महेन्द्रभट्टं उत्तराखण्डराज्यस्य अध्यक्षत्वेन पुनः सुशोभितं कृत्वा उच्चकमाण्डेन अनेकानि समीकरणानि सन्तुलितानि, मिशन २०२७ इत्यस्य उपरि दृष्टिः

देहरादून/वार्ताहर:। उत्तराखण्ड-भाजपा-पक्षस्य नूतनः अध्यक्षः कः भविष्यति इति अधुना चित्रं स्पष्टम् अस्ति। दलस्य उच्चकमाण्डेन वर्तमानस्य प्रदेशाध्यक्षस्य महेन्द्रभट्टस्य पुनः अभिषेकं कृत्वा एकेन बाणेन अनेकानि समीकरणानि अपि सन्तुलितानि सन्ति। अस्मात् अपि स्पष्टं जातं यत् २०२७ तमे वर्षे भवितुं शक्नुवन्तः राज्यविधानसभा निर्वाचने सम्पूर्णं दायित्वं मुख्यमन्त्री पुष्करसिंहधामी इत्यस्य जुगलबन्दी, दलस्य प्रदेशाध्यक्षस्य भट्टस्य च उपरि भविष्यति। तेन सह दलस्य केन्द्रीयनेतृत्वेन मुख्यमन्त्री धामी-सङ्गठनस्य च चयनस्य अपि पालनं कृतम् अस्ति। न केवलम् एतत्, उत्तमं कार्यं कुर्वन्तं पुरस्कृत्य दलं पश्चात् न तिष्ठति इति सन्देशं दातुं प्रयतितवान्। २०१७ तमे वर्षे उत्तराखण्डे बहुमतेन सत्तां प्राप्ता भाजपा २०२२ तमे वर्षे विधानसभा निर्वाचने मिथकं भङ्गयितुं सफला अभवत्, यस्मिन् राज्ये सत्ताधारी दलं प्रत्येकं पञ्चवर्षेषु परिवर्तनं करोति स्म अधुना २०२७ तमे वर्षे भवितुं शक्नुवन्तः विधानसभा निर्वाचने हैट्रिकं कर्तुं दलस्य आव्हानं वर्तते। तदनुसारं सर्वकारेण संस्था च क्षेत्रीकरणस्य सज्जीकरणं आरब्धम् अस्ति। राज्यसभा सदस्यस्य महेन्द्रभट्टस्य भाजपाप्रदेशाध्यक्षत्वेन पुनः ताजपोशीकरणं तेन सह सम्बद्धं भवति। भट्टः परिवर्तितपरिस्थितौ ३० जुलै २०२२ दिनाङ्के राज्याध्यक्षस्य कमानं समर्पितवान्। तदनन्तरं मुख्यमन्त्री धामी-प्रदेशाध्यक्षभट्टयोः जुगल बन्दीयां हरिद्वारमण्डलस्य त्रिस्तरीयपञ्चायतनिर्वाचने भाजपायाः इतिहासः निर्मितः, यदा तु सद्यः समाप्ते नगर पालिका निर्वाचने दलेन ध्वजारोहणं कृतम्। एतदतिरिक्तं विधानसभायाः केदारनाथपीठस्य उप निर्वाचने दलं स्वयमेव तत् धारयितुं सफलः अभवत्। विधानसभायाः मङ्गलौर-सीटस्य उपनिर्वाचने भाजपा प्रथमवारं द्वितीयस्थानं प्राप्तवती। परन्तु एतत् आसनं कदापि भाजपायाः समीपे न अभवत्। एतदेव न, राज्यसभासदस्यत्वेन भट्टः अपि राज्यसम्बद्धान् सर्वान् विषयान् संसदे उत्थापयति स्म। एतत् सर्वं दृष्ट्वा भाजपा उच्चाज्ञा भट्टं पुनः राज्याध्यक्षपदे अवसरं दातुं शक्नोति इति विश्वासः आसीत् तथा च एतत् एव अभवत्। एतदर्थं सः दलस्य धारणस्य लाभमपि प्राप्तवान्। तस्य प्रस्तावकाः भवन्ति सर्वे सांसदाः वरिष्ठनेतारः च एतेन सह सम्बद्धाः भवन्ति। एतदतिरिक्तंदलस्य परम्परा अस्ति यत् यदि