
नवदेहली। चीनदेशस्य विदेशमन्त्रालयेन सोमवासरे भारतेन सह सीमापरिचयविषये वार्तालापस्य इच्छा प्रकटिता। भारतेन सह सीमाविवादः जटिलः अस्ति, तस्य समाधानार्थं समयः गृह्णीयात् इति चीनदेशः अवदत् चीनस्य विदेश मन्त्रालयेन उक्तं यत्-चीनदेशेन भारतेन च सीमा विवादानाम् कृते विशेष प्रतिनिधि वार्तालापस्य व्यवस्था विकसिता अस्ति। द्वयोः देशयोः मध्ये कूटनीतिक सैन्य सञ्चार व्यवस्थाः भिन्न स्तरयोः विद्यन्ते मन्त्रालयेन अपि उक्तं यत् चीनदेशः सीमा विवादादिषु विषयेषु भारतेन सह संवादं स्थापयितुं सीमा क्षेत्रेषु शान्तिं स्थिरतां च स्थापयितुं सज्जः अस्ति। वयं सीमापार सहकार्यं प्रवर्तयितुम् इच्छामः।२०२० तमे वर्षे भारत-चीनयोः मध्ये गलवान-सङ्घर्षस्य अनन्तरं सीमायां बहुकालं यावत् तनावः आसीत्। अस्मिन् काले उभयोः देशयोः सैनिकाः परस्परं सम्मुखीभवन्ति स्म। चीनदेशः अवदत्-आशास्ति भारतं निरन्तरं मिलित्वा कार्यं करिष्यति चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्ग इत्यनेन पृष्टं यत् द्वयोः देशयोः मध्ये २३ विशेषप्रतिनिधिवार्ताः कृताः, परन्तु सीमा विवादः अद्यापि वर्तते। अस्मिन् विषये माओ निङ्गः अवदत्-सीमा विवादः जटिलः अस्ति, तस्य समाधानार्थं समयः स्यात्। साधु तु एतत् यत् द्वयोः देशयोः वार्तायां बहवः व्यवस्थाः विकसिताः सन्ति। वयम् आशास्महे यत् भारतं चीनेन सह अपि मिलित्वा सीमाक्षेत्रेषु शान्तिं निर्वाहयिष्यति। भारतस्य राष्ट्रिय सुरक्षा सलाहकारः अजीत डोवालः गतवर्षस्य दिसम्बरमासे बीजिंग-नगरस्य भ्रमणकाले चीनस्य विदेशमन्त्री वाङ्ग यी इत्यनेन सह विशेष प्रतिनिधि वार्तायाः २३ तमे दौरं कृतवान् अस्मिन् सत्रे २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य सम्झौतेः कार्यान्वयनस्य पुष्टिः अभवत्, यस्य अन्तर्गतं सीमाक्षेत्रे गस्त्यस्य, चरनस्य च अनुमतिः आसीत्। राजनाथसिंहः अद्यैव चीनदेशं गतवान् आसीत् भारतस्य रक्षामन्त्री राजनाथसिंहः अद्यैव चीनस्य रक्षामन्त्री डोङ्ग जुन् इत्यनेन सह किङ्ग्डाओनगरे २६ जून दिनाङ्के शङ्घाईसहकारसङ्गठनस्य (एससीओ) बैठक्याः समये मिलितवान् अस्मिन् समये राजनाथसिंहः सुझावम् अयच्छत् यत् भारतेन चीनेन च जटिल सीमा विषयाणां समाधानं व्यवस्थित मार्गचित्रेण करणीयम्। सीमायां तनावस्य न्यूनीकरणस्य, सीमा निर्धारणस्य विद्यमानस्य व्यवस्थायाः उन्नयनस्य च विषये चर्चा अभवत्। अस्य संवादस्य मुख्यं केन्द्रं एलएसी-सङ्घस्य शान्तिं स्थिरतां च निर्वाहयितुम् आसीत् राजनाथः पाकिस्तान प्रायोजितस्य आतज्र्वादस्य विषयम् अपि उत्थापितवान् राजनाथसिंहः द्वयोः देशयोः मध्ये उत्तमपरिजन सम्बन्धस्य निर्माणस्य, एशियादेशे स्थिरतायै एकत्र कार्यं कर्तुं च आवश्यकतायाः उपरि बलं दत्तवान्। कैलाश मान सरोवरयात्रायाः पुनः आरम्भस्य अपि प्रशंसाम् अकरोत् एतेन सह जम्मू-कश्मीरे हाले एव आतज्र्वादीनां आक्रमणस्य विषये, पाकिस्ताने भारतस्य कार्यवाहीविषये च चीनस्य रक्षामन्त्रीम् अपि सूचितवान्। राजनाथसिंहः अवदत् यत् आतज्र्वादस्य विषये भारतस्य वृत्तिः ऑपरेशन सिन्दूर इति। ततः पूर्वं गुरुवासरे शङ्घाई सहकार सङ्गठनस्य रक्षामन्त्रिणां सभा अभवत्। तस्मिन् भारतस्य रक्षामन्त्री राजनाथसिंहः, पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः च द्वौ अपि उपस्थितौ। परन्तु राजनाथसिंहः पाकिस्तानस्य रक्षामन्त्रीं न मिलितवान्। २०२० तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के गलवाननगरे सङ्घर्षे २० भारतीय सैनिकाः शहीदाः अभवन् २०२० तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के चीनदेशेन पूर्व लद्दाखस्य सीमा क्षेत्रेषु व्यायामस्य बहाने सैनिकाः सङ्गृहीताः आसन्। तदनन्तरं बहुषु स्थानेषु घुसपैठस्य घटनाः अभवन्। अस्मिन् क्षेत्रे भारतसर्वकारेण चीनसमान सैनिकाः अपि नियोजिताः।
स्थितिः एतावता दुर्गता अभवत् यत् एलएसी-इत्यत्र गोलिकानां प्रहारः अभवत् ।
अस्मिन् काले जूनमासस्य १५ दिनाङ्के गलवान उपत्यकायां चीनसेनायाः सह संघर्षे २० भारतीयसैनिकाः शहीदाः अभवन् ।पश्चात् भारतेन अपि अस्य योग्यं उत्तरं दत्तम् । अस्मिन् प्रायः ६० चीनसैनिकाः मारिताः ।