प्रयागराजनगरे अत्यधिकवृष्ट्या मौसमः परिवर्तितः-तापमाने ४ डिग्री न्यूनता, आगामिषु ३ दिवसेषु वर्षा सम्भावना

प्रयागराज:/वार्ताहर:। संगम-नगरे प्रयागराज-नगरे शनिवासरस्य प्रातःकालादेव मौसमः परिवर्तनं कृतवान्। आकाशे स्थूल कृष्ण मेघाः शिबिरं कृतवन्तः आसन्, यस्मात् कारणात् प्रातःकालः अपि सायंकालवत् कृष्णः इव आसीत् । शीतल वायुना मृदुवायुः प्रातःकालात् एव मौसमं सुखदं कृतवान्, अतः जनाः निःश्वासं श्वसन्ति स्म मध्याह्न १२ वादनस्य समीपे आकाशात् वर्षा आरब्धा, अल्पकाले एव वर्षा वेगं कृतवती। प्रचण्डवृष्ट्या प्रयागराजस्य जनाः आर्द्रतां प्राप्तुं बाध्यन्ते स्म, यदा तु एषा वर्षा चिरकालं यावत् उष्णतायाः आर्द्रतायाः च कारणेन व्याकुलानाम् जनानां कृते आरामं दत्तवती।नगरस्य विभिन्नेषु क्षेत्रेषु वर्षा परिहरितुं जनाः वृक्षाणां छायायां स्थिताः दृश्यन्ते स्म, यदा तु बहवः जनाः छत्राणि उद्घाट्य स्वस्य महत्त्वपूर्णकार्य्ये व्यस्ताः आसन्। विशेषतः विपण्य क्षेत्रेषु घाटेषु च आकस्मिकवृष्ट्या चञ्चलता वर्धिता, परन्तु एषा मौसमवृष्टिः जनानां मुखयोः स्मितं जनयति स्म। वर्षायाः अनन्तरं तापमानस्य अपि महती न्यूनता अभवत् । शनिवासरस्य प्रातः यावत् अधिकतमं तापमानं ३५.४ डिग्री सेल्सियस, न्यूनतमं २८.१ डिग्री सेल्सियस इति ज्ञातम्, परन्तु अपराह्णे वर्षाकारणात् अधिकतमं तापमानं प्रायः ३-४ डिग्री सेल्सियसपर्यन्तं न्यूनीकृतम् मौसमविभागेन पूर्वमेव २८ जूनतः ३० जूनपर्यन्तं केषुचित् स्थानेषु लघुमध्यम वृष्टिः, प्रचण्डवृष्टिः च इति चेतावनी जारीकृता आसीत्। अपि च आगामि द्वयत्रिदिन पर्यन्तं गरजेन विद्युत्प्रवाहेन च सह वर्षा भवितुं शक्यते। जलयुक्तेषु क्षेत्रेषु सावधानाः भवेयुः, अनावश्यकरूपेण स्वगृहात् बहिः न गच्छन्तु इति अपि प्रशासनेन आह्वानं कृतम् अस्ति। मौसमस्य एषः परिवर्तनः कृषकाणां सामान्य नागरिकाणां च कृते लाभप्रदः इति मन्यते।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page