
प्रयागराज:। संगम-नगरे प्रयागराज-नगरे मंगलवासरस्य प्रातःकालाद् मौसमः परिवर्तनं कृत्वा कृष्णमेघाः आकाशं आच्छादितवन्तः। प्रातःकाले व्यत्ययेन आरब्धा वर्षा अपराह्ण पर्यन्तं प्रचण्ड वृष्टिरूपं गृहीतवती, येन सम्पूर्णस्य नगरस्य मौसमः अतीव सुखदः अभवत् । वर्षाणां मध्ये शीतलवायुः जनान् आतपात् निवृत्तिम् अयच्छत्, मौसमः च मानसूनस्य स्वागतं कृतवान् इव आसीत्। वर्षासमये प्रयागराजस्य सिविल लाइन्स्, कटरा, बेली रोड्, झुनसी, करैली, नैनी इत्यादिषु अनेकेषु क्षेत्रेषु जनाः वर्षा परिहरन्तः आर्द्राः च दृश्यन्ते स्म। बालात् आरभ्य वृद्धाः यावत् सर्वे वर्षायाः बहु आनन्दं लभन्ते स्म, अनेकेषु स्थानेषु मार्गस्थानां जलप्रवाहस्य कारणेन कष्टस्य सामना कर्तव्यः आसीत्।
मौसमविभागस्य चेतावनी-मौसमविभागस्य अनुसारं आगामिषु कतिपयेषु घण्टेषु एषा वर्षा तीव्रता भवितुम् अर्हति। विभागेन पूर्वानुमानं कृत्वा उक्तं यत् एषा वर्षा श्रृङ्खला विलम्बितरात्रौ यावत् निरन्तरं भविष्यति, तत्सहितं केषुचित् स्थानेषु प्रचण्डवायुना सह प्रचण्डवृष्टिः, वज्रपातः च भविष्यति। वर्षाकारणात् प्रयागराजस्य अधिकतमं तापमानं प्रायः ४ तः ५ डिग्री सेल्सियसपर्यन्तं न्यूनीकृतम् अस्ति। पूर्वं पारा ३८ डिग्री सेल्सियसस्य समीपे आसीत्, मंगलवासरे अधिकतमं तापमानं ३३ डिग्री सेल्सियस, न्यूनतमं २६ डिग्री सेल्सियस इति अभिलेखितम्।एकतः वर्षायाः कारणेन मौसमः सुखदः अभवत्, अपरतः नगरस्य निम्नक्षेत्रेषु जलप्रवेशः, जाम इत्यादयः समस्याः अपि उद्भूताः सन्ति वर्षाकाले अनावश्यकरूपेण बहिः न गच्छन्तु, सावधानाः भवेयुः इति अपि प्रशासनेन आह्वानं कृतम् अस्ति यदि एषा वर्षाप्रवृत्तिः एवं वर्तते तर्हि आगामिषु ४८ घण्टेषु गङ्गा-यमुना-नद्याः जलस्तरस्य अपि किञ्चित् वृद्धिः द्रष्टुं शक्यते। एतादृशे परिस्थितौ नगरनिगमं जलकल विभागं च सचेष्टितम् अस्ति।