भारते प्रतिवर्षं २ कोटिः नूतनाः रोजगारस्य अवसराः सृज्यन्ते

अभय शुक्ल/लखनऊ। अधुना विदेशीयाः वित्तीय-आर्थिक-संस्थाः प्रायः भारतस्य आर्थिक-विषयेषु स्वमतं दातुं न विफलाः भवन्ति। अधुना एव सिटीग्रुप इण्डिया इत्यनेन भारतस्य वर्धमानस्य कार्यबलस्य कृते पर्याप्तं रोजगारस्य सृजनस्य क्षमतायाः विषये चिन्ता उक्तवती तथा च एकस्मिन् प्रतिवेदने उक्तं यत् भारते आगामि दशके प्रतिवर्षं १२ मिलियनं रोजगारस्य सृजनस्य आवश्यकता वर्तते प्रतिवर्षं केवलं ८०-९० लक्षं कार्याणि भवन्ति। एताः विदेशीयाः वित्तीय-आर्थिक-संस्थाः अपूर्ण सूचनायाः आधारेण भारतीय-अर्थ व्यवस्थायाः विषये स्वमतं निर्गच्छन्ति इति दृश्यते यतोहि अद्यैव भारतीय-रिजर्व-बैङ्केन अपि एकः प्रतिवेदनः प्रकाशितः अस्ति यस्य अनुसारं भारतस्य वित्तीयवर्षे २०२३ वित्तीयसंकटः भविष्यति -२४. नवीन रोजगारस्य अवसरानां निर्माणस्य दृष्ट्या ६ प्रतिशतस्य महती वृद्धिः पञ्जीकृता अस्ति तथा च अस्मिन् काले प्रायः ४.७ कोटिः नूतनाः रोजगारस्य अवसराः निर्मिताः सन्ति तथा च देशे कार्यरतानाम् नागरिकानां संख्या अधुना ६४.३३ कोटिरूप्यकाणां आकङ्क्षां पारितवती अस्ति .यथा गतवर्षे एषा वृद्धिः ३.२ प्रतिशतं आसीत्।
अधुना यत्र सिटीग्रुप् इण्डिया इत्यनेन भारते केवलं ८०-९० लक्षं रोजगारस्य अवसरानां निर्माणस्य विषये चर्चा कृता अस्ति तथा च यत्र भारते रिजर्वबैज्र्् आफ् इण्डिया ४.७ कोटि रोजगारस्य अवसरानां निर्माणस्य विषये चर्चां कृतवान्, तत्र द्वयोः संस्थायोः मूल्याज्र्नस्य विषये महत् अन्तरं दृश्यते दृश्यमानम्। भारते रोजगारजनन सम्बद्धे सिटीग्रुप इण्डिया द्वारा जारीकृतस्य उपर्युक्तप्रतिवेदनस्य प्रतिक्रिया रूपेण भारत सर्वकारस्य श्रममन्त्रालयेन आवधिक श्रमबल सर्वक्षणस्य आँकडानां उपयोगेन तथा च भारतस्य रिजर्वबैज्र्स्य ख्थ्Eश्ए आँकडाकोषस्य उपयोगेन उक्तं यत् भारते २०१७-१८ तः २०२१-२२ पर्यन्तं ८ कोटिः रोजगारस्य अवसराः सृज्यन्ते, यत् कोविड-१९ महामारीयाः कारणेन वैश्विक-आर्थिक-व्यवधानानाम् अभावे अपि २०२०-२१ तमवर्षे प्रतिवर्षं २ कोटिभ्यः अधिकानि रोजगार स्थानानि सृज्यन्ते इति औसतेन भवति। अस्याः सूचनायाः उपयुक्तता पीएलएफएस-दत्तांशैः अपि सुदृढा भवति, यस्य अनुसारं विगतपञ्चवर्षेषु भारते रोजगारस्य अवसरानां संख्या श्रमबलस्य नूतन प्रवेशकानां संख्यायाः अपेक्षया अधिका अस्ति, यस्य कारणात् देशः निरन्तरं न्यूनः भवति। एतेषां आँकडानां अनुसारं भारते बेरोजगारी-दरः २०१७-१८ वर्षे ६ प्रतिशतात् २०२२-२३ वर्षे ३.२ प्रतिशतं यावत् न्यूनीकृतः अस्ति। २०२३-२४ वित्तवर्षे भारते ४६६,५९,२२१ रोजगारस्य अवसराः निर्मिताः तथा च २०२३-२४ वित्तवर्षे देशे कुलरोजगारः ६४.३३ कोटि रूप्यकाणां स्तरं पारितवान् यत् २०२२ तमे वर्षे ५९.६६ कोटिरूप्यकाणां स्तरं प्राप्तवान् -२३ तथा वर्षे २०१९-२० तमे वर्षे ५३.