गैरसैण नगरे विधानसभासत्रं भविष्यति! पूरक बजट स्थापयितुं सज्जता

देहरादून। आगामि अगस्तमासे गैरसैन् (भारदीसैन्)नगरे राज्य सभायाः मानसूनसत्रं भवितुं शक्नोति। सत्रे पूरक बजटं प्रस्तुतुं सज्जता वर्तते। विधानसभा सत्रस्य तिथयः निर्धारयितुं मुख्यमन्त्री पुष्करसिंह धामी निर्णयं करिष्यति। राज्यमन्त्रिमण्डलेन गतबुधवासरे आयोजिते सत्रे सभायाः अधिवेशनस्य आह्वानस्य अनुमोदनं कृतम्। मुख्यमन्त्री धामी निर्णयं करिष्यति यत् सभायाः अधिवेशनं देहरादून नगरे भविष्यति वा गैरसैन्नगरे भविष्यति, तस्य तिथयः काः भविष्यन्ति इति। अस्य कृते मन्त्रिमण्डलेन मुख्यमन्त्रीं अधिकृतं कृतम्अस्ति। उच्चस्थाने स्थितानां सूत्राणां मते पंचायत निर्वाचनानन्तरं अगस्तमासे विधानसभायाः मानसूनसत्रं भविष्यति। परन्तु अगस्तमासे अत्यधिक वृष्टिः भवति। तदपि राज्यसर्वकारः गैरसैन्-नगरे सत्रस्य आयोजनं कर्तुं निर्णयं कर्तुं शक्नोति। तथापि गैरसैन-नगरं ग्रीष्मकालीन राजधानी इति घोषितम् अस्ति। तत्रैव ग्रीष्म ऋतौ एव सभा सत्रस्य आयोजनं अनुकूलं मन्यते। सभायाः अन्तिमः सत्रः देहरादून नगरे २२ फरवरी २०२५ दिनाङ्के अभवत्।अनन्तरं सत्रं षड्मासाभ्यन्तरे अर्थात् २१ अगस्ततः पूर्वं भवितव्यम्। एतादृशे सति अगस्तमासे सत्रस्य आयोजनार्थं सज्जता क्रियन्ते। ततः पूर्वं हरिद्वारं विहाय राज्यस्य १२ जिल्हेषु त्रिस्तरीय पञ्चायत निर्वाचनं भविष्यति। पंचायतनिर्वाचने आरक्षण निर्णयस्य विषये उच्च न्यायालये प्रकरणस्य कारणेन पंचायत निर्वाचन कार्यक्रमः बाधितः अस्ति। आगामि मासेजुलाई मासस्य स्थगितम् अस्ति। जुलाई मासस्य अनन्तरं सर्वकारः विधानसभा सत्रस्य सज्जतां आरभेत। मानसूनसत्रे पूरकंबजटं प्रस्तुतुं शक्यते।पूरकबजटेसर्वकारस्य प्रचलति विकास कार्यक्रमानाम् अतिरिक्त बजटेन सह प्रस्तावितानां नवीनयोजनानां बजटस्य प्रावधानं भविष्यति।परन्तु अस्मिन् समये सदनस्य सुचारुरूपेण संचालनस्य आव्हानं सर्वकारेण सम्मुखीभवति। विधानसंसदकार्यस्य प्रभारः केवलं मुख्यमन्त्री धामी इत्यस्य समीपे एव अस्ति विधानसभासत्रे मुख्यमन्त्री एतत् प्रभारं कस्मैचित् वरिष्ठमन्त्री हस्ते समर्पयितुं शक्नोति। पंचायतनिर्वाचनस्य समाप्तेः अनन्तरं भवितुं शक्नुवन्तः मानसूनसत्रे मुख्यविपक्षदलस्य काङ्ग्रेसस्य मनोवृत्तिः तीक्ष्णा एव भविष्यति इति अपेक्षा अस्ति। एतादृशे सति सत्ताधारी दलः अपि च विपक्षदलः अपि अस्य दृष्टिम् आचरन्ति यत् विधायिकायाः ??संसदीयकार्यस्य च प्रभारं दातुं कस्मिन् मन्त्री मुख्यमन्त्री धामी विश्वसिति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page