थाईलैण्ड्देशे पीएम शिनावात्राविरुद्धं विरोधाः-कम्बोडियादेशस्य नेतारेण सह दूरभाषेण सेनासेनापतिना आलोचना कृता

नवदेहली। थाईलैण्ड्-देशस्य राजधानी-बैज्रॅक्-नगरे शनिवासरे प्रधानमन्त्रिणः प्योङ्गटार्न्-शिनावात्रा-इत्यस्य त्यागपत्रस्य आग्रहं कृत्वा सहस्राणि जनाः विरोधं कृतवन्तः। कम्बोडियादेशेन सह सीमाविवादस्य मध्यं एषः विरोधः अभवत् मेमासे विवादितसीमाक्षेत्रस्य विषये थाईलैण्ड्-कम्बोडिया-देशयोः मध्ये संघर्षः अभवत्। तदनन्तरं प्योङ्गटार्न् कम्बोडिया देशस्य पूर्वपीएम हुन सेन् इत्यनेन सह दूरभाषेण सम्भाषितवान्। अस्मिन् सम्भाषणे शिनावात्रा आर्मी जनरल् बूनसिन् पड्क्लाङ्ग इत्यस्य आलोचनां कृतवान् अस्य वार्तालापस्य श्रव्यं पश्चात् लीक् अभवत्। यस्य कृते शिनावात्रेण क्षमायाचना कर्तव्या आसीत्। बैंकॉक् पोस्ट्-पत्रिकायाः प्रतिवेदनानुसारं शिनावात्रायाः राजीनामा आग्रहं कुर्वन्तः सर्वकार विरोधिनः आन्दोलनकारिणः स्वस्य विरोधं तीव्रं कर्तुं प्रतिज्ञांकृतवन्तः। शनिवासरे विजयस्मारकस्य सभायाः अनन्तरं आन्दोलनकारिणः एतत् शपथं गृहीतवन्तः। कम्बोडियादेशस्यपूर्वप्रधानमन्त्री थाईलैण्ड् देशे सत्तापरिवर्तनस्यआग्रहंकृतवान् कम्बोडियादेशस्य पूर्वप्रधान मन्त्री हुन सेन् शुक्रवासरे दूरदर्शनेदीर्घंभाषणंकृतवान्। एतत् भाषणं कतिपयानि घण्टानि यावत् अचलत्। अस्मिन् हुन् सेन् पियाटोङ्गटार्न् इत्यस्य परिवारस्य च उपरि प्रत्यक्षतया आक्रमणं कृतवान्। सेन् थाईलैण्ड् देशे सत्तापरिवर्तनस्य मुक्ततया आग्रहं कृतवान्।
थाईलैण्ड्देशस्य विदेशमन्त्रालयेन तत् असाधारणं सोपानम् इति उक्तम्। थाईलैण्ड् कूटनीतिद्वारा समाधानं इच्छति इति मन्त्रालयेन उक्तम्। पियातोङ्गतार्न् पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः पुत्री अस्ति ३८ वर्षीयः पियाटोङ्गटार्न् देशस्य ३१तमः प्रधानमन्त्री अस्ति। थाईलैण्ड्-देशस्य इतिहासे सा कनिष्ठतमः प्रधानमन्त्री अपि अस्ति । पियातोङ्गटार्न् पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः पुत्री अस्ति तथा च शिनावात्रापरिवारस्य तृतीयः नेता यः प्रधानमन्त्री अभवत् । अपि च, सा देशे द्वितीया महिला अस्ति या एतत् पदं प्राप्तवान्। तस्याः मातुलः यिंग्लुक् देशे प्रथमा महिला आसीत् या थाईलैण्ड्-देशस्य प्रधानमन्त्री अभवत्। पियाटोङ्गटार्न् शिनावात्रा २०२३ तमे वर्षात् फेउ थाई-पक्षस्य अध्यक्षा अस्ति । २०२३ तमस्य वर्षस्य एप्रिल-मासे आयोजिते निर्वाचने प्रधानमन्त्रिपदस्य उम्मीदवारः अपि आसीत् । तस्याः नेतृत्वे अयं दलः निर्वाचने द्वितीय स्थानं प्राप्तवान्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page