प्रयागराजे गंगा-यमुनयो: जलस्तरः वर्धितः -फाफामऊनगरे २० से.मी., नैनी-क्षेत्रे १४ सेमी.वृद्धिः, प्रशासनेन ‘अलर्ट’ निर्गतम्

शम्भुनाथ त्रिपाठी/ प्रयागराज। संगम-नगरे प्रयागराज-नगरे गंगा-यमुना-नद्याः जलस्तरः निरन्तरं वर्धमानः अस्ति । गतदिनानि निरन्तरवृष्ट्या, पर्वतीय क्षेत्रेषु स्थितेभ्यः जलबन्धेभ्यः जलं मुक्तं भवति इति कारणेन नद्यः जलस्तरः क्रमेण वर्धमानः अस्तिविगत २४ घण्टानां विषये वदन् गंगानद्याः जलस्तरः फफामौ २० से.मी., छटनाग इत्यत्र ३ से.मी. तस्मिन् एव काले नैनीयां यमुनानद्याः जलस्तरः १४ से.मी शनिवासरे प्रातः ८ वादनपर्यन्तं गङ्गायाः जलस्तरः फफामौ ७६.४८ मीटर्, छटनाग इत्यत्र ७१.२१ मीटर् यावत् अभवत्, नैनीनगरे यमुना नदी ७२.२१ मीटर् यावत् प्रवहति। परन्तु सम्प्रति उभौ नद्यौ संकटचिह्नात् अधः प्रवहतः सन्ति। प्रयागस्य संगमक्षेत्रे गङ्गा-यमुना-नद्ययोः कृते खतरास्तरः ८४.७३४ मीटर् इति निर्धारितः अस्ति। तदपि प्रशासनं किमपि त्रुटिं न करोति। सिञ्चन विभागस्य नियन्त्रण कक्षात् २४ घण्टासु जलस्तरस्य निरीक्षणं क्रियते। एतेन सह संगमस्य घाटस्य च परितः एसडीआरएफ (राज्य आपदा प्रतिक्रिया बलस्य) जल पुलिसस्य च दलाः नियोजिताः सन्ति। घाटस्य तटे निवसन्तः तीर्थयात्रिक पुरोहिताः, नौकायान चालकाः, सामान्य जनाः च सतर्काः भवन्तु इति प्रशासनेन आह्वानं कृतम् अस्ति। मण्डलस्य सर्वाणि जलप्रलय चौकानि अपि अलर्ट् मोड् इत्यत्र स्थापितानि सन्ति, येन आपत्काले तत्कालं राहत-उद्धार-कार्यं कर्तुं शक्यतेजलस्तरस्य निरन्तरवृद्धिं दृष्ट्वा प्रशासनिक सज्जता तीव्रता कृता अस्ति। अफवासु ध्यानं न दत्त्वा प्रशासनस्य मार्गदर्शिकाया अनुसरणं कर्तुं जनानां आह्वानं कृतम् अस्ति। स्थितिः निरन्तरं निरीक्षिता अस्ति तथा च प्रशासनेन आश्वासनं दत्तं यत् संकटस्य सन्दर्भे सर्वा सम्भवं साहाय्यं प्रदत्तं भविष्यति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page