
नवदेहली। ओमानस्य खाड़ीयां मिशनार्थं नियोजितं भारतीयनौसेनायाः चोरी-प्रâीगेट् घ्र्ए ऊaंar इत्येतत् पुलाउ-ध्वजयुक्तेन तेल-टैज्र्र-श्ऊ भ्ग् ण्पहु ६ इत्यस्मात् संकट-संकेतं प्राप्य जून-मासस्य २९ दिनाङ्के कार्ये प्रवृत्तम्। भारतस्य कण्डला-नगरात् ओमान-देशस्य शिनास्-नगरं प्रति गच्छन्तस्य जहाजस्य इञ्जिन-कक्षे विशालः अग्निः अभवत्, तदनन्तरं पूर्णतया विद्युत्-विच्छेदः अभवत् अग्निना आहतस्यजहाजेभारतीयमूलस्य १४ चालक दलस्य सदस्याः आसन् १४ चालकदलस्य सदस्यान् वहन् व्यथितः टैंकरः तीव्रगत्या क्षीणः जातः, अतः भारतीयनौसेनायाःतत्कालं साहाय्यस्य आवश्यकता अभवत्। परिशुद्धतां व्यावसायिकतां च प्रदर्शयन् इत्यनेन उद्धारकार्यक्रमाः आरब्धाः, जहाजस्य नौकायाः हेलिकॉप्टरस्य च माध्यमेन स्वस्य अग्नि शामक दलं विशेषसाधनं च नियोजितम् भारतीय नौसेनायाः प्रवक्ता अवदत् यत् क्षतिग्रस्तस्य टैंकरस्य १३ भारतीय नौसेना कर्मचारिणः ५ चालक दलस्य सदस्याः च सम्प्रति अग्निशामने संलग्नाः सन्ति तथा च जहाजे अग्निस्य तीव्रता महती न्यूनीकृता अस्ति।इत्यस्य भारतीयनौसेनायाः प्रथमदिनाङ्के प्रवेशः भविष्यति अत्र ज्ञातव्यं यत् भारतीयनौसेनायाः रूसनिर्मितं मार्गदर्शितं क्षेपणास्त्र प्रâीगेट् इति क्षेपणानां, निगरानीय प्रणालीनां च श्रेणीं वहति, तत् रूसस्य तटीयनगरे कैलिनि न्ग्राड्-नगरे जुलै-मासस्य प्रथमदिनाङ्के नौसेनायाः सदस्यतां प्राप्स्यति अधिकारिणः अवदन् यत् जहाजे २६ प्रतिशतं स्वदेशीयाः घटकाः सन्ति, यत्र समुद्रस्य स्थलस्य च लक्ष्यं प्रहारयितुं ब्रह्मोस् दीर्घदूरपर्यन्तं क्रूज् क्षेपणास्त्रं च अस्ति। भारतीय नौसेनायाः अनुसारं १२५ मीटर् दीर्घं ३९०० टन भार युक्तं युद्धपोतं घातकं यतः अस्मिन् भारतीय-रूसी-अत्याधुनिकप्रौद्योगिकीनां, युद्धपोतनिर्माणे उत्तमप्रथानां च प्रभावशालिनी मिश्रणम् अस्ति यदा तमालः आज्ञां प्राप्स्यति तदा भारतीयनौसेनायाः ‘खड्गबाहुः’ इति पश्चिमबेडायां सम्मिलितः भविष्यति। भारतीय नौसेनायाः प्रवक्ता सेनापतिः विवेक मधवालः अवदत् यत् एतत् न केवलं भारतीय नौसेनायाः वर्धमान क्षमतायाः प्रतीकं भविष्यति अपितु भारत-रूस-साझेदारी-सहकारि-शक्तेः उदाहरणमपि दास्यति।