संघस्य उद्देश्यं हिन्दुसमाजं स्नेहेन बन्धनं भवति-मोहन भागवतः अवदत्-आरएसएसस्य मूलविचारः आत्मीयता अस्ति

नवदेहली। राष्ट्रीय स्वयंसेवक संघस्य प्रमुखः मोहन भागवतः शुक्रवासरे अवदत् यत् राष्ट्रीयस्वयंसेवकसंघस्य मूलविचारः स्वतन्त्रता एव। यदि Rएए एकस्मिन् शब्दे वर्णितं भवति तर्हि ‘अन्तर्गता’ इति स्यात्। भागवत उवाच-संघस्य उद्देश्यं सम्पूर्णं हिन्दुसमाजं स्वामित्वस्य स्नेहस्य च सूत्रे बन्धनं भवति। एतेन सह हिन्दुसमाजः अपिअस्यस्वामित्वस्य सूत्रे समग्रं जगत् बद्धुं उत्तरदायित्वं स्वीकृतवान् अस्ति। आरएसएस प्रमुख भागवत पुणे में आयुर्वेदाचार्य स्वर्गीय वैद्य पी.वाई. पशूनां तुलने मनुष्याणां बुद्धिः भवति। यदि सः बुद्धेः सम्यक् उपयोगं करोति तर्हि सः श्रेष्ठः भवितुम् अर्हति, परन्तु यदि सः समानबुद्धेः दुरुपयोगं करोति तर्हि सः अपि दुर्गतिम् अपि भवितुम् अर्हति। मनुष्यस्य दुष्टात् केवलं स्वामित्वं स्नेहं च निवारयति।’प्रतिदानम’ इति शब्दः अद्यत्वे आङ्ग्लभाषायां फैशनं जातम्, परन्तु भारते एषा भावना बहुकालात् एव अस्ति। भागवतः अवदत् यत् संघः उपदिशति यत् यदि कोऽपि भवतः प्रति स्नेहं दर्शयति तर्हि भवद्भिः अपि तथैव स्नेहः करुणा च दर्शयितव्या।संघः किं करोति। अस्मिन् हिन्दुजनानाम् आयोजनं भवति। एतत् वर्धमानं सापेक्षता भावं अधिकं दृढं कर्तव्यं यतः समग्रं जगत् अस्मिन् उपरि धावति। सर्वेषां संयोजकं साधारणसूत्रं ज्ञातुं वास्तविकं एकता भवति। आरएसएस शताब्दी समारोहः २६ अगस्ततः आरभ्यते आरएसएस शतशः हिन्दुसम्मेलनैः सामुदायिक समागमैः च स्वस्य शताब्दी वर्षम् आयोजयितुं गच्छति। यत् देशे सर्वत्र आयोजितं भविष्यति। अक्टोबर्-मासस्य द्वितीये दिने विजय दशमी-दिने अखिल भारतीय-योजना कृता अस्ति, आरम्भः २६ अगस्त-दिनाङ्के दिल्ली-नगरे मोहन-भागवतस्य त्रिदिवसीय-व्याख्यान-मालायां भविष्यति, तदनन्तरं मुम्बई-बेङ्गलूरु-कोलकाता-नगरेषु एतानिव्याख्यानानि आयोज्यन्ते। भारतस्य शक्तिशालिनः भवितुंअन्यःविकल्पःनास्ति।वयं सर्वसीमासु दुष्टबलानाम् दुष्टतां पश्यामः। भागवतः हिन्दुसमाजं प्रति आह्वानं कृतवान् यत् भारतीयसेना एकीकृत्य सुदृढां कुर्वन्तु, येन बहवः शक्तिः एकत्र आगत्य अपि तां पराजयितुं न शक्नुवन्ति। भागवतः उक्तवान्-कृषि-औद्योगिक-वैज्ञानिक-क्रान्तयः समाप्ताः। इदानीं विश्वे धार्मिकक्रान्तिः आवश्यकी भारतेन मार्गं दर्शयितव्यं भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 5 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page