ओमानस्य खाड़ी तैल-टैंकर-यानेन अग्निः प्रज्वलितः, भारतीय-नौसेनायाः गुप्तचर-विज्ञानेन महती आपदा निवारिता

नवदेहली। ओमानस्य खाड़ीयां मिशनार्थं नियोजितं भारतीयनौसेनायाः चोरी-प्रâीगेट् घ्र्‍ए ऊaंar इत्येतत् पुलाउ-ध्वजयुक्तेन तेल-टैज्र्र-श्ऊ भ्ग् ण्पहु ६ इत्यस्मात् संकट-संकेतं प्राप्य जून-मासस्य २९ दिनाङ्के कार्ये प्रवृत्तम्। भारतस्य कण्डला-नगरात् ओमान-देशस्य शिनास्-नगरं प्रति गच्छन्तस्य जहाजस्य इञ्जिन-कक्षे विशालः अग्निः अभवत्, तदनन्तरं पूर्णतया विद्युत्-विच्छेदः अभवत् अग्निना आहतस्यजहाजेभारतीयमूलस्य १४ चालक दलस्य सदस्याः आसन् १४ चालकदलस्य सदस्यान् वहन् व्यथितः टैंकरः तीव्रगत्या क्षीणः जातः, अतः भारतीयनौसेनायाःतत्कालं साहाय्यस्य आवश्यकता अभवत्। परिशुद्धतां व्यावसायिकतां च प्रदर्शयन् इत्यनेन उद्धारकार्यक्रमाः आरब्धाः, जहाजस्य नौकायाः हेलिकॉप्टरस्य च माध्यमेन स्वस्य अग्नि शामक दलं विशेषसाधनं च नियोजितम् भारतीय नौसेनायाः प्रवक्ता अवदत् यत् क्षतिग्रस्तस्य टैंकरस्य १३ भारतीय नौसेना कर्मचारिणः ५ चालक दलस्य सदस्याः च सम्प्रति अग्निशामने संलग्नाः सन्ति तथा च जहाजे अग्निस्य तीव्रता महती न्यूनीकृता अस्ति।इत्यस्य भारतीयनौसेनायाः प्रथमदिनाङ्के प्रवेशः भविष्यति अत्र ज्ञातव्यं यत् भारतीयनौसेनायाः रूसनिर्मितं मार्गदर्शितं क्षेपणास्त्र प्रâीगेट् इति क्षेपणानां, निगरानीय प्रणालीनां च श्रेणीं वहति, तत् रूसस्य तटीयनगरे कैलिनि न्ग्राड्-नगरे जुलै-मासस्य प्रथमदिनाङ्के नौसेनायाः सदस्यतां प्राप्स्यति अधिकारिणः अवदन् यत् जहाजे २६ प्रतिशतं स्वदेशीयाः घटकाः सन्ति, यत्र समुद्रस्य स्थलस्य च लक्ष्यं प्रहारयितुं ब्रह्मोस् दीर्घदूरपर्यन्तं क्रूज् क्षेपणास्त्रं च अस्ति। भारतीय नौसेनायाः अनुसारं १२५ मीटर् दीर्घं ३९०० टन भार युक्तं युद्धपोतं घातकं यतः अस्मिन् भारतीय-रूसी-अत्याधुनिकप्रौद्योगिकीनां, युद्धपोतनिर्माणे उत्तमप्रथानां च प्रभावशालिनी मिश्रणम् अस्ति यदा तमालः आज्ञां प्राप्स्यति तदा भारतीयनौसेनायाः ‘खड्गबाहुः’ इति पश्चिमबेडायां सम्मिलितः भविष्यति। भारतीय नौसेनायाः प्रवक्ता सेनापतिः विवेक मधवालः अवदत् यत् एतत् न केवलं भारतीय नौसेनायाः वर्धमान क्षमतायाः प्रतीकं भविष्यति अपितु भारत-रूस-साझेदारी-सहकारि-शक्तेः उदाहरणमपि दास्यति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page