
शम्भुनाथ त्रिपाठी/ प्रयागराज। संगम-नगरे प्रयागराज-नगरे गंगा-यमुना-जलस्तरः निरन्तरं वर्धमानः अस्ति । विगत २४ घण्टेषु छटनागस्य गङ्गायाः जलस्तरः २२८ से.मी. अद्य सोमवासरे प्रातः ८ वादनपर्यन्तं अत्र जलस्तरः ७४.७८ मीटर् यावत् अभवत्। परन्तु अद्यापि एषः जलस्तरः जलप्लावनस्य संकटात् बहु न्यूनः अस्ति। गङ्गायाः संकटस्तरः ८४.७३४ मीटर् अस्ति। तथैव यमुना-नगरस्य जलस्तरः अपि २४ घण्टेषु १७५ से.मी. तटीयक्षेत्रेषु निवसन्तः परिवाराः अपि सजगाः अभवन्। तस्मिन् एव काले संगम, दरागंज, रामघाट इत्यादिषु स्थानेषु निवसन्तः तीर्थयात्री पुरोहिताः, दुकानदाराः, नौकायान चालकाः अपि सुरक्षितस्थानेषु गमनम् आरब्धाः सन्ति। वस्तुतः अद्यकाले उत्तराखण्डस्य पर्वतेषु निरन्तरं वर्षा भवति। मध्य प्रदेशस्य उत्तराखण्डस्य च जलबन्धेभ्यः जलस्य विमोचन कारणात् अत्रगङ्गा-यमुना-नद्याःद्रुतगत्या भयंकरं रूपं गृह्णन्ति। तीर्थयात्रायाःपुरोहिताः वदन्ति यत् जलस्तरः तीव्रगत्या वर्धमानः अस्ति यस्य कारणेन ते स्वसामग्रीः सङ्गृह्य सुरक्षित स्थानानि प्रति गच्छन्ति। इति जलप्रलयस्य सम्भावनाम् अवलोक्य मण्डल प्रशासनेन अपि अलर्टः जारीकृतः अस्ति। संगमक्षेत्रे जलपुलिसैः सहएसडी आरएफ-एनडीआरएफ-इत्येतयोःनियुक्तिः कृता अस्ति। स्नानघाटेषु गोताखोराः नियोजिताः सन्ति। नौकायान चालकानाम् निर्देशः दत्तः यत् ते नौकानां संचालनं त्यत्तäवा प्रचण्डवायुः प्रवहति तदा गभीरजलं प्रति न गच्छन्तु इति। नौकायात्रिकाणां चेतावनी दत्ता यत् ते कस्यापि भक्तस्य नौकायानं विना जीवनरक्षक जाकेटं न नेतुम्। नौकायाः क्षमतायाः अपेक्षया अधिकान् भक्तान् न उपविष्टुं नौकायान चालकानाम् अपि निर्देशः दत्तः अस्ति।
नियन्त्रणकक्षात् २४ घण्टानिरीक्षणम्-गङ्गा-यमुना-नद्याः निरन्तरं वर्धमानं जलस्तरं दृष्ट्वा सिञ्चन विभागस्य नियन्त्रणकक्षात् २४ घण्टासु गंगा-यमुना-नद्याः वर्धमानजलस्तरस्य निरीक्षणं क्रियते। परन्तु अद्यापि उभयनदीः संकटस्तरात् बहु अधः प्रवहन्ति। मण्डले निर्मिताः प्रायः १०० जलप्रलय चौकाः अपि मण्डल प्रशासनेन सचेष्टिताः सन्ति। गङ्गा-यमुना-नद्याः तटीय क्षेत्रेषु निवसतां जनानां कृते अपि चेतावनी जारीकृता अस्ति। येषु कछारी क्षेत्रेषु गङ्गा-यमुना-नद्याः वर्धमान जलस्तरस्य कारणेन जल प्लावनस्य खतरा वर्तते,तेषु नाव-मोटर-नौकाः सज्जाः स्थापयितुं निर्देशाः दत्ताः, येन जलस्तरस्य वर्धने ग्रामजनाः यात्रां कर्तुं शक्नुवन्ति, तेभ्यः आवश्यक वस्तूनि प्रदातुं शक्नुवन्ति।