सौन्दर्यशास्त्रज्ञस्य पाठ्यक्रमस्य प्रशिक्षणं सम्पन्नं

प्रयागराज:। वार्ताहर:। अखिल भारतीय युवा खत्री समाज: देहली तथा देशस्य सुप्रसिद्धकम्पनी बायो प्रâेश इत्यनेन सह मिलित्वा डॉ. कौशल कान्वेण्ट् विद्यालये (प्रयागराज) बालिकानां कृते सौन्दर्य शास्त्रज्ञस्य पाठ्यक्रमस्य प्रशिक्षणं सम्पन्नं जातं। समापन समारोहे प्रशिक्षिका ज्योतिसिंहेन विगत एकमासात् निःशुल्कं प्रशिक्षणं दत्ता। सत्रस्य समापन े २८ जून दिनाङ्के विद्यालये ११-३० वादने अभवत्। समापन समारोहस्य मुख्यातिथिः श्रीमती अंकिता कौशलः आसीत् । अस्मिन् अवसरे अखिल भारतीय युवा खत्री समाज (दिल्ली) इत्यस्य संरक्षक: श्री महेश जी कपूर: संस्थाया: स्मृति चिन्हं दत्वा मुख्य अतिथे: स्वागतं चकार। प्रशिक्षण कार्यक्रमस्य समापनसमारोहे श्री राकेश कौशल:, श्री अतुल मेहरोत्रा, श्री अर्पित कौशल आदय: प्रशिक्षण प्राप्त प्रतिभागिनान् प्रशंसिता: तथा च उज्ज्वल भविष्याय कामना: कृतवन्त:। कार्यक्रमस्य संचालनं श्री ब्रजेश मेहरोत्रा तथा धन्यवाद ज्ञापनं श्री आनंद जी टण्डन: (पप्पन जी) कृतवन्तौ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page