उत्तराखण्ड-राज्यसर्वकारः जलसखीं सज्जीकरिष्यति; पेयजल प्रदायस्य कार्यं महिला स्वसहायता समूहेभ्यः समर्पयितुं सज्जता

देहरादून/वार्ताहर:। राज्यस्य ग्राम्यक्षेत्रेषु पेयजल प्रदायस्य कार्यं महिलास्वसहायतासमूहेभ्यः समर्पयितुं सज्जता वर्तते। अस्य कृते राज्यसर्वकारः जलसखीं सज्जीकरिष्यति। तेषां कृते ग्रामे पेयजल प्रदायस्य, बिलानां च कार्यं न्यस्तं भविष्यति। मुख्यमन्त्री पुष्कर सिंह धामी इत्यस्य उपक्रमेण २०२२ तमे वर्षे लक्षपति दीदी योजना आरब्धा। अस्य अन्तर्गतं अद्यावधि १.६३ लक्षं महिलाः लक्षपतिदीदी अभवन्। ग्रामीण महिलानां आजीविका वर्धनार्थं सर्वकारः जलसखी योजनां प्रारभ्यते। ग्रामीण क्षेत्रेषु नूतन संपर्कदानं, बिलवितरणं, बिलपुनर्प्राप्तिः, योजनानां परिपालनं च कार्यं महिला स्वसहायता समूहेभ्यः आउट सोर्स आधारेण दीयते। एतदतिरिक्तं पेयजलस्य गुणवत्तायाः जाँचार्थं विभागेन महिला समूहेभ्यः किट् अपि प्रदत्ताः भविष्यन्ति। महिलास्व सहायता समूहाः अपि पेयजल योजनायाः दोषान् विभागाय सूचयिष्यन्ति। तदर्थं चयनित समूहानां नलजलमित्रा इति प्रशिक्षणं भविष्यति। प्रायोगिक परियोजनायाः अन्तर्गतं आरभ्यमाणायां योजनायां महिलास्व सहायता समूहेभ्यः प्रतिबिलं दशरूप्यकाणां प्रोत्साहनं दीयते। सर्वकारस्य एतेन उपक्रमेण ग्राम्य महिलाः स्वगृहे एव रोजगारस्य अवसरं प्राप्नुयुः।

पञ्चमे वर्षे सीएम धामी राज्याय ठोसमहिलानीतेः उपहारं दास्यति, शीघ्रमेव मसौदा मन्त्रिमण्डले आगमिष्यति

देहरादून। मुख्यमन्त्री पुष्करसिंहधामी स्वस्य कार्यकालस्य पञ्चमे वर्षे उत्तराखण्डस्य महिलाभ्यः महिलानीतेः ठोसदानं दातुं गच्छति। उत्तराखण्डस्य प्रथमा महिलानीतिः शीघ्रमेव मन्त्रिमण्डले आगन्तुं शक्नोति। एतेन माध्यमेन सर्वकारः महिलानां आर्थिकसामाजिकसशक्तिकरणाय नीतिमार्गचित्रं निर्मास्यति। पूर्वं विगतचतुर्वर्षेषु एकतः सी.एम. तथैव महिलानां अर्थव्यवस्थां सुदृढं कर्तुं महिला सारथी योजना, एकल महिला स्वारोजगर योजना, लखपति दीदी इत्यादीनि योजनाः स्थले आगताः। धामीसर्वकारेण पुनः उत्तराखण्डस्य महिलानां कृते सर्वकारीय कार्येषु ३० प्रतिशतं क्षैतिजं आरक्षणं कार्यान्वितम्। ताः सर्वाः महिलाः अस्य आरक्षणस्य लाभं प्राप्नुवन्ति, येषां निवासस्थानं उत्तराखण्डराज्यम् अस्ति। राज्यसर्वकारस्य एतस्य पदस्य अनन्तरं सर्वकारीय कार्यालयेषु महिलाकर्मचारिणां संख्यायां सुधारः भवति। राज्यपालस्य अनुमोदनस्य अनन्तरं १० जनवरी २०२३ तः महिला आरक्षणं विधिपूर्वकं कार्यान्वितम् अस्ति।सहकारी संस्थासु आरक्षणम् धामी सर्वकारेण सहकारी संस्थासु ३३ प्रतिशतं महिला आरक्षणमपि कार्यान्वितम् अस्ति। उत्तराखण्डे निकायेषु पंचायतेषु च पूर्वमेव महिला आरक्षणं दीयते। अधुना सहकारीसमाजेषु महिला आरक्षणस्य कार्यान्वयनेन सर्वेषु स्तरेषु महिलानेतृत्वस्य उद्भवस्य मार्गः स्वच्छः अभवत्। सर्वकारस्य प्रवक्तुः मते सीएम धामी इत्यनेन महिलादिवसस्य दिने देहरादूनमण्डले अपि पायलट् परियोजनारूपेण महिलासारथीयोजना कार्यान्विता अस्ति। अस्य अन्तर्गतं राज्यस्य महिलाः यात्रिकान् स्वगन्तव्यस्थानं प्रति नेतुम् आटोरिक्शा, द्विचक्रिकाः च चालयन्ति। मातृशक्तिः उत्तराखण्डस्य समाजस्य मेरुदण्डः अस्ति। अस्माकं सर्वकारस्य मतं यत् महिलानां सशक्तिकरणं विना समाजस्य अग्रे गन्तुं कठिनं भवति।
, एतावन्तः महिलानां कृते समर्पिताः योजनाः प्रचलन्ति, ये भविष्ये क्रीडापरिवर्तकाः सिद्धाः भविष्यन्ति। अस्मिन् क्रमे अधुना वयं शीघ्रमेव महिलानीतिम् अपि आनयामः।