४४ कोटि रूप्यकाणां स्तरस्य आसीत्। उपर्युक्तदत्तांशस्य सत्यता विश्वसनीयता च अधिकं बलं प्राप्नोति यदा वयं अस्मिन् सन्दर्भे विविधानि अनुपाताः पश्यामः। मनसि आगच्छति यत् भारते श्रमिकजन संख्यानुपातः २०१७-१८ तमे वर्षे ४६.८ प्रतिशतात् २०२२-२३ तमे वर्षे ५६ प्रतिशतं यावत् वर्धितः अस्ति। तथैव भारते श्रमबल सहभागितायाः दरः अपि २०१७-१८ तमे वर्षे ४९.८ प्रतिशतात् २०२२-२३ तमे वर्षे ५७.९ प्रतिशतं यावत् वर्धितः अस्ति। यस्य कारणात् देशे बेरोजगारी-दरः अपि २०१७-१८ वर्षे ६ प्रतिशतात् २०२२-२३ वर्षे ३.२ प्रतिशतं यावत् न्यूनीकृतः अस्ति। २०२२-२३ वर्षे २५.३ कोटि जनाः कृषि, मृगया, वानिकी, मत्स्यपालन क्षेत्रेषु रोजगारं प्राप्नुवन्ति, यदा तु २०२१-२२ वर्षे २४.८२ कोटि जनाः एतेषु क्षेत्रेषु रोजगारं प्राप्नुवन्ति स्म तथैव २०२२-२३ वर्षे निर्माणं, व्यापारः, परिवहनं, भण्डारणं च मुख्येषु रोजगार प्रदातृक्षेत्रेषु गण्यते स्म। आसुसे सर्वेक्षणे अपि उक्तं यत् भारते ५६.८ कोटिः नागरिकाः कार्यरताः सन्ति। भारतीय रिजर्वबैङ्केन प्रदत्तायाः सूचनायाः अनुसारं २००४ तः २०१४ पर्यन्तं केवलं २.९ कोटिकार्य स्थानानि प्रदातुं शक्यन्ते स्म, यदा तु २०१४ दशकात् २०२३ वर्षपर्यन्तं १२.५ कोटिकार्य स्थानानि प्रदातुं शक्यन्ते स्म २००४-२०१४ दशके विनिर्माण सेवाक्षेत्रे ६६ मिलियनं कार्याणि प्रदत्तानि, यत् २०१४-२०२३ दशके ८९ मिलियनं यावत् वर्धितम् सूक्ष्म-लघु-मध्यम-उद्योगक्षेत्रेषु अपिकुल-२०कोटि-कार्य स्थानानि प्रदत्तानिसन्ति। विशेषतःग्राम्यक्षेत्रेषु कृषिक्षेत्रे महिलानां कृते अधिकाः रोजगारस्य अवसराः सृज्यन्ते तथा च एषा संख्या प्रतिवर्षं ६० तः ७० प्रतिशतं यावत् भवति, यतोहि पुरुषवर्गः अधुना नगरक्षेत्रेषु रोजगारार्थं आकृष्टः अस्ति यत्र ते क्षेत्रेषु रोजगारस्य अवसरान् प्राप्नुवन्ति यथा निर्माणं सेवां च। द्वितीयं, कृषिक्षेत्रे प्रतिवर्षं प्रायः ४ प्रतिशतं औसत वृद्धिदरेण कृषिक्षेत्रे अधिकाः रोजगारस्य अवसराः सृज्यन्ते भारतस्य कृते अपि एकः सुसमाचारः अस्ति यत् वित्तीय-आर्थिक क्षेत्रेषु केन्द्रसर्वकारेण गृहीतानाम् अनेकानां महत्त्वपूर्ण निर्णयानांकारणात् देशे अनौपचारिक-अर्थव्यवस्थायाः आकारः क्रमेण न्यूनः भवति तथा च औपचारिक-अर्थव्यवस्थायाः आकारः वर्धमानः अस्ति, यस्मात् कारणात् यत् अधुना भारते औपचारिक अर्थव्यवस्था वर्धमाना अस्ति। ईपीएफओ द्वारा प्रदत्तसूचनानुसारं २०२३-२४वित्तीयवर्षे१.३ कोटि श्रमिकाः ईपीएफओ इत्यस्य सदस्यतां गृहीतवन्तः यदा तु २०१८-१९ वित्तीयवर्षे केवलं ६१.१२ लक्षं श्रमिकाः ईपीएफओ इत्यस्य सदस्यतां गृहीतवन्तः आसन्। विगत सार्धषड् वर्षेषु २०१७ तमस्य वर्षस्य सितम्बर मासतः २०२४ तमस्य वर्षस्य मार्चमास पर्यन्तं ६.