पुरातत्त्वं राजनैतिककार्यक्रमस्य ‘आखेटं’ भवति, इतिहासं पुरातत्त्वं च राजनैतिक विचारधाराभ्यः मुक्तं भवितव्यम्

आनन्द शुक्ल/प्रयागराज
इतिहासस्य राजनीतिकरणेन देशे निरन्तरविवादाः उत्पन्नाः। अस्मिन् तमिलनाडुनगरस्य कीलाडीपुरातत्त्वस्थलेन अन्यः अध्यायः अपि योजितः अस्ति। राज्यस्य डीएमके-सर्वकारेण भारतीय पुरातत्व सर्वक्षणेन कीलाडी-उत्खननं स्थगयित्वा राज्ये पुरातत्त्व प्रयत्नानाम् उपेक्षा कृता इति आरोपः कृतः। एएसआई-निदेशकानां कीलाडी-मुख्यपुरातत्वविदः अमरनाथ रामकृष्णनस्य प्रतिवेदनानां विषये स्पष्टीकरणानि अतिरिक्त साक्ष्याणि च याचन्ते इति कारणेन एषः विवादः उत्पन्नः, यतः पुरातत्त्वसर्वक्षणं बहुविषयकसमझौ आधारितम् अस्ति प्रामाणिकतां निर्वाहयितुम् एएसआई-विशेषज्ञानाम् एतादृशानि स्पष्टीकरणानि अन्वेष्टुं सामान्यप्रक्रिया अस्ति। परन्तु मुख्यमन्त्री एम.के.स्टालिनः एतान् प्रश्नान् तमिलसंस्कृतेः उपरि आक्रमणम् इति वर्णितवान् अस्ति। अन्यः राज्यमन्त्री थाङ्गम तेन्नारासुः उक्तवान् यत् कीलाडी-रिपोर्ट् अङ्गीकारः तमिल-जनानाम् द्वितीयश्रेणी-नागरिकाणां कृते षड्यंत्रम् अस्ति। एषः आरोपः हास्यास्पदः यतः प्रधानमन्त्री मोदी स्वयमेव तमिलभाषा विश्वस्य प्राचीनतमा भाषा इति वर्णितवान् अस्ति। तथ्यात्मकं न भवति चेदपि एतत् कथनं केन्द्रस्य अभिप्रायं व्यक्तं करोति। मोदीसर्वकारेण चेन्नैनगरात् परं तिरुचिरापल्लीनगरे एएसआइ-सङ्घस्य द्वितीयं वृत्तं निर्मितम् अस्ति तथा च देशस्य पञ्च पुरातत्त्वस्थलानि येषां संग्रहालय रूपेण परिवर्तनस्य निर्णयः कृतः तेषु तमिलनाडुनगरस्य आदि चनाल्लूरः अपि अन्तर्भवति। डीएमके-सर्वकारस्य आरोपानाम् प्रतिक्रियारूपेण केन्द्रीय संस्कृति मन्त्री गजेन्द्रसिंह शेखावतेन उक्तं यत् उत्खननप्रतिवेदनं प्रकाशयितुं कस्यचित् आक्षेपः नास्ति, परन्तु तमिलनाडु-देशस्य धरोहरस्य विभाजन-भावना-उत्प्रेषणस्य स्थाने बौद्धिक-ईमानदारीपूर्वकं सम्मानः करणीयः इति। असन्तुष्टः डीएमके अपि अमरनाथस्य नियमाधारितं स्थानान्तरणं षड्यंत्रम् इति वदति। २०१५ तः २०१७ पर्यन्तं उत्खननस्य द्वयोः चरणयोः अमरनाथः कीलाडी-नगरस्य कालः २०० ईपू इति निर्धारितवान्, यत् सामान्यतया स्वीकृतस्य संगम-कालस्य ४०० ईपूतः ३०० ई.पू.पर्यन्तं भवति, परन्तु पश्चात् सः तस्य अवधिं ८०० ईपू यावत् विस्तारितवान्। रोचकं तत् अस्ति यत् २०१८ तमे वर्षे राज्यस्य पुरातत्वविभागेन उत्खननस्य चतुर्थचरणात् प्राप्तानां षट् अवशेषाणां कार्बनकालनिर्धारणेन एकः नमूना ५८० ईपू यावत् इति ज्ञातम् पुरातत्त्व शास्त्रे तिथि निर्धारणस्य स्वकीयं महत्त्वं वर्तते, परन्तु रेडियोकार्बन प्रयोगशाला केवलं अङ्गार रूपेण परिणतस्य वृक्षस्य मृत्युतिथिं वक्तुं शक्नोति एषा तिथिः तस्य स्थानस्य विषये बहु वक्तुं न शक्नोति यावत् एषा तिथिनिर्धारणं स्थलस्य स्तरीयतायाः, स्तरचिह्नस्य च सह सम्बद्धं न भवति। रामकृष्णनस्य प्रतिवेदने स्तरीकरणं स्पष्टं नासीत्। अपि च केषाञ्चन खातानां सम्बद्धानां मृदाया: जैविकनमूनानां च अन्वेषण प्रतिवेदनानि अपि न समाविष्टानि आसन्। रामकृष्णन् स्वस्य प्रतिवेदने परिवर्तनं सम्पादनं वा कर्तुं न अस्वीकृतवान् यत् एतेन निष्कर्षस्य महत्त्वं न्यूनीकरिष्यते, परन्तु सः