



देहरादून/वार्ताहर:। उत्तराखण्ड चार धाम यात्रा प्रतिबन्ध हट गया। अधुना यात्रिकाः मौसमस्य स्थितिं दृष्ट्वा यात्रां कर्तुं शक्नुवन्ति। रविवासरे अतिवृष्ट्या चारधामयात्रायां २४ घण्टानिषेधः कृतः। सोमवासरे प्रातःकाले गढ़वालस्य मण्डलायुक्तस्य विनयशंकरपाण्डेयस्य निर्देशानुसारं एषः प्रतिबन्धः हृतः अस्ति। गढ़वालस्य मण्डलायुक्तः विनयशंकर पाण्डेयः अवदत् यत् चारधामयात्रायां २४ घण्टानां प्रतिबन्धः हृतः अस्ति। आयुक्तेन उक्तं यत् यात्रामार्गे पतितानां मण्डलानां जिलादण्डाधिकारिभ्यः मौसमस्य आधारेण स्वस्वजिल्हेषु वाहनानि स्थगयितुं निर्देशः दत्तः अस्ति। उत्तरकाशीनगरे रात्रौ ९ वादनतः प्रातः ५ वादनपर्यन्तं आन्दोलनं बन्दम्
अपरपक्षे उत्तरकाशीजिल्लाप्रशासनेन रात्रौ ९:०० वादनतः प्रातः ५:०० वादनपर्यन्तं वाहनानां गमनं प्रतिबन्धितम् अस्ति। केवलं आपत्कालीनवाहनानां कृते अपि अनुमतिः दीयते। मण्डलप्रशासनेन उक्तं यत् मण्डले सर्वेषु पुलिसबाधासु रात्रौ ९वादनतः प्रातः ५ वादनपर्यन्तं वाहनानां आवागमनं बन्दं भविष्यति। अस्मिन् काले केवलं एम्बुलेन्स-सहितानाम् आपत्कालीन-वाहनानां, सैन्य-अर्धसैनिक-बलानाम् वाहनानां च गमनम् अनुमतः भविष्यति । बद्रीनाथ राजमार्गे भूस्खलन तस्मिन् एव काले प्रचण्डवृष्ट्या राज्ये अनेकस्थानेषु भूस्खलनस्य घटनाः ज्ञाताः सन्ति। बद्रीनाथराजमार्गः गौचरतल्धारी समीपे पर्वतात् पतनेन मलिनतायाः कारणेन बन्दः अस्ति। प्रातःकाले सहसा पर्वतात् राजमार्गे महता मलिनाः, शिलाखण्डाः च पतिताः । एतस्मिन् समये गच्छन्तः जनाः संकीर्णतया पलायिताः । कर्णप्रयाग नेनी सैन मार्ग आईटीआई इत्यस्मात् प्रायः ५०० मीटर् अग्रे पर्वतात् एकः शिलाखण्डः भग्नः अभवत्। धन्यवादः यत् अस्मि
न् काले कोऽपि मलिनतायाः आहतः नासीत्।
मौसमकेन्द्रेण अद्य देहरादूनसहितेषु नवजिल्हेषु अत्यधिकवृष्टेः रेड अलर्टः जारीकृतः। यदा अन्येषु मण्डलेषु अपि प्रचण्डवृष्टेः नारङ्गवर्णीयसचेतना जारीकृता अस्ति। मौसमकेन्द्रेण निर्गतपूर्वसूचनानुसारं देहरादूनसहितेषु उत्तरकाशी, रुद्रप्रयाग, तहरी, पौरी, हरिद्वार, नैनीताल, चम्पावत, उधमसिंहनगर मण्डलेषु अत्यधिकवृष्टेः सम्भावना वर्तते। एतेषां अतिरिक्तं अन्येषु जिल्हेषु अपि प्रचण्डवृष्टेः नारङ्गवर्णीयसचेतना जारीकृता अस्ति।