अयोध्या-यथा मौसमः परिवर्तते स्म तथा तथा राममन्दिरं, वीआईपी दर्शनं, ऑनलाइन आर्तिक्यं च पूर्णं १६ जुलाई पर्यन्तं भक्तानां सम्मर्द: अभवत्

अयोध्या। राममन्दिरे दर्शनस्य स्पर्धा अस्ति। एतदतिरिक्तं रामलल: आरतीयां भक्ताः अपि भागं ग्रहीतुं उत्सुकाः सन्ति। एतस्य पुष्टिः एतदपि भवति यत् रामलल: दर्शनस्य आरतीपास् च कृते स्लॉट् जुलाई १६ पर्यन्तं पूर्णः अस्ति। अधुना ऑनलाइन पासः केवलं जुलै १७ दिनाङ्के उपलब्धः अस्ति। अनलाइन पास बुकं कर्तुं भक्तानां मध्ये स्पर्धा अस्ति इति कथितम्। राममन्दिरे भक्तानां सुगमदर्शनार्थं वी.आइ.पी.पास् अपि निर्गताः भवन्ति। एतदर्थं राममन्दिरन्यासेन द्वे प्रकारे पासाः (सुगमं विशिष्ठदर्शनं च) ऑफलाइन् तथा ऑनलाइन निर्गताः भवन्ति। प्रतिदिनं प्रायः ३०० पासाः अन्तर्जालद्वारा निर्गच्छन्ति। यदा तु प्रायः २५०० पासाः अफलाइन रूपेण निर्गन्तुं प्रावधानम् अस्ति। एतदतिरिक्तं प्रशासनं पास-निर्गमनाय अपि अधिकृतं कृतम् अस्ति। पासः केवलं अधिकृतैः व्यक्तिभिः एव निर्गच्छति। यदि केनचित् होटेलेन, धर्मशाला, मार्गदर्शकेन भक्तेभ्यः पासाः दीयन्ते तर्हि तत् नकली भवितुम् अर्हति। सुगम दर्शनं तथा विशिष्ठ दर्शन दर्रा, आरती दर्रा न्यासस्य वेबसाइट ेrरूंव्ेपूra.दrु इत्यत्र गत्वा ऑनलाइन बुकिंगं कर्तुं शक्यते। आवश्यक मार्गदर्शिकानां अनुसरणं कृत्वा स्लॉटानुसारं पासस्य बुकिंगं भवति। एकस्मिन् पासे अष्टजनाः दर्शनार्थं गन्तुं शक्नुवन्ति। सर्वेषां जनानां कृते आधारपत्रं आवश्यकम्। स्लॉट् इत्यस्य निर्धारित समयात् पूर्वं निर्दिष्टं प्रवेशद्वारं प्राप्तुं भवति। अस्य कृते शुल्कं न गृह्यते। अफलाइन पास केवलं न्यासस्य प्रशासनस्य च अधिकृत व्यक्तिनां अनुशंसया एव क्रियते। इदं पासं निःशुल्कं भवति। अस्य कृते एकं प्रपत्रं पूरयितव्यं भवति, यस्मिन् आगन्तुकानां नाम, आयुः, पत्तनं च अभिलेखितं भवति। आधार कार्ड सङ्ख्या अभिलेखिता भवति। पासं कृत्वा उपलब्धं भवति। भक्ताः झ्Dइ इत्यस्य छायाप्रतिं दर्शयित्वा दर्शनं कर्तुं शक्नुवन्ति। सर्वेषां कृते आधारपत्रं भवितव्यम् इति अनिवार्यम्। चल-इलेक्ट्रॉनिक-वस्तूनि निषिद्धानि सन्ति सुरक्षा कारणात् राममन्दिरस्य मोबाईल, पेन, इलेक्ट्रॉनिक्स वस्तूनि निषिद्धानि सन्ति। भक्ताः केवलं पर्सचक्षुषः एव वहितुं शक्नुवन्ति। अयं प्रसादः मन्दिरे उपलभ्यते-मन्दिरे प्रसादस्य वहनं निषिद्धम् अस्ति। नारिकेलं, पुष्पं, माला वा अन्यं द्रव्यं वा भक्ताः न वहितुं शक्नुवन्ति। मन्दिरपरिसरस्य एव न्यासेन भक्तेभ्यः प्रसादरूपेण इलायचीबीजानि दीयन्ते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page