शङ्घाई-सहकार-सङ्गठनस्य शिखरसम्मेलने प्रस्तावस्य मसौदे समर्थनं न कृतवान् इति कारणेन बलूचिस्तान-देशः भारतसर्वकारस्य प्रशंसाम् करोति

नवदेहली। भारतस्य नाम्ना बलूचिस्तानेन महती घोषणा कृता अस्ति। बलूचिस्तानदेशेन पीएम मोदी, रक्षामन्त्री राजनाथसिंहः, विदेशमन्त्री एस. बलूचिस्तान-देशे विश्वे च निवसन्तः ६ कोटि-बलूच-जनाः भारतस्य साहसस्य प्रशंसाम् अकरोत् वस्तुतःबलूचिस्तानस्य एषा घोषणा अस्य कारणात् अग्रे आगता यतोहि चीनदेशे आगच्छन्त्याः शङ्घाई सहकार सङ्गठनस्य सभायां भारतेन प्रचण्डा घोषणा कृता। चीनदेशे प्रचलति शङ्घाईसहकार सङ्गठनस्य रक्षामन्त्रिणां सभायां चीनं पाकिस्तानं च मिलित्वा भारतेन सह महतीं क्रीडां कर्तुं प्रयत्नं कृतवन्तौ। परन्तु भारतं सम्पूर्णं क्रीडां परिवर्तयति स्म। भारतविरुद्धे षड्यंत्रे रूसदेशः अपि स्वरं न उत्थापितवान् इति किञ्चित् दुःखदम् आसीत्।परन्तु भारतं एकहस्तेन चीनं पाकिस्तानं च भर्त्सितवान्। एतत्सर्वं दृष्ट्वा बलूचिस्तानस्य जनाः आनन्दिताः सन्ति। इरान् सहितं रूसदेशः,चीनदेशः,पाकिस्तान देशः च सर्वेऽपि पहलगाम-नगरं आतज्र्वादी-आक्रमणम् इति न मन्यन्ते। परन्तु सर्वेषां बलूच-जनाः आतज्र्वादिनः इति मन्यन्ते । परन्तु अन्तिमे क्षणे भारतेन सर्वान् षड्यंत्रान् भग्नं कृत्वा अस्मिन् दस्तावेजे हस्ताक्षरं कर्तुं न अस्वीकृतम्। अधुना बलूचिस्तानस्य जनाः कार्यकर्तारः च भारतस्य अस्याः वीरतायाः विषये दृढं वक्तव्यं दत्तवन्तः। बलूचिस्तानस्य कार्यकर्ता मीर यार बलूच् इत्यनेन शङ्घाई-सहकार-सङ्गठनेन अनुरोधः कृतः यत् सः बलूचिस्तानस्य स्वातन्त्र्यस्य वैधं उचितं च प्रयासं स्वीकुर्यात्, यदा तु पाकिस्तानस्य अवैध कब्जायाः अवहेलना कूटनीतिक पाखण्डः अन्तर्राष्ट्रीय-अखण्डतायाः उल्लङ्घनम् च अस्ति। अस्मिन् अवसरे बलूचिस्तानस्य जनाः भारतस्य माननीय रक्षामन्त्री राजनाथसिंहस्य नेतृत्वस्य आभासी प्रशंसापत्रं प्रस्तुतयन्ति। बलूच-राष्ट्रस्य शान्तिपूर्णा भिलाषेषुअटूटसमर्थनार्थं विदेशमन्त्री डा. बलूचिस्तानस्य ६ कोटिजनाः भारत सर्वकारस्य प्रशंसाम् कुर्वन्तियत्सःसद्यःकाले शङ्घाई सहकार सङ्गठनस्य शिखरसम्मेलने संकल्पस्य मसौदे समर्थनं न कृतवान् इति सिद्धान्तवादी साहसिकः च निर्णयः यस्मिन् बलूचिस्तानस्य स्वनिर्णयस्य वैधसङ्घर्षं पाकिस्तानेन चीनेन च प्रस्तावितेन आतज्र्वादेन सह मिथ्या रूपेण सम्बद्धं कर्तुं प्रयतितम् आसीत्।
एषा स्थितिः सत्यं न्यायं वा न कृत्वा आतज्र्वादविरुद्धं वैश्विकयुद्धे भारतस्य दीर्घकालीनं दृढप्रतिबद्धतां प्रतिबिम्बयति। ७० वर्षाणाम् अधिकं कालात् बलूचिस्तान-देशस्य जनाः पाकिस्तान-सर्वकारेण अवैध-हिंसक-कब्जानां शिकाराः सन्ति । अन्तिमेषु वर्षेषु शोषणात्मकैः आर्थिकोद्यमैः संयुक्त सैन्य कार्यक्रमेषु चीनदेशस्य सक्रिय सहभागितायाः च कारणेन एतत् अधिकं जातम् यत् मानवअधिकारस्य बृहत् उल्लङ्घनं जातम् अस्ति तथा च यत् बहवः पर्यवेक्षकाः व्यवस्थितं जातीय शुद्धिं मन्यन्ते बलूचिस्तानदेशे पाकिस्तानस्य सैन्यबलानाम् उपस्थितिः बलूच्-जनाः अवैधं मन्यन्ते। वयं अन्तर्राष्ट्रीयसमुदायं आह्वानं कुर्मः यत् सः स्वरं उत्थापयन्तु। पाकिस्तानस्य बलूचिस्तान-देशस्य निरन्तर-कब्जायाः विरुद्धं ठोस-कार्याणि कुर्वन्तु ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page