अधिकारीगणः मासद्वयं यावत् २४ घण्टाः अलर्टमोड् मध्ये एव तिष्ठेयुः इति मुख्यमन्त्री धामी कठोरनिर्देशं दत्तवान्

देहरादून। मुख्यमन्त्री पुष्करसिंहधामी राज्यस्य आपत्कालीन सञ्चालन केन्द्रं प्राप्य उत्तरकाशीनगरे प्रचण्डवृष्टेः विषये, राज्यस्य विभिन्नक्षेत्रेषु वर्षायाः कारणेन क्षतिविषये च पृष्टवान्। सः मानसूनम् अवलोक्य मासद्वयं यावत् २४ घण्टाः यावत् अलर्ट् मोड् मध्ये स्थातुं अधिकारिभ्यः निर्देशं दत्तवान्। आईटी पार्के स्थितस्य राज्यस्य आपत्कालीन सञ्चालनकेन्द्रात् मुख्यमन्त्री रुद्रप्रयाग, उत्तरकाशी, चमोली जिल्ह्यस्य जिलादण्डाधिकारिणः चरधामयात्रायां आगतानां सर्वेषां भक्तानां सुरक्षायाः आवश्यकव्यवस्थां कर्तुं निर्देशं दत्तवान्। बालकानां कृते भोजनं, औषधं, दुग्धं च सहितं मूलभूताः आवश्यकताः भक्तानां कृते पूर्तव्याः इति उक्तवान्। प्रचण्डवृष्टेः चेतावनी कारणात् आगामिषु २४ घण्टापर्यन्तं चरधामयात्रा स्थगितवती अस्ति। २९ मजदूराणां मध्ये २० मजदूराः सुरक्षितरूपेण निष्कासिताः । मुख्यमन्त्री सर्वेभ्यः जिलादण्डाधिकारिभ्यः निर्देशं दत्तवान् यत् ते नदीं गडेरा इत्यादिषु संवेदनशीलस्थानेषु निवसतां जनान् सुरक्षितस्थानेषु प्रेषयन्तु। उत्तराखण्डमण्डलस्य बारकोटक्षेत्रे मेघविस्फोटस्य घटनायाः कारणेन लापता मजदूराणां अन्वेषण-बचना-कार्यक्रमः त्वरितः भवेत्। २९ श्रमिकाणां मध्ये २० जनाः सुरक्षितरूपेण निष्कासिताः, द्वयोः मजदूरयोः शवः प्राप्ताः । सप्त मजदूराः अदृश्याः सन्ति। मुख्यमन्त्री उक्तवान् यत्, सर्वेषु मण्डलेषु गर्भिणीनां दत्तांशकोशं सज्जीकृत्य प्रसवपूर्वं चिकित्सालयं नेतुम् समुचितव्यवस्था करणीयम्। एतदतिरिक्तं वर्षाकारणात् भूस्खलनेन क्षतिग्रस्तानि, बाधितानि च मार्गाणि शीघ्रमेव पुनर्स्थापनीयानि।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 6 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page