इफ्फको फूलपुर यूनिट् इत्यत्र स्थलगत आपत्कालीन योजनायाः पूर्वा अभ्यासः

प्रयागराज:। वार्ताहर:। इफ्फको फूलपुर यूनिट् इत्यत्र स्थलगत आपत्कालीनयोजनायाः पूर्वा अभ्यासः (मॉकड्रिल) कृतः। अस्मिन् काले यूरिया-२ पम्पस्य ३१पी-५ ए/बी इत्यस्य सामान्यरेखायाः ३१ एच् वी १८० इत्यस्य अपस्ट्रीम फ्लैन्जतः अमोनियायाः अत्यधिकं लीकेजस्य स्थितिः निर्मितवती प्रथमं लीकेजः आरब्धः, तदनन्तरं अग्निशामक दलेन अमोनिया-वायुं नियन्त्रयितुं प्रयत्नः कृतः, उद्धारदलः च आहतानाम् चिकित्सालयं नीतवान्। तदनन्तरं स्थानीय प्रशासनेन, इफ्फको-प्रबन्धनेन, सर्वेषां विभाग प्रमुखैः च सह स्थले आपत्कालीनयोजनायाः समीक्षा सभा आयोजिता। समीक्षासभायां वरिष्ठ कार्यकारी निदेशकः (इकाईप्रमुखः) संजयकुदेशिया अवदत् यत् पूर्वाभ्यासः अस्माकं कस्यापि परिस्थितेः दुर्घटनायाः च निवारणे सहायकः भवति। अस्मिन् समयेअग्निशामकविभागस्य,गेल,स्थानीय प्रशासनस्य, अग्निशामक विभागस्य उत्तरप्रदेशस्य, सुरक्षा विभागस्य च दलाः पूर्वाभ्यासे सहकार्यं कृतवन्तः। स्वरक्षा उपनियंत्रक नीरज मिश्रा, सहायक उप नियंत्रक राकेश तिवारी, बीपीसीएल त: पवन भारती, कार्यकारी निदेशक (तकनीकी) संजय वैश्य:, वरिष्ठ महाप्रबंधक ए.पी.राजेंद्रन, महाप्रबंधक संजय भंडारी,पी.के.सिंह,डॉ.अनितामिश्रा,संयुक्त महाप्रबंधक पी.के. पटेल:, रत्नेश कुमार:, एस. सिंह, अरुण कुमार:, अरविन्द कुमार:, ए. गुप्ता, पी. के. वर्मा, आर.पी.यादव, सत्य प्रकाश:, पी.के. त्रिपाठी, संदीप गोयल:, विभागाध्यक्ष मानव संसाधन शंभू शेखर, मुख्य प्रबंधक: अग्नि एवं सुरक्षा संजीव कुमार:, इफ्फको अधिकारी संघ अध्यक्ष: अनुराग तिवारी एवं महासचिव: स्वयंसेवक प्रकाश:, इफ्फको कर्मचारी संघस्य अध्यक्ष पंकज पाण्डे एवं महासचिव: विजय कुमार यादव: उपस्थिता: आसन् ।

  • editor

    Related Posts

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    लखनऊ/ वार्ताहर:। कृषकाः पीएम किसानसम्मान निधि योजनायाः अन्तर्गतं स्वस्य २०तमं किस्तस्य प्रतीक्षां कुर्वन्ति स्म यदा केन्द्रीयमन्त्रिमण्डलेन प्रतिवर्षं २४,००० कोटिरूप्यकाणां व्ययेन ३६ योजनानां संयोजनेन पीएम धन-धन्याकृषियोजनायाः अनुमोदनं कृतम्। एतेषां योजनानां लाभः…

    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    नवदेहली। रक्षाप्रमुखः जनरल् अनिल चौहानः बुधवासरे अवदत् यत् वयं श्वः शस्त्रैः अद्यतनयुद्धे विजयं प्राप्तुं न शक्नुमः। विदेशात् आयातित प्रौद्योगिक्याः आश्रयः अस्माकं युद्धसज्जतां दुर्बलं करोति इति सः अवदत्।एतेन अस्मान् दुर्बलाः भवन्ति…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    • By editor
    • July 16, 2025
    • 2 views
    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    • By editor
    • July 16, 2025
    • 2 views
    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    • By editor
    • July 16, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    • By editor
    • July 16, 2025
    • 3 views
    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    • By editor
    • July 16, 2025
    • 3 views
    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    • By editor
    • July 16, 2025
    • 3 views
    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    You cannot copy content of this page