
नवदेहली। हुलदिवासस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे संथालक्रान्ति क्रान्ति नायकानां हार्दिक श्रद्धांजलिम् अर्पितवती। ऐतिहासिकं संथालविद्रोहं स्मरणं कुर्वन् प्रधानमन्त्री मोदी पूज्यस्वतन्त्रतासेनानीनां सिदो-कान्हू, चन्द-भैरव-फूलो-झानो इत्यादीनां स्थायि विरासतां श्रद्धांजलिम् अयच्छत्, तथैव औपनिवेशिक-अत्याचारस्य विरुद्धं स्वप्राणान् बलिदानं कृतवन्तः अन्येषां वीर-आदिवासी-शहीदानां कृते श्रद्धांजलिम् अयच्छत्। पीएम मोदी इत्यनेन एक्स-पत्रिकायां लिखितम् यत्, ‘हुलदिवासः अस्माकं आदिवासी समाजस्य अदम्य साहसस्य अद्भुतस्य च शौर्यस्य स्मरणं करोति। ऐतिहासिक सन्थल क्रान्तिना सह सम्बद्धे अस्मिन् विशेषे अवसरे सिदो-कन्हू, चन्द-भैरव-फूलो-झानो इत्यस्मै, तथैव तेषां सर्वेषां वीरपुरुषाणां पुरुषाणां च कृते मम हार्दिकं नमस्कारः, नमस्कारः च, ये च तेषां सर्वेषां वीरपुरुषाणां पुरुषाणां च विरुद्धं युद्धं कुर्वन्तः स्वप्राणान् बलिदानं कृतवन्तः विदेशीयशासनस्य अत्याचाराः तेषां शौर्यस्य गाथा देशस्य प्रत्येकं पीढीं मातृ भूमिस्य आत्मसम्मानस्य रक्षणार्थं प्रेरयिष्यति।
लोकसभा सभापतिः ओम बिर्ला संथालक्रान्तिः योद्धान् श्रद्धांजलिम् अर्पयन् ट्विट्टरे लिखितवान् यत् ‘अद्य हुलदिवासे वयं तान् वीरान् आदिवासीभ्रातृभगिनीन् प्रणामं कुर्मः ये महान् सिडो-कान्हुयोः नेतृत्वे औपनिवेशिक शासनविरुद्धस्य ऐतिहासिकस्य संथाल हुल विद्रोहस्य तुरही वादयन्ति स्म। एषा जनक्रान्तिः केवलं रक्षणार्थं न आसीत् तेषां भूमिः, संस्कृतिः, आत्म सम्मानं च, परन्तु भारतीय स्वतन्त्रता सङ्घर्षे अपि महत्त्वपूर्णः अध्यायः अभवत् केन्द्रीयमन्त्री शिवराजसिंह चौहानः हुलदिने वीरशहीदानां स्मरणं कुर्वन् लिखितवान् यत्,हुलदिवासे’ अहं संथालविद्रोहस्य अमरशहीदाः, सिदो-कन्हू, चन्द-भैरवः, फुलो-झानो च सहितानाम् सर्वेषांवीरपुरुषाणांपादौ प्रणामं करोमि। सर्वेषां आदिवासी भ्रातृ भगिनीनां गौरवपूर्णं गाथा ये… ‘ब्रिटिशाः अस्माकं भूमिं त्यजन्तु’ इति नारा उत्थापित वन्तः, विद्रोहस्य तुरहीच उत्थापितवन्तः येन भविष्यत्पुस्तकानि अन्यायस्य विरुद्धं स्वरं उत्थापयितुं स्वमातृ भूमिं च मृताः भवेयुः।” भारतस्य स्वतन्त्रतायाः प्रथमेषु प्रमुखेषु आदिवासी विद्रोहेषु अन्यतमस्य १८५५ तमे वर्षे संथालहूल् विद्रोहस्य स्मृतौ अयं दिवसः प्रतिवर्षं आचर्यते।