

देहरादून/वार्ताहर:। उत्तरकाशी-नगरस्य सिलाई-बैण्ड्-समीपे मेघ-विस्फोट-प्रसङ्गे लापता-जनानाम् उद्धार-कार्यक्रमः प्रचलति। अस्मिन् प्रसङ्गे अद्यापि ७ जनाः लापता इति सूचना अस्ति। शनिवासरे सायंकाले एसडीआरएफ, एनडीआरएफ, आईटी बीपी च दलेन द्वयोः जनानां शवः प्राप्ताः।जिला आपदा प्रबन्धन नियन्त्रणकक्षस्य अनुसारं दलेन २० जनानां सुरक्षितरूपेण उद्धारः कृतः अस्ति। यदा ७ जनानां अन्वेषणार्थं घटनायाः अनन्तरं उद्धार कार्यक्रमः प्रचलति। निरन्तरवृष्ट्या, पर्वतात् पतन्त्याः मलिनस्य च कारणात् उद्धारकार्य्ये अपि कष्टं भवति। दुर्घटने निर्माणाधीन होटेले प्रायः २९ जनाः निवसन्ति स्म। २४ घण्टानां अन्वेषणानन्तरं अपि ७ जनानां विषये किमपि न प्राप्तम्, यात्रा अपि निरन्तरं बाधिता अस्ति। अस्मिन् क्षेत्रे यमुनोत्री राजमार्गस्य २० मीटर् व्यासः भग्नः अस्ति। अस्य कारणात् वाहनानां शब्दः सर्वथा बाधितः भवति। वस्तुतः शनिवासरे विलम्बेन रात्रौ यमुनोत्री राजमार्गे सिलाय-बैण्ड्-समीपे मेघ-विस्फोटस्य कारणेन निर्माणाधीनं होटलं प्रक्षालितम् आसीत्। अस्मिन् होटेले कार्यं कुर्वन्तः २९ जनाः तत्र निवसन्ति स्म तेषु केचन पलायनं कृत्वा स्वप्राणान् रक्षन्ति स्म, परन्तु मलिनतायाः आघातेन ९ श्रमिकाः लापता अभवन्। पिलीभीत उत्तरप्रदेश निवासी दुजेलाल (५५) नेपालनिवासी केवल बिष्ट् च शनिवासरे सायं यमुनानद्याः शवः उद्धारदलेन बरामदः। अन्येषां जनानां अन्वेषणं प्रचलति। डीएम प्रशांत आर्यः नियन्त्रणकक्षात् निगरानीयं कुर्वन् अस्ति उत्तरकाशी डीएम प्रशांत आर्यः घटनायाः अनन्तरं निरन्तरं तस्य निरीक्षणं कुर्वन् अस्ति। नियन्त्रणकक्षात् अधिकारिभ्यः निर्देशः क्रियते। प्रचण्ड वृष्टेः सचेतनस्य अनन्तरं डी.एम. जिल्ला आपूर्तिविभाग द्वारा तीर्थयात्रिकाणां कृते पेयजलसहितं आवश्यक वस्तूनाम्, उद्धारदलस्य च व्यवस्था क्रियते।