विवादास्पदः ईसाई मिशनरी फादर जगत गस्परराजः उत्खननस्थलस्य भ्रमणं कृतवान् स्मर्यतां यत् जगत् गस्परराजस्य नाम एलटीटीई-सङ्घस्य शस्त्राणि आपूर्तिं कर्तुं एफबीआई-संस्थायाः वांछित-अपराधिनां सूचीयां अस्ति गस्परराजस्य भ्रमणानन्तरं उच्चन्यायालयस्य मदुरै-पीठिकायां कीलाडी-नगरात् राज्यात् बहिः कलाकृतीनां निष्कासनं न भवतु इति याचिका दाखिला रामकृष्णनस्य नाम केरलस्य संदिग्धपट्टनम-उत्खननेन सह अपि सम्बद्धम् अस्ति। पट्टनम-उत्खननं प्रथम शताब्द्यां सेण्ट्-थोमसस्य केरल-नगरे आगमनस्य मिथक-कथायाः इतिहास रूपेण क्रिश्चियन-लॉबी-इत्यस्य दबावेन कल्पयितुं प्रयत्नः आसीत् प्रो.वसन्त शिण्डे, आर.नागस्वामी, टी.सत्यमूर्ति इत्यादयः वरिष्ठाः पुरातत्त्वविदः पट्टनम-उत्खननस्य तीक्ष्णतया आलोचनां कृतवन्तः। विश्वप्रसिद्धः पुरातत्त्वविदः प्रो.दिलीप चक्रवर्ती इत्यनेन पट्टनम् अपि क्रिश्चियन-लॉबी इत्यस्य कार्यम् इति उक्तम् अस्ति। यदा ए.एस.आइ. पट्टनमस्य पङ्क्तौ कीलाडी-उत्खनने अपि अतिशयोक्तिपूर्णाः दावाः कृताः, ये उग्रतमिलराष्ट्रवादं उत्तेजितुं प्रयतन्ते। अमरनाथसहिताः बहवः शोधकर्तारः कीलडीं नदीद्रोणीसभ्यता इति वदन्ति, यदा तु वैगैनदी यया कील्डी स्थिता अस्ति, सा केवलं २५० कि.मी.दीर्घा ऋतुनदी अस्ति केषाञ्चन शोधकर्तृणां कृते अस्य स्थलस्य सिन्धु-उपत्यकासभ्यतायाः सह सम्बद्धीकरणस्य प्रयासः अपि व्यर्थः अस्ति, यतः षष्ठशताब्द्याः कालक्रमः कल्प्यते चेदपि कील्डी सिन्धु-उपत्यकायाः ??सभ्यतायाः परिपक्वकालस्य १९०० वर्षाणाम् अनन्तरं २५०० ईपू. कील्डी इत्यस्य विषये अपि एकः अद्वितीयः दावाः कृतः यत् एतत् अधार्मिकं पुरातत्त्वस्थलम् अस्ति। राज्यपुरातत्वस्य प्रतिवेदने कील्डी-उत्खननस्य उद्धरणं दत्त्वा तमिलब्राह्मणस्य तिथिं पश्चात् स्थापयितुं प्रयत्नः कृतः अस्ति। कील्डी-नगरे केवलं द्वे खण्डे तमिलब्राह्मी लिखिता प्राप्ता अस्ति। कार्बन-तिथियुक्तात् अङ्गारात् एते खण्डाः कियत् दूरं स्थिताः इति अपि न ज्ञायते । अस्मिन् स्तरे यत् किमपि प्राप्तं तत् ६०० ईपूतः ३०० ई.पर्यन्तं कालस्य भवितुम् अर्हति इति एतदेव प्रतिवेदनं वदति । एतादृशेषु सतही आधारेषु तमिलब्राह्मणस्य तिथिं शताब्दद्वयं पश्चात् धकेलितुं आश्चर्यं भवति। ब्राह्मीलिप्याः महान् विशेषज्ञः हैरी फाल्क् रेडियोमेट्रिक आधारेण तमिलब्राह्म्याः ५०० ईपू तिथिः इति दावान् अपि मिथ्या इति वदति । फाल्कः एतादृशानि प्राfतवेदनानि ‘क्षेत्रीय-छविवादस्य’ उत्पादः इति मन्यते। राज्यस्य पुरातत्त्वस्थलानि सिन्धुसभ्यतायाः सह सम्बध्द्य आर्य-द्राविडरूपरेखां सुदृढां कृत्वा, तस्य इतिहासं अधार्मिकं, देशस्य शेषसंस्कृतेः भिन्नं च वर्णयन्, तमिलब्राह्मी अशोकब्राह्मीयाः पिता इति दावान् कृत्वा – एतानि सर्वाणि वस्तूनि तमिलनाडुदेशे पुरातत्त्वीयखननानि डी.एम.के.राजनीतेः मुख्यकार्यक्रमबिन्दून् प्रति बाध्यं कुर्वन्ति इति भासते। स्टालिनः स्वयमेव एतत् कार्यसूचीं धक्कायति। इतिहासः पुरातत्त्वं च विचारधाराभ्यः मुक्तं भवतु इति अत्यन्तं आवश्यकम्। विशेषतः यदा ईसाईविस्तारवादस्य तमिलक्षेत्रवादस्य च माध्यमेन द्रविडपृथत्तäवस्य बौद्धिकपृष्ठभूमिं निर्मातुं अभिप्रायः भवति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page