वर्षाकारणात् मौसमे परिवर्तनं जातम्-तापमानं ५ डिग्रीपर्यन्तं न्यूनीकृतम्, विलम्बितरात्रौ यावत् वर्षा भविष्यति इति चेतावनी; अनेक क्षेत्रेषु जलप्रलयः

प्रयागराज:। संगम-नगरे प्रयागराज-नगरे मंगलवासरस्य प्रातःकालाद् मौसमः परिवर्तनं कृत्वा कृष्णमेघाः आकाशं आच्छादितवन्तः। प्रातःकाले व्यत्ययेन आरब्धा वर्षा अपराह्ण पर्यन्तं प्रचण्ड वृष्टिरूपं गृहीतवती, येन सम्पूर्णस्य नगरस्य मौसमः अतीव सुखदः अभवत् । वर्षाणां मध्ये शीतलवायुः जनान् आतपात् निवृत्तिम् अयच्छत्, मौसमः च मानसूनस्य स्वागतं कृतवान् इव आसीत्। वर्षासमये प्रयागराजस्य सिविल लाइन्स्, कटरा, बेली रोड्, झुनसी, करैली, नैनी इत्यादिषु अनेकेषु क्षेत्रेषु जनाः वर्षा परिहरन्तः आर्द्राः च दृश्यन्ते स्म। बालात् आरभ्य वृद्धाः यावत् सर्वे वर्षायाः बहु आनन्दं लभन्ते स्म, अनेकेषु स्थानेषु मार्गस्थानां जलप्रवाहस्य कारणेन कष्टस्य सामना कर्तव्यः आसीत्।
मौसमविभागस्य चेतावनी-मौसमविभागस्य अनुसारं आगामिषु कतिपयेषु घण्टेषु एषा वर्षा तीव्रता भवितुम् अर्हति। विभागेन पूर्वानुमानं कृत्वा उक्तं यत् एषा वर्षा श्रृङ्खला विलम्बितरात्रौ यावत् निरन्तरं भविष्यति, तत्सहितं केषुचित् स्थानेषु प्रचण्डवायुना सह प्रचण्डवृष्टिः, वज्रपातः च भविष्यति। वर्षाकारणात् प्रयागराजस्य अधिकतमं तापमानं प्रायः ४ तः ५ डिग्री सेल्सियसपर्यन्तं न्यूनीकृतम् अस्ति। पूर्वं पारा ३८ डिग्री सेल्सियसस्य समीपे आसीत्, मंगलवासरे अधिकतमं तापमानं ३३ डिग्री सेल्सियस, न्यूनतमं २६ डिग्री सेल्सियस इति अभिलेखितम्।एकतः वर्षायाः कारणेन मौसमः सुखदः अभवत्, अपरतः नगरस्य निम्नक्षेत्रेषु जलप्रवेशः, जाम इत्यादयः समस्याः अपि उद्भूताः सन्ति वर्षाकाले अनावश्यकरूपेण बहिः न गच्छन्तु, सावधानाः भवेयुः इति अपि प्रशासनेन आह्वानं कृतम् अस्ति यदि एषा वर्षाप्रवृत्तिः एवं वर्तते तर्हि आगामिषु ४८ घण्टेषु गङ्गा-यमुना-नद्याः जलस्तरस्य अपि किञ्चित् वृद्धिः द्रष्टुं शक्यते। एतादृशे परिस्थितौ नगरनिगमं जलकल विभागं च सचेष्टितम् अस्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page