मुख्यमन्त्री सत्ताकाले कुमाऊननगरस्य भवति तर्हि राज्याध्यक्षः गढ़वालविभागस्य भविष्यति। अपि च यदि मुख्यमन्त्री राजपूतः अस्ति तर्हि राज्याध्यक्षः ब्राह्मणः भविष्यति। भट्टः अपि अस्य साचेः उपयुक्तः। राजनैतिक वृत्तेषु चर्चा अस्ति यत् राज्याध्यक्षपदार्थं भट्टः मुख्यमन्त्री अपि चयनितः आसीत्। दलनेतृत्वेन अपि अस्य महत्त्वं दत्तम्। एतेन सह यो यः उत्तमं कार्यं करोति सः पक्षः तस्मै यथायोग्यं सम्मानं दास्यति इति सन्देशं दातुं प्रयत्नः अपिकृतः। अधुना मुख्यमन्त्री धामी-प्रदेशाध्यक्षभट्टयोः जुगलम्बदी मिशन-२०२७ फतेह-विषये केन्द्रीकृता भविष्यति। अस्मात् पूर्वं तेभ्यः अस्मिन् मासे पंचायतनिर्वाचनपरीक्षायां उत्तीर्णा भवितुमर्हति। एते भट्टस्य अन्ये प्रस्तावकाः आसन् वर्तमान अध्यक्ष भट्टस्य प्रदेशा ध्यक्षस्य नामाज्र्नरूपे अन्ये प्रस्तावकाः दलस्य प्रदेश महासचिव सङ्गठन अजयकुमारः, पूर्वमुख्यमन्त्री रमेश पोखरियाल निशज्र्ः, राज्यसभा सदस्याः नरेश बंसलः, डा चुफाल, विधायक विनोद चमोली, उमेश शर्मा कौ, विनोद कंधरी, रामसिंह कैदा, दिलीप रावत व बृज भूषण गैरोला सहित अन्य नेता।
राष्ट्रीयपरिषद सदस्य पद हेतु अष्ट नामाज्र्न-भाजपा प्रदेशाध्यक्षस्य नामाज्र्नस्य अवसरे दलस्य राष्ट्रियपरिषदः अष्टसदस्य पदार्थमपि नामाज्र्नं कृतम् निर्वाचन पदाधिकारिणः मते मध्याह्न १२ वादनतः अपराह्ण २ वादन पर्यन्तं नामाज्र्न पत्राणां जाँचः कृतः। संवीक्षणे राज्याध्यक्षस्य राष्ट्रिय परिषदस्य सदस्यस्य च पदस्य सर्वाणि नामाज्र्नानि वैधतां प्राप्तानि। नामाज्र्ननिवृत्तेः समयः सायं ३ तः ४ वादनपर्यन्तं आसीत्, परन्तु कोऽपि नामाज्र्नं न निवृत्तवान् भाजपा प्रदेशाध्यक्षपदस्य निर्वाचनं दृष्ट्वा दलस्य राष्ट्रियमहासचिवः उत्तराखण्डप्रभारी दुष्यन्त गौतमःसहप्रभारी रेखावर्मा अपिराज्यभाजपा मुख्यालयं प्राप्तवान्। अध्यक्षपदार्थं वर्तमान प्रदेशा ध्यक्षस्य भट्टस्य नामाज्र्नानन्तरं भट्टः स्वस्य मुख्य प्रस्तावकैः सह भाजपास्य राष्ट्रीयमीडियाप्रभारी तथा गढ़वालस्य सांसदः अनिल बालुनी, केन्द्रीयराज्यमन्त्री अजय ताम्ता, सांसदः पूर्वमुख्यमन्त्री त्रिवेन्द्रसिंह रावतः, सांसदः अजय भट्टः तथा मलाराज्य लक्ष्मीशाहः, राज्यसभा सदस्याः नरेशबंसलः कल्पना सैनी च विधायक विनोद चामोलीः राज्यसभा सदस्याः नरेश बंसलः कल्पना सैनी च विधायक विनोद चामोलीः राज्यं मिलितवन्तः प्रभारी गौतम। अस्मिन् अवसरे राज्यप्रभारी भट्टं अभिनन्दितवान्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page