
नवदेहली। विदेशमन्त्री एस जयशंकरः अवदत् यत् एप्रिल-मासस्य २२दिनाङ्केकाश्मीर-राज्यस्य पहलगाम-नगरे आतज्र्वादीनां आक्रमणं सुनियोजितं आर्थिक युद्धम् आसीत्। तस्य उद्देश्यं कश्मीरे पर्यटन-उद्योगस्य नाशः आसीत् जयशंकरः अवदत्, एषः आक्रमणः पर्यटनस्य उपरिआक्रमणम्आसीत्, यत् काश्मीरस्य अर्थव्यवस्थायाः मेरुदण्डः अस्ति। आतज्र्वादिनः इच्छन्ति स्म यत् जनाः भयभीताः भवेयुः, पर्यटकाः न आगच्छन्तु, उपत्यकायाः आर्थिक संरचना च पतिता भवेत्। अमेरिका देशस्य न्यूयोर्क नगरे न्यूजवीक् पत्रिकायाः मुख्यकार्यकारी देवप्रगद् इत्यनेन सह वार्तालापं कुर्वन् जयशंकरः अवदत् यत्आक्रमणकारिणः धार्मिक परिचयस्य आधारेण जनान् पृथक् कृत्वा ततः तान् मारयन्ति स्म, येन साम्प्रदायिकः तनावः प्रसरितुं शक्नोति। कार्यक्रमे वदन् जयशज्र्रः अवदत् यत् पाकिस्तानदेशात् आगच्छन्तं आतज्र्वादं भारतं समुचितं उत्तरं दास्यति। सः अवदत् यत् भारतं परमाणुशस्त्राणां तर्जनेन पुनः भयं न प्राप्स्यति। जयशंकरःअवदत्, अधुना भयं दर्शयितुं समयः समाप्तः, उभौ देशौ परमाणु शक्तौ स्तः, अतः भारतेन संयमः करणीयः। यदिपाकिस्तान देशः आक्रमणं करोति तर्हि वयं अपि प्रतिक्रियां दास्यामः,आक्रमणंकुर्वतांप्रत्यक्षतया च। न आतज्र्वादिनः मुक्तिं प्राप्नुयुः न च तेषां स्वामिनः सुरक्षिताः भविष्यन्ति। जयशंकरः स्पष्टं कृतवान् यत् अस्माभिः निर्णयः कृतः यत् इदानीं आतज्र्वादिनः दण्डं विना त्यक्तुं न शक्यते। सः अवदत् यत् आतज्र्वादिनः प्रॉक्सी इति मत्वा तेषां समर्थनं, वित्तपोषणं, प्रोत्साहनं च कुर्वन्तं पाकिस्तानसर्वकारं भारतं न त्यक्ष्यति। पहलगाम-आक्रमणस्य प्रतिशोधार्थं भारतेन सिन्दूर-कार्यक्रमः प्रारब्धः २२ एप्रिल-मासस्य पहलगाम-आक्रमणस्य प्रतिशोधार्थं भारतीय वायुसेना मई ६-७ मई-मासस्य अर्धरात्रे प्रातः १:०५ वादने पाकिस्ताने, पोके-देशे च वायुप्रहारं कृतवती। केवलं २५ निमेषपर्यन्तं यावत् चलिते अस्मिन् कार्ये ७ नगरेषु ९ आतज्र्वादीनां निगूढ स्थानानि नष्टानि अभवन। अस्य नाम ऑपरेशन सिन्दूर इति अभवत् । सिन्दूर-कार्यक्रमस्य अनन्तरं पाकिस्तानेन महत् आक्रमणस्य धमकी दत्ता जयशंकरः ऑपरेशन सिन्दूरस्य विषये कथयन् उक्तवान् यत् ९ मे दिनाङ्के रात्रौ पाकिस्तानेन भारते महत् आक्रमणं कर्तुं धमकी दत्ता। अमेरिकी उपराष्ट्रपतिः जेडी वैन्स् पीएम मोदी इत्यनेन सह वार्तालापं कृतवान् आसीत्।
यदि भारतं शर्तानाम् अनुमोदनं न करोति तर्हि पाकिस्तानदेशः महत् आक्रमणं करिष्यति इति वैन्सः अवदत् जयशंकरः अवदत् यत् प्रधानमन्त्री मोदी कस्यापि धमकीम् अवहेलयित्वा भारतं प्रतिक्रियां दास्यति इति स्पष्टतया अवदत्। तस्याः एव रात्रौ पाकिस्तानदेशः आक्रमणं कृतवान्, भारतेन तत्क्षणमेव प्रतिक्रिया दत्ता विदेशमन्त्रिणः मते तस्मिन् समये सः तस्मिन् एव कक्षे उपस्थितः आसीत्। जयशंकरः अवदत् यत् परेण दिने प्रातःकाले अमेरिकी विदेश सचिवः मार्को रुबियो तं आहूय पाकिस्तानं वार्तालापं कर्तुम् इच्छति इति अवदत्।