२ कोटिः श्रमिकाः ईपीएफओ-सदस्यतां स्वीकृतवन्तः। ईपीएफओ-आँकडानां निरन्तर वृद्धेः अर्थः अस्ति यत् देशे न्यूना वस्थायाः रोजगारस्य अपेक्षया अधुना उच्चावस्थायाः रोजगारस्य वृद्धिः द्रुततरं भवति तथा च अधुना अधिक तयाऔपचारिक क्षेत्रे एव सृज्यते। अनौपचारिक क्षेत्रे केवलं न्यूनावस्थायाः कार्याणि एव बहुसंख्येन सृज्यन्ते।आसुसेसर्वेक्षणस्यअनुसारंदेशस्य अर्थव्यवस्थायांऔपचारिक कार्यकर्तृणां संख्या अधुना ५५प्रतिशतंयावत् अभवत्, पीएलएफएस सर्वेक्षणस्य अनुसारं तु ६१ प्रतिशतं प्राप्तवती अस्ति।
कौशल विकास क्षेत्रे केन्द्रसर्वकारेण क्रियमाणानां निरन्तर प्रयत्नानाम् प्रभावः, निजी-सरकारी क्षेत्रे अधिकाधिक-रोजगार-अवकाशानां निर्माणार्थं दत्तानां विविध-प्रोत्साहनानाम् प्रभावः अधुना स्थले स्पष्टतया दृश्यते।. अधुना अन्ये बहवः देशाः अपि भारतात् वैद्याः, अभियंताः इत्यादयः आग्रहं कर्तुं आरब्धाः सन्ति। जापान देशेन २ लक्षं भारतीय-इञ्जिनीय राणां आग्रहः कृतः, इजरायल्-ताइवान-देशयोः अपि एक-लक्षं भारतीय-इञ्जिनीयर्-इत्यस्य आग्रहः कृतः। आस्ट्रेलिया-अमेरिका-ब्रिटेन-कनाडा-जर्मनी-आदिषु विकसित देशेषु भारतीय वैद्य-इञ्जिनीयर-एम.बी.ए. अधुना अरबदेशाः अपि वैद्य-इञ्जिनीयर-एमबीए-क्षेत्रे निपुणाः भारतीयाः प्रति दृष्टिम् अस्थापयन्ति वस्तुतः अनेकेनिजीसंस्थाः भारते रोजगारसम्बद्धानां दत्तांशस्य प्रस्तुतीकरणे प्रामाणिकविश्वसनीयस्रोतानां उपयोगं न कुर्वन्ति तथा च स्वव्यक्तिगतहित सेवायाः उद्देश्यं ते उपलब्धदत्तांशतः स्वव्यक्तिगतनिष्कर्षान् आकृष्य जनसामान्यं प्रति प्रस्तुतयन्ति, अर्थात् कदाचित् वास्तविक स्थित्याः भिन्नः निष्कर्षं दातुं दृश्यते। यत्र प्रामाणिक दत्तांशः उपलभ्यते तत्र केचन विश्वसनीयाः स्रोताः यत्र भारतीय रिजर्वबैज्र्ः, ईपीएफओ, पीएलएफएस इत्यादयः सन्ति, तत्रएतैः संस्थाभिः प्रकाशित सूचनानुसारं भारते बेरोजगारी दरः विगतपञ्चवर्षेभ्यः निरन्तरं न्यूनःभवतिअस्य अपि अर्थः अस्ति यत् देशे रोजगारस्य माङ्गल्याः कारणेन प्रतिवर्षं अधिकाः रोजगारस्य अवसराः सृज्यन्ते, यस्य कारणेन बेरोजगारी-दरः न्यूनः भवति भारते एव उपलब्धानि आँकडा/सूचनाः उपयुज्य २७ उद्योगेषु उत्पादकतायां रोजगारस्य च अनुमानानाम् आधारेण च २०२३-२४ वित्त वर्षस्य देशे उत्पादकतायां अनुमानं कर्तुं भारतस्य रिजर्व बैङ्केन एकः प्रयासः कृतः अस्ति। एते उद्योगाःषट्विस्तृतक्षेत्रेषुविभक्ताःसन्ति,कृषिः, खननम्, मत्स्यपालनं च, खननं, खदानं च, निर्माणं, विद्युत्, गैसः,जलंचआपूर्तिः,निर्माणं,सेवाचअस्य विश्लेषणस्य कृतेराष्ट्रीय सांख्यिकीय कार्यालयः , राष्ट्रीय नमूना सर्वक्षण कार्यालयः (एनएसओ) तथा उद्योगानां वार्षिक सर्वक्षणः (एएसआई) इत्यादीनां विविधस्रोतानां आँकडानां संकलनं कृतम् अस्ति सामग्री तथा सेवाः आँकडाकोषं निर्मान्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page