अरुणाचलप्रदेशस्य अनेकेषु मण्डलेषु भूस्खलनेन मार्गसंपर्कः नष्टः

नवदेहली। अविरामवृष्ट्या भूस्खलनस्य अनन्तरं अरुणाचल प्रदेशस्य अनेकजिल्हेषु मार्गसंपर्कः बाधितः अस्ति। शनिवासरे अधिकारिणः एतां सूचनां दत्तवन्तः। अधिकारिणः अवदन् यत् पश्चिमसियाङ्ग मण्डलस्य आलोतः शि-योमीमण्डलस्य मेचुखापर्यन्तं रोइङ्ग-पेने-ग्रामयोः मध्ये एकः प्रमुखः मार्गः अविराम वृष्ट्या क्षतिग्रस्तः अभवत्। शि-योमी जिल्ला सूचना तथा जनसंपर्क अधिकारी जुमेई एटे इत्यनेन उक्तं यत् क्षेत्रस्य विभिन्नस्थानेषु भूस्खलनं जातम्। सः अवदत् यत् शि-योमी-मण्डले नियोजितानां सैन्यकर्मचारिणां कृते आलो-मेचुखा-मार्गः सामरिक दृष्ट्या महत्त्वपूर्णः अस्ति। सीमा मार्ग सङ्गठनेन मार्गात् मलिनमवशेषं निष्कासयितुं श्रमिकाः नियोजिताः, यन्त्राणां साहाय्यं च गृह्यते इति अधिकारी अवदत्। अन्यः अधिकारी अवदत् यत् यदि मौसमः अनुकूलः भवति तर्हि शनिवासरस्य सायं यावत् लघुमोटर वाहनानां कृते मार्गः उद्घाटितः भविष्यति।सः अवदत् यत् सियाङ्गमण्डलस्य तारकग्रामस्य समीपे पासिघाट-पाङ्गिन्-आलो-मार्गः अपि क्षतिग्रस्तः अस्ति, येन बहवः वाहनानि अटन्ति। इटानगर नगरस्य जिला प्रशासनेन राष्ट्रियराज मार्ग-४१५इत्यस्य समीपे अवैधनिर्माणस्य विरुद्धं ध्वंसनस्य अभियानं प्रारब्धम् इति अधिकारी अवदत्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page