारभूत संरचनायाः च विकासे महत्त्वपूर्णा भूमिका अस्ति। अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके भारतीय-वैज्ञानिकेन शुभंशु-शुक्ल-इत्यनेन तिरङ्गस्य उत्थापने इसरो-सहिताः सर्वेभ्यः वैज्ञानिकेभ्यः अभिनन्दनम् अकरोत्। चम्पावतं आदर्श मण्डलं करणाय इसरो-यूकोस्ट्-इत्यनेन विकसितं डैशबोर्डं प्रारब्धवान्, इस्रो-पुस्तकं च विमोचितवान्। राष्ट्रिय दूरसंवेदन केन्द्रस्य निदेशकः डॉ. प्रकाश चौहानः अवदत् यत् अद्यत्वे अस्माकं जीवने सर्वदा अन्तरिक्ष दत्तांशस्य उपयोगः क्रियते। अन्तरिक्षे उपग्रहाः अस्मान् उझ्ए नेविगेशनेन सह अनेकप्रकारस्य अपडेट् ददति। उत्तराखण्डे वयं पशुपालन दत्तांशं ऑनलाइन कृतवन्तः आसन्। ऋषिगङ्गा, चमोली आपदायां वयं उपग्रहद्वारा मानचित्रणं कृत्वा आँकडानां सज्जीकरणं कृतवन्तः। यस्य उपयोगः पश्चात् राष्ट्रिय नीतौ अपि अभवत्। आपदा-उत्तर-आवश्यकता-मूल्यांकने एतस्य दत्तांशस्य उपयोगः कृत। पृथिवी निरीक्षणं, उपग्रहसंवादः, उपग्रहमार्गदर्शनं च अस्माकं जीवनं पूर्णतया परिवर्तयति। उत्तराखण्डे आपदासु, वनसंरक्षणं, वनअग्नि प्रकोपेषु च मानचित्रण क्षेत्रे उपग्रह दत्तांशस्य उपयोगः क्रियते। हिमशैल सरोवराणां निरीक्षणार्थं, जल प्लावनम्, मेघविस्फोटः इत्यादीनां घटनानां पूर्वानुमानार्थं च कार्यं क्रियते।
इसरो विज्ञानकेन्द्राणि स्वीक्रियताम्-मुख्यसचिवः-मुख्यसचिवः आनन्दवर्धनः अवदत् यत् उत्तराखण्डे अन्तरिक्ष प्रौद्योगिकीम् अङ्गीकृत्य तदर्थं स्थायिवैज्ञानिक मूलसंरचना विकसितुं विशेषं ध्यानं दीयते। मुख्यसचिवः इस्रो इत्यनेन राज्यस्य केचन विज्ञानकेन्द्राणि स्वीकर्तुं अनुरोधं कृतवान्। सः कार्टोसैट् इत्यस्य ५० से.मी. अथवा एतादृशस्य रिजोल्यूशनस्य चित्राणि वास्तविकसमये अव्यावसायिकरूपेण च राज्याय उपलब्धं कर्तुं अपि अनुरोधं कृतवान्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page