नूतनकानूनद्वारा वृद्धानां मातापितृणां परिचर्यायै सार्थक परिकल्पना

देशे वृद्धानां उपेक्षा, दुर्व्यवहारः, उत्पीडनं च वर्धमानं वर्तते, बालकाः स्वमातापितृभिः सह सर्वथा वसितुं न इच्छन्ति, ते स्वजीवनस्य उत्तरदायित्वं अपि ग्रहीतुं न इच्छन्ति, यस्मात् कारणात् भारतस्य वृद्धजन्मस्य जीवनम् ग्े ांम्दस्ग्हु पत्त्.यदा न्यायालयाः वृद्धानां दमघोषं, तनावं, जीवनस्य जटिलतां, उपेक्षां च विषये समये समये स्वचिन्ताम् प्रकटितवन्तः, तथापि कानूनानि निर्माय वृद्धानां कृते प्रगतिः, शान्तिः च प्रदातुं सर्वकारेण प्रयत्नाः कृताः, वृद्धानां जीवनं दुःखदं जटिलं च तिष्ठति। वृद्धानां मातापितृणां परिचर्यायाः, परिपालनस्य च दायित्वात् विमुखी करणस्य घटनाः तीव्रगत्या वर्धिताः सन्ति। न्यायालयेषु भरणपोषण सम्बद्धाः विवादाः बहुसंख्याकाः आगच्छन्ति। एतदेव कारणं यत् केन्द्रसर्वकारः वृद्धमाता पितृणां पालनाय जनान् बाध्यं कृत्वा २००७ तमे वर्षे निर्मितस्य कानूनस्य परिवर्तनं कृत्वा स्वस्य व्याप्तेः विस्तारस्य उद्देश्यं कृत्वा नूतनानि कानूनानि आनेतुं सज्जः अस्ति। मातापितृणां वृद्धानां च परिचर्यासम्बद्धं युगपुरातनं नियमं प्रभावी व्यावहारिकं च कर्तुं प्रयत्नः सामाजिकपारिवारिकताने वृद्धानां कृते गरिमापूर्णं जीवनं प्रदातुं निश्चित रूपेण सार्थकः प्रशंसनीयः च प्रयासः अस्ति। सम्प्रति देशे प्रायः १०.५ कोटि वृद्धाः सन्ति, २०५० तमे वर्षे तेषां संख्या ३२.४ कोटिः भविष्यति। भारत सहिताः ६४ देशाः भविष्यन्ति यत्र ३० प्रतिशतं जन सङ्ख्या ६० वर्षाणाम् उपरि भविष्यति। परमाणु परिवारस्य युगे वृद्धानां परिचर्या, परिपालनं च महती समस्या रूपेण उद्भवति, एतादृशे परिस्थितौ केन्द्रमन्त्रि मण्डलेन मातापितृणां वरिष्ठ नागरिकाणां च परिचर्यायै, ज्येष्ठ नागरिकाणां च अनुरक्षणं कल्याणं च अधिनियमः २००७ संशोधितं कर्तुं उपक्रमः कृतः वृद्धाः, नूतनं विधेयकम् अस्य अनुसारं इदानीं गृहस्य वृद्धानां दायित्वं न केवलं पुत्रस्य, अपितु स्नुषस्य, जामातुः, दत्तक पुत्राणां, सौतेयपुत्राणां, कन्यानां च भविष्यति। विधेयकस्य आनयनस्य उद्देश्यं वृद्धानां सम्मानः सुनिश्चितः भवति। पूर्वं वृद्धाः मातापितरः स्वसन्ततिभ्यः १०,००० रुप्यकपर्यन्तं भरणपोषणभत्तां प्राप्तुं अर्हन्ति स्म । कथ्यते यत् नूतनविधेयकस्य अनुसारम् अधुना मातापितृणां भरणपोषणभत्तेः निर्णयः बालकानां आर्थिक स्थित्यानुसारं भविष्यति। तत्सह बालकानां प्रति कटुतां न्यूनीकर्तुं प्रयत्नरूपेण मातापितरौ वृद्धान् च परित्यज्य दुर्व्यवहारं वा कृत्वा बालकानां दण्डस्य न्यूनीकरणस्य सज्जता अपि भवति। सामाजिकसंस्थाभिः सह परामर्शं कृत्वा एतत् कृतम् अस्ति। यतः दीर्घदण्डेन मातापितृ सन्ततिसम्बन्धे अम्लता वर्धते। एतत् विधेयकं सर्वकारः बजटसत्रे प्रस्तुतुं शक्नोति इति कथ्यते। वस्तुतः सामाजिकन्याय सशक्तिकरण मन्त्रालयेन २००७ तमे वर्षे वृद्धानां परिचर्यासम्बद्धस्य कानूनस्य परिवर्तनस्य उपक्रमः कृतः यदा समाजे वृद्धानां उपेक्षायाः दुर्व्यवहारस्य च प्रकरणाः तीव्रगत्या वर्धिताः सन्ति। भारतीयसंस्कृतौ सर्वेषु धार्मिक ग्रन्थेषु मातापितरौ ईश्वरस्य रूपं गण्यन्ते, निःस्वार्थतया तेषां सेवां कुर्वन्ति इति उक्तं, परन्तु एतदपि बहवः जनाः वृद्धानां मातापितृणां सेवां दूरं कृत्वा तान् कष्टं कुर्वन्ति एव। अत एव विभिन्नराज्यसर्वकाराः वृद्धानां स्वाभिमानाय नूतनानि नियमानि निर्मान्ति। उत्तरप्रदेशस्य योगीसर्वकारः अधुना वृद्धानां मातापितृणां सम्पत्तिं गृहीत्वा निष्कासनं कुर्वन्तः बालकानां विरुद्धं कठोरकानूनम् आनेतुं सज्जः अस्ति। अस्य अन्तर्गतं ये पुत्राः पुत्र्याः च माता पितृणां सम्पत्तिं गृहीत्वा गृहात् बहिः निष्कासयन्ति तेषां कुशलं न भविष्यति। अन्यथा वृद्धानां उपेक्षायाः समाप्त्यर्थं असम सर्वकारेण नवम्बरमासे राज्यकर्मचारिणां कृते विशेषावकाश द्वयं आरब्धम्, येन ते स्वमातापितृभिः सह वा श्वशुरैः सह समयं व्यतीतुं शक्नुवन्ति। मुख्यमन्त्री हिमन्त विश्वसर्मा स्व घोषणायां परिवारस्य महत्त्वे बलं दत्तवान्। नवम्बर मासस्य ६, ८ दिनाङ्केषु एते विशेषाः अवकाशाः कर्मचारिणां कृते स्ववृद्ध मातापितृभिः वा श्वशुरैः सह सम्बद्धाः भवेयुः। अस्य उद्देश्यं परिवारस्य वरिष्ठ सदस्यानां प्रति आदरं, परिचर्या च दर्शयितुं भवति। मुख्यमन्त्री हिमन्तविश्वसर्मः स्वघोषणायां परिवारस्य महत्त्वे बलं दत्त्वा ‘मातापितृणां आशीर्वादः अस्माकं जीवनाय अत्यावश्यकः’ इति उक्तवान्। आदर्श नागरिकत्वेन अस्माकं मातापितृणां कल्याणं सुनिश्चितं कर्तुं अस्माकं दायित्वम् अस्ति।’ असम सर्वकारेण पूर्वमपि राज्यसभायां असम कर्मचारिणां मातापितृदायित्वनिरीक्षण नियम विधेयकं २०१७ अथवा प्रणामविधेयकं पारितम् अस्ति। अस्य उद्देश्यं राज्यसर्वकारस्य कर्मचारिणः स्वस्य वृद्धानां मातापितृणां वा शारीरिक रूपेण अशक्तानाम् भ्रातृभ्रातृणां वा पालनं कुर्वन्ति इति सुनिश्चितं कर्तुं, अन्यथा तेषां वेतनात् धनं कटितम् भविष्यति। देशस्य सर्वेभ्यः जनाः अस्य नियमस्य असम सर्वकारस्य उत्तमं सोपानम् इति उक्तवन्तः। नियमानुसारं यदि कश्चन व्यक्तिः (सरकारी कर्मचारी) स्वस्य आश्रितानां माता पितृणां पालनं न करोति तर्हि तस्य कुलवेतनस्य १० प्रतिशतं कटौती भविष्यति तथा च सा राशिः मातापितृणां खाते निक्षेपिता भविष्यति। विकला ङ्गानाम् (शारीरिक रूपेण विकलाङ्गानाम्) भ्रातृभ्रातृणां सन्दर्भे वेतनात् १५ प्रतिशतं यावत् कटौती भविष्यति। अधुना २००७ तमस्य वर्षस्य कानूनस्य परिवर्तनं आनयन् केन्द्रसर्वकारः नूतन विधेयकस्य अस्मिन् कानून सम्बद्धाः व्यावहारिक समस्याः दूरीकर्तुं प्रयतते। परन्तु मन्त्रालयेन २०१९ तमे वर्षे कानूनस्य्ा परिवर्तनं आरब्धम् आसीत्। तस्मिन् एव वर्षे लोकसभायां विधेयकमपि प्रस्तावितं। पश्चात् अस्य विधेयकस्य व्यापक पक्षस्य परीक्षणार्थंसंसदसमित्याः समीपं प्रेषितम्। संसद समित्याः अनुशंसानाम् आधारेण पुनः एकवारं सर्वकारेण संसदे विधेयकं प्रस्तावितं। परन्तु तत् पारयितुं न शक्यतेस्म। पश्चात् १७ तमे लोक सभायाः कार्यकालस्य समाप्तेः कारणात् एतत् विधेयकं निष्प्रभावी जातम्। तदनन्तरं अधुना सर्वकारः एतत् विधेयकं संसदे नूतनतया आनेतुं सज्जः अस्ति। अस्मिन् विधेयकस्य मध्ये बहवः नूतनाः प्रावधानाः योजिताः इति उल्लेखनीयम्। विधेयकस्य मध्ये प्रत्येकस्मिन् मण्डले वृद्धानां गणना, चिकित्सा सुविधाभिः सुसज्जितानि वृद्धावस्थाः, मण्डलस्तरस्य कोष्ठकं च स्थापनम् इत्यादयः प्रावधानाः सन्ति बालकैः वृद्धानां आवश्यकताः न पूरयितुं गौरवेण स्वतन्त्रजीवनं जीवितुं इव मानवअधिकारस्य उल्लङ्घनम् अस्ति। संयुक्त कुटुम्बानां विघटनं, परमाणु परिवारस्य वर्धमान प्रवृत्त्या च एषा स्थितिः नियन्त्रणात् बहिः अभवत्। वृद्धानां उपेक्षायाःदुर्व्यवहारस्य च एतस्याः गलतप्रवृत्तेः निवारणाय नूतनः कानूनःएकःप्रभावीसोपानः अस्ति, एतेन बालकानां मातापितृणां उपेक्षायाः अन्त्यं भविष्यति। प्राचीनपीढीयाः सम्मानः, सुरक्षा, कल्याणं च सुनिश्चितं करणं सर्वेषां प्राथमिकता भवितुमर्हति। आवाम् एतादृशं संसारं निर्मामः यत्र प्रत्येकः वृद्धः स्वयम् वृद्धावस्थां स्वाभिमानेन, आत्म सम्मानेन, सुरक्षितेन, आरोग्येन च जीवितुं शक्नोति।
वृद्धानां स्वाभिमानस्य विषयत्वेन स्वीकारस्य अपेक्षा अस्ति न तु बन्धनत्वेन। अद्यत्वे वृद्धानां विषये ये गम्भीराः समस्याः उत्पन्नाः ताः अकस्मात् न घटिताः, अपितु उपभोक्तृसंस्कृतेः, महानगरीय-आधुनिकचेतनायाः च अन्तर्गतं परिवर्तनशीलसामाजिकमूल्यानां, नूतन पीढीयाः चिन्तनस्य परिवर्तनस्य, महङ्गानि वर्धमानस्य, सीमितस्य च कारणात् व्यक्तिस्य जीवनं स्वसन्ततिं पत्नीं च अस्य वृद्धत्वस्य कारणात् वृद्धानां कृते बहवः समस्याः उत्पन्नाः सन्ति । यदि कुटुम्बस्य वृद्धाः दुःखदं जीवनं यापयन्ति, शयने शयनं कुर्वन्ति, व्याधिना विलपन्ति, जीवनयापनार्थं आकांक्षन्ति, तर्हि अस्माकं कृते वस्तुतः लज्जा, लज्जा च विषयः अस्ति। वर्तमानयुगस्य महती विडम्बना विसंगतिः च अस्ति यत् वृद्धः स्वस्य गृहस्य दहलीजस्य उपरि भीतः स्थितः अस्ति, वृद्धानां उपेक्षा स्वस्थस्य संस्कृतस्य च कुल परम्परायाः उपरि कृष्णवर्णः अस्ति, एतत् अपि लज्जाजनकस्य विषयः अस्ति आदर्श शासन व्यवस्था। एतेभ्यः दुःखदेभ्यः भयज्र्रेभ्यः च परिस्थि तेभ्यः वृद्धानां मुक्तिं कर्तुं नूतनाः नियमाः अपि कठोर रूपेण निर्माय कार्यान्विताः भविष्यन्ति।
इति अपेक्षा अस्ति ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page