
नवदेहली। बाङ्गलादेशे रथयात्रायाः एकदिनपूर्वं जूनमासस्य २६ दिनाङ्के ढाकादेशस्य खिलखेतनगरस्य दुर्गामन्दिरस्य बुलडोजरेण प्रहारस्य प्रकरणं गतिं प्राप्तवान्। बाङ्गलादेशस्य हिन्दु-बौद्ध-ईसाई-एकता परिषद् अद्य अस्य घटनायाः विरोधे बाङ्गलादेशस्य बन्धस्य आह्वानं कृतवती अस्ति। बाङ्गलादेशस्य हिन्दुमहासंघेन शुक्रवासरे बन्धस्य विषये सूचना दत्ता आसीत्। शुक्रवासरे रथयात्रादिने बाङ्गलादेशस्य अनेकनगरेषु एतस्य घटनायाः विरुद्धं विरोधान्दोलनानि अभवन्। देशस्य अल्प संख्यक हिन्दुसमुदायेन युनुससर्वकारस्य मन्दिरस्य ध्वंसनस्य निर्णयस्य विरोधार्थं अनेकेषु जिल्हेषु विश्वविद्यालयेषु च प्रदर्शनानि मानवशृङ्खलानि च आयोजितानि। ढाकानगरे आयोजिते विरोधसभायां हिन्दुगठबन्धनस्य पूर्वाध्यक्षः अधिवक्ता गोविन्दचन्द्रप्रमानिकः अवदत् यत्, ‘यत्र मन्दिरं ध्वस्तं जातम्, तत्र मस्जिदः मदरसा च सन्ति। तत्र बहवः अवैधसंरचना अपि सन्ति। एतादृशे सति मन्दिरं तस्य मूर्तिं च अवैधं वदन् ध्वस्तं कृत्वा अस्य सर्वकारस्य प्रत्येकं कोणे कट्टरपंथिनः प्रविष्टाः इति सिद्धयति।’
बाङ्गलादेशरेलवे-अधिकारिणः जून-मासस्य २६ दिनाङ्के ढाका-राज्यस्य खिलखेट्-नगरस्य दुर्गा-मन्दिरं बुलडोजरेण पातितवन्तः आसन।रेलवे-अधिकारिणः अवदन् यत् एतत् मन्दिरं रेलवे-भूमौ अवैधरूपेण निर्मितम् अस्ति हिन्दुसङ्गठनानां आरोपः अस्ति यत् अधिकारिणः जनान् न सूचयित्वा मन्दिरं ध्वस्तं कृतवन्तः। २४ जून दिनाङ्के एकः जनसमूहः यष्टिदण्डैः मन्दिरस्य उपरि आक्रमणं कृतवान् मन्दिरसमित्याः सदस्याः आरोपितवन्तः यत् सोमवासरे रात्रौ ९वादने (स्थानीयसमये) यदा भक्ताः मन्दिरे आसन् तदा ५०० तः अधिकानां जनानां समूहेन मन्दिरस्य उपरि यष्टिदण्डैः आक्रमणं कृतम्। दिनत्रयानन्तरं रेलमार्गाधिकारिणः मन्दिरस्य बुलडोजरं कृतवन्त रेलमार्गाधिकारिणः केवलं मन्दिरं ध्वस्तं कृतवन्तः, तस्य परितः सर्वं त्यक्तवन्तः इति मन्दिरसमित्याः आरोपः अस्ति। न्यू एज इत्यस्मै सम्भाषणं कुर्वन् समितिसचिवः अर्जुनरॉयः अवदत् यत् ते गतवर्षे दुर्गापूजां आयोजयितुं अस्थायीरूपेण पूजां कर्तुं च रेलवे अधिकारिभ्यः अनुमतिं गृहीतवन्तः। रेलमन्त्री स्पष्टीकरण-आदरपूर्वक विसर्जित मूर्ति
रेल मन्त्रालयस्य सलाहकारः मुहम्मदफौजुल कबीर खानः मन्दिरस्य ध्वंसनस्य प्रश्नं स्पष्टं कुर्वन् दावान् अकरोत् यत् १०० दुकानानि, राजनैतिक दलानां कार्यालयानि, कुत्चाबाजारः, अन्ततः अस्थायीमन्दिरं च निष्कासितम्। मन्दिरस्य मूर्तिः बालुनद्याः आदरपूर्वकं निमग्नः आसीत्। परन्तु स्थानीयाः प्रत्यक्षदर्शिनः अवदन् यत्, बुलडोजरः प्रत्यक्षतया मन्दिरस्य उपरि चालितः, तस्मिन् मूर्तिः अपि स्थापिता। गुरुवासरस्य रात्रौ यावत् मूर्तिस्य विसर्जनं न कृतम्।
भारतं उक्तवान् – बाङ्गलासर्वकारस्य मनोवृत्त्या निराशः
बाङ्गलादेशस्य दुर्गामन्दिरस्य ध्वंसनस्य घटनायां भारतेन आपत्तिः कृता अस्ति। भारतस्य विदेशमन्त्रालयेन अस्मिन् विषये बाङ्गलादेशस्य अन्तरिमयुनुससर्वकारस्य दृढतया आलोचना कृता अस्ति तथा च उक्तं यत् एषा घटना धार्मिकाल्पसंख्याकानां सुरक्षायां गम्भीरं त्रुटिं प्रतिबिम्बयति।
विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः गुरुवासरे अवदत् यत् अस्माकं कृते सूचना प्राप्ता यत् अतिवादीनां समूहाः खिलखेतस्य दुर्गामन्दिरस्य ध्वंसनस्य आग्रहं कुर्वन्ति। परन्तु अन्तरिमसर्वकारेण मन्दिरस्य रक्षणस्य स्थाने ‘अवैधनिर्माणम्’ इति वदन् तस्य ध्वंसनं कृतम् । अनेन प्रतिमायाः निष्कासनात् पूर्वमपि क्षतिः अभवत् ।’
जयसवालः स्पष्टतया अवदत् यत् हिन्दुजनानाम्, तेषां धार्मिकाणां विश्वासानां, सम्पत्तिनां, पूजास्थानानां च रक्षणं बाङ्गलादेशसर्वकारस्य दायित्वम् अस्ति। भारतं बहुकालात् अस्मिन् विषये चर्चां कुर्वन् अस्ति। बाङ्गलादेशे एतादृशाः घटनाः पुनः पुनः भवन्ति इति भारतं अतीव निराशः अस्